________________
रायचन्द्रजैनशास्त्रमालायाम् । "अखंडितमनाकुलं ज्वलदनंतमंतर्बहिर्महः परममस्तु नः सहजमुद्विलासं सदा । चिदुच्छलननिर्भरं सकलकालमालंबते यदेकरसमुल्लसल्लवणखिल्यलीलायितं ॥ १४ ॥ "एष ज्ञानघनो नित्यमात्मसिद्धिमभीप्सुभिः।साध्यसाधकभावेन द्विधैकः समुपास्यतां ॥१५॥
दसणणाणचरित्ताणि सेविद्वाणि साहुणा णिचं। .. ताणि पुण जाण तिण्णिवि अप्पाणं चेव णिच्छयदो ॥ १६॥
दर्शनज्ञानचरित्राणि सेवितव्यानि साधुना नित्यं ।
तानि पुनर्जानीहि त्रीण्यप्यात्मानमेव निश्चयतः ॥१६॥ येनैव हि भावेनात्मा साध्यं साधनं च स्यात्तेनैवायं नित्यमुपास्य इति स्वयमाकूय "आदा खु मज्झ णाणे आदा मे दंसणं चरित्ते य ।
आदा पच्चक्खाणे आदा मे संवरे जोगे ॥ आत्मा स्फुटं मम ज्ञाने आत्मा मे दर्शने चरित्रे च । आत्मा प्रत्याख्याने आत्मा मे संवरे योगे॥ आदा शुद्धात्मा खु स्फुटं मज्झ मम भवति । क विषये । णाणे आदा मे दंसणे चरित्ते य आदा पच्चक्खाणे आदा मे संवरे जोगे सम्यग्ज्ञानदर्शनचारित्रप्रत्याख्यानसंवरयोगभावना विषये । योगे कोऽर्थः ? निर्विकल्पसमाधौ परमसामायिके परमध्याने चेत्येको भावः भोगाकांक्षानिदानबंधशल्यादिभावरहिते शुद्धात्मनि ध्याते सर्वं सम्यग्ज्ञानादिकं लभ्यत इत्यर्थः । एवं शुद्धनयव्याख्यानमुख्यत्वेन प्रथमस्थले गाथात्रयं गतं ॥१५॥ इत ऊवं भेदाभेदरत्नत्रयमुख्यत्वेन गाथात्रयं कथ्यते तद्यथा प्रथमगाथायां पूर्वार्द्धन भेदरत्नत्रयभावनामपरार्द्धन चाभेदरत्नत्रयभावनां
और बाह्य वचनकायकी क्रियाकर प्रगट दैदीप्यमान होता है जानाजाता है । स्वभावसे हुआ है किसीने रचा नहीं है और हमेशा जिसका विलास उदयरूप है एकरूप प्रतिभासमान है ॥ भावार्थ-आचार्यने प्रार्थना की है कि यह ज्योतिखरूप ज्ञानानंदमय एकाकार हमें सदा प्राप्त होवे। ऐसा जानना ॥ आगे आगेकी गाथाकी सूचनाका “एष ज्ञान" इत्यादि श्लोक कहते हैं। अर्थ-यह पूर्वकथित ज्ञानस्वरूप नित्य आत्मा है वह स्वरूपकी प्राप्तिके इच्छक पुरुषोंकर साध्यसाधक भावके भेदसे दोतरहका होनेपर भी एक ही सेवने योग्य है उसे सेवन करो। भावार्थ-आत्मा तो ज्ञानस्वरूप एक ही है परंतु इसका पूर्णरूप साध्यभाव है और अपूर्णरूप साधकभाव है ऐसे भावभेदकर दोतरहसे एक ही सेवना ॥ १५ ॥ ___ आगे दर्शनज्ञानचारित्ररूप साधक भाव है यही गाथामें कहते हैं;-[साधुना] साधुपुरुषोंको [ दर्शनज्ञानचरित्राणि ] दर्शन ज्ञान चारित्र [नित्यं] निरंतर [सेवितव्यानि ] सेवन करने योग्य हैं [ पुनः ] और [ तानि त्रीणि अपि] वे तीन हैं तो भी [निश्चयतः] निश्चयनयसे [आत्मानं एव ] एक आत्मा ही [जानीहि ] जानो ॥ टीका-यह आत्मा जिसभावकर साध्य तथा साधक हो