________________
%
प्रतिक्रमणा
आगरे परिदृविज्जति, णथि आगरो पंथ वा वट्टति विगालो व जातो ताहे सुक्खगं महुरग कप्पर मग्गिज्जति,ताहे महुररुक्खहेट्ठा अपकायठविज्जति, जथा उण्हेण य ओसाए ण य छिप्पति, न होज्ज कप्पर ताहे वडपत्तए पिप्पलपत्तए वा कातूण परिहविज्जति, एवं
परिष्ठापना ध्ययने
जथाविधं विभासेज्जा इति । ॥९७॥
आउक्काएवि दुविहं गहणं,आयाए णातं अणातं च एवं परेणवि णातं अणातंच,आताए जाणंतस्स विसकुंभ हणितब्वओ विसफोडिगा वा सिंचियबा विसं वा खाइतं,मुच्छाए पडितो,गिलाणो वा,एवमादिसु पुन्चमचित्तं,पच्छा मीसं अहुणुब्बत्तं तंदुलोदगादि, अवरकज्जे सचित्तंपि, सयमेव, पच्छा अण्णेणवि, सब्वत्थ विधीए कते कज्जे सेस तत्व परिदृविज्जति न देज्ज ताहे पुच्छिज्जतिकतो आणीत ?, जदि साहति तत्थ परिट्ठवेतवं आगरे, ण साहेज्ज ण वा जाणेज्जा पच्छा वण्णादीहिं उवलक्खेतुं तत्थ परिङवेति, अणाभोगा कोंकणेसु पाणिय अंबिलं च एगत्थ वेइयाए अच्छति, अविरतिया मग्गिता भणति- एत्तो गेण्हाहि, तेण अंबि-४
लंति पाणितं गार्हतं, णाते तत्थेव छुभेज्जा, अह न देति ताहे आगरे, एवं अणाभोगा, परसमुत्थे जाणती अणुकंपाए चेव देज्जापण एते भगवंतो पाणियस्स रसं जाणंति हरतोदगं देज्जा, पडिणियत्ताए वा देज्जा-वताणि से भज्जंतुत्ति, णाते तत्थेव साहरितव्वं ४ान देज्ज जतो आणीतं तं ठाणं पुच्छिज्जति,तत्थ नेतुं परिदृविज्जति, न जाणेज्जवण्णादीहिं लक्खिज्जति,ताहे नदीपाणीतं तं नदीतए विगिंचेज्जा,एवं तलागपाणीतं तलाए,अगडवाविसरमादिसु ठाणेसु विगिचिज्जति,जदि सुक्कं पाणितं वडपत्तं पिप्पलपत्तं वा अड्डेतूण ॥९७॥ लासणितं विगिचिज्जति, जथा ऊम्रो न जायति पत्ताणं, असतीए भाणस्स तु साणयं उदयं अल्लियाविज्जति ताहे विगिचिज्जति,
अह कूवोदगं ताहे जे कुवतडा उल्ला तत्थ साणयं णिसरति,अणुल्हसंते सुक्का तडा होज्जा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्क
A425ARE