________________
-
भगाविदा द्वितीयशवकान्ते भस्तिकायानो सामान्यतः सस्पमुक्तम् । वमेव पपति पञ्चविधानामपि पर्मास्तिकाया-धर्मास्तिकाय-भधर्मास्तिकाया-ऽऽकासास्तिकाय-जीवास्तिकाय-पुद्गलास्तिकापानां द्रव्यक्षेत्रकालमाषगुणतः सोपेण वर्णनमपि कृतम् तथापि मकवोपयोगिध्या जीवास्तिकायस्य विशेषतो विविध धर्मपतिपादनद्वारा प्राधान्येन वास्तविकस्वरूपनापनाय तृतीयश्चतकमारभ्यते'वेगं काठेणे' इस्पादि ।
मूलम्-" तेणं कालेण, तेणं समएणं, मोया नाम नयरी होत्था, वण्णमओ, तीसेणं मोयाए नयरीए पहिया उचरपुरस्थिमे दिसीभाए णंदणे नाम चेइए होत्था, वण्णओ, तेण कालेण, तेणं समएण सामी समोसढे, परिसा निग्गच्छइ, पडिगया परिसा। तेण कालेण तेण समएण समणस्स भगवओ महावीरस्स दोडचे अतेवासी अग्गिमूई नाम अणगारे गोयमगोचेण सत्तुस्सेहे, जाव -पज्जुवासमाणे एव क्यासी-चमरेण भते ! असुरिंदे, असुरराया के महिदिए, केमहज्जुईए, केमहावले, केमहाजसे, केमहासोक्वे
वितीयशप्तक में अस्तिफार्यों का स्वरूप सामान्यरूप से कहा गया है यहां यद्यपि भास्तिफाय, अधर्मास्तिफाय, आकाशास्तिकाय, जीवा स्तिकाय और पुद्गलास्सिकाय, इन पांचोही अस्तिफायोंका द्रव्य, क्षेत्र, काल, भाव और गुणकी अपेक्षा लेफर सक्षेपसे वर्णन भी कर दिया तप मी प्रकृत अर्थात् चालु प्रकरण में उपयोगी होनेके कारण जीवास्तिकाय के वास्तविक स्वरूप को विशेषरूप से विषिष भोके प्रतिपादन द्वारा समझाने के लिये इस तृतीय शतकका मारम किया जाता है-तण कालेण' इस्पादि।
બીજા શતકમાં અસ્તિકાનું સ્વરૂપ સામાન્ય રૂપે બતાવ્યું છે કે તે શતમાં કમસ્તિકા, અધર્માસ્તિકાય, આમાશસ્તિકાય, જીવાસ્તિકાય અને પગલાન્તિકામ, મે પાસે અસ્તિકાનું દ્રવ્ય, ક્ષેત્ર, કાળ, ભાવ અને શુષની દ્રષ્ટિએ સ ક્ષિપ્ત વર્ણન કવ્વામાં આવ્યું છે, તે પણ પ્રકૃતમાં ઉપયોગી છેવાને કારણે જીવાસ્તિકાયના વાસ્તવિક સ્વરૂપને તેના વિવિધ ધર્મોનું પ્રતિપાદન કરીને સમજાવવા માટે આ ત્રિોજા શર્તકની શરૂઆત કરાવે છે
"तेणं फाछेण सेण समएण मोया नाम नपरी" Julle