________________
भगवती सूत्रे
॥ अथ षष्ठोदेशकः प्रारभ्यते ॥
पञ्चमोद्देशकस्य चरमभागे नामभेदाः कथिताः, नामभेदाच्च निर्ग्रन्थभेदा reditra ed निर्ग्रन्थभेदाः पष्ठोदेश के कथ्यन्ते इत्यनेन संबन्धेनायातस्य षष्ठोद्देशकस्य एता स्तिस्रो हारगाथा आदौ कथ्यन्ते - 'पन्ना' इत्यादि । गाथा - पेन्नवण वेदं रागे कैप्प चरितं पडि सेवणा णाणे ।
॥
तिथे लिंगसरीरे खेत्ते काल गैइ संर्जमनिगासे ॥ जोर्गुवओगे कैसाए लेस्ली परिणाम वधे वेदेयँ । कैम्मोदीरण उवसंपजहन्ने सन्नीय आहारे || भँव आगरिसे कोलं तरेयं समुग्धीय खेत्तं फुंसणाय । वे परिमाणे विथ अप्पाबहुयं नियंठाणं ॥३॥ छाया - मज्ञापनं वेदो रागः कल्पवारित्रं प्रविसेवनाज्ञानम् ।
तीर्थों लिङ्ग शरीरं क्षेत्रं कालः गतिः संयमः निकाशः ॥ योगोपयोग कषायाः लेश्या परिणामो बंधी वेदश्च । कर्मोंदीरण उपसंपत् जघन्य संज्ञा च आहारः ॥ भत्र आकर्षः कालः अन्तरं समुद्धातः क्षेत्रं स्पर्शना । भावः परिमाणोऽपि चाल्पबहुत्वं निर्ग्रन्थानाम् ||३||
छडे उद्देशक का प्रारंभ
पचम उद्देशक के अन्तिम भाग में नाम भेद कहें गये हैं । नाम भेद से निर्ग्रन्थों के भेद होते हैं, इसलिये अब इस छठे उद्देशे में वे ही निर्ग्रन्थ भेद कहे जाते हैं । इसी सम्बन्ध से आये हुए इस छठे उद्देशे की आदि में ये तीन द्वार गायाएं कही गई है । जो इस प्रकार से है- 'पन्नवण' इत्यादि ।
छट्ठा उद्देशाने आरंभ
પાંચમાં ઉદ્દેશાના છેલ્લા ભાગમાં નામના ભેદો કહ્યા છે. નામ ભેઢેથી નિગ્રંથાના ભેદો થાય છે તેથી હવે આ છઠ્ઠા ઉદેશામાં એ નિ થાના જ ભેદો કહેવામાં આવે છે-આ સ`ખ ધથી આવેલા આ છઠ્ઠા ઉદ્દેશાના આરભમાં आ त्रथु गाथाओ। इसी छे ? आमा छे- पन्नवण इत्यादि