Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha
Catalog link: https://jainqq.org/explore/022969/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ ॐ विश्वसत्वानुग्रहविहितानेकग्रन्थसन्दर्भसर्वतन्त्रस्वतन्त्र तपोगच्छाधिपति-आचार्यप्रवरभट्टारकश्री विजयनेमिसूरि प्रणीतम् ॥ ॥ श्रीलघुहेमप्रभा व्याकरणम् ॥ NECRAFTARVASNSE अस्य पूर्वार्धभागः प्राग्वाटज्ञातीय शा.लालचंद हंसराज इत्यस्य द्रव्यसाहाय्येन मुद्रितः अवशिष्टश्च पूर्णो भागः प्राग्याटवणिग्वंशावतंसधर्मकर्मधुरीणश्रेष्ठिवर्यमनमुखभाईतनुजनुर्माणेकलालभाईश्रेष्ठिप्रवरेण श्रेयो निमित्तं श्रीग्रन्थप्रकाशकसभाद्वारा सम्मुद्य प्रकाशितः॥ . IANS ॐ संवत् १९७८ प्रथमावृत्तिः वीरनिर्वाणसं सन् १९२१ २४४८ - प्रतयः ५०० Page #2 -------------------------------------------------------------------------- ________________ ॥ पुस्तकमिदं श्रीजैन - एडवोकेट मुद्रणालये शा. चीमनलाल गोकलदासेन मुद्रितम् ॥ घीकांटा वाडी - अमदावाद. ॥ अस्य च पुनर्मुद्रणादिका सत्ता १८६७ वर्षीय २५ नियम (एक्ट) पुरस्सरं प्रकाशकेन स्वायती कृता ॥ Page #3 -------------------------------------------------------------------------- ________________ तपोगच्छाधिपति-शासनसम्राट-तीर्थरक्षणपरायण-विद्वद्वन्दावतंस आचार्यमहाराजाधिराजश्रीमद्-विजयनेमिमूरीश्वरजी. जन्म सं. १९२९ कार्तिक शुक्क १. दीक्षा सं. १९४५ ज्येष्ठ शुक्र ७. आचार्यपद सं. १९६४ ज्येष्ठ शुक्र ५. M. VARILAL & Co. Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ १॥किश्चित्प्रास्ताविकम् ॥ इह खलु नाप्रसिद्धमेतद्विष्टपेऽस्मिन्विश्वदर्शनविदुषां यदुत जैनसुगतमीमांसककपिलाक्षपादादिनिःशेषमतानुयायिराद्धान्तप्रन्पानां ज्योति वैद्यकसामुद्रिकनिमित्तसाहित्यादिग्रन्थान च पास्येन गीर्वाणगीगुम्फितत्वान्न तदविसंवादिपरिज्ञानंशाब्द ज्ञानसते मुशकं, तत्सम्पादकं च व्याकरणमत एवास्यावश्यकमध्ययनमिति तदेवाभिसन्धाय गूर्जरपतिश्रीसिद्धराजाभ्यनया सापत्रिकोरिग्रन्थसौधसूत्रणसूत्रधारैः प्रतिबोधितकृपाधर्मप्रचारकपररमणीसहोदरपरमाईसराजर्षिश्रीकुमारपालाद्यगण्यभव्यनिवहैः कलिकालसर्वज्ञैः श्रीहेमचंद्रसूरिपादैः प्रणीतमशेषशब्दशास्त्रसारं " श्रीसिद्धहेमशब्दानुशासनाभिधानं " व्याफरणं स्वोपज्ञबृइल्लघुत्तिबृहन्यासादिविभूषितमिति ॥ परमस्य प्रयोगाननुपातिमूत्रक्रमेण संदृब्धत्वाच्छब्दान्सिपाधयिपूणां न तथा प्रत्यलभावमङ्गीकरिष्यति तत्सम्पादनायेत्यवलम्ब्य सङ्के. नसन्विलिङ्गकारकादिपकरणक्रमतस्तत एव सङ्क्षिप्य चव्यरचि "हेमप्रभाह्वयं” व्याकरणं विद्वदृन्दवन्दिताधिपाथोजैः सदाप्तागमोपनियं, दिभिभव्योपकारपरायणैस्तीर्थत्राणप्रवणान्तःकरणैस्तपोगच्छोदयगगननभोमणिभट्टारकपुरन्दरैस्तत्रभवद्भिरस्मद्गुरुपादैः श्रीविजयनेमिसूरीशानः । ततो मन्दशेमुषीशालिनोऽत एवानतिव्यासेन शाब्दप्रतिपश्यभिलाषिणो देहिनोऽनुगृहीतुं निर्मितं " लघुहेमप्रभाव्याकरणं" तेरेवाराध्यपादैः ॥ Page #6 -------------------------------------------------------------------------- ________________ ( ४ ) गन्धेऽचास्मिन् ये छद्मस्थाखिलजनसाधारण भ्रमप्रमादादिदोषात्संशोधनकर्मानुपातिनो दोषा ये च मुद्रणव्यापारनियुक्तनरानाभोगादिरिङ्खणजन्या अक्षरमात्रादिच्युत्याधिक्यस्थानविनिमयच्छेदचिकच्युत्यादिदोषास्तान् विशदीकरिष्यन्ति निसर्गतोऽपरस्खलनापनोदाभ्यासिनोऽन्यसद्गुणनिरीक्षणनिबद्धाकृत भाजोऽभियुक्ता इत्यावेदयति रिसच्चरणपुण्डरीकोपासनपरो मुनिपद्मविजयः ॥ Page #7 -------------------------------------------------------------------------- ________________ ॥ श्रीः H ॥ तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितम् ॥ लघुहेमप्रभायाः पूर्वाधिम् ॥ तदेतत्मरुधरस्थजावालनगरवास्तव्यशा. लाल चंदहंसराजइत्यस्य द्रव्यसाहाय्येन राजनगरस्थश्रीजैनग्रन्थप्रकाशकसभायाः कार्यवाहक शा. वाडीलाल- बापूलाल इत्येतेन संमु प्रकाशितम् । संवत् १९७७ प्रथमावृत्तिः अमूल्य. सन् १९२१ ५०० प्रतयः Page #8 -------------------------------------------------------------------------- ________________ - " आ पुस्तक श्री जैन एडवोकेट प्रीन्टींग प्रेसमां शा. चीमनलाल गोकलदासे छाप्यु घीकांटावाडी अमदावाद. आ पुस्तकनो कोपीराइठ सन्ने १८६७ ना एक्ट प्रमागे छापवा छपाववा विगेरे सर्व हक्क प्रसिद्धकर्ताए स्वाधीन रख्या छे. Page #9 -------------------------------------------------------------------------- ________________ ॥ ॐ नमो वीतरागाय ॥ गीतार्थत्वादिगुणोपेतसंस्मारितातीतयुगप्रधान जगद्गुरुश्रीवृद्धिविजयचरणकमलेभ्यो नमः ॥ आचार्यश्रीमद्विजयनेमिमूरिविरचितम् ॥ ॥ श्रीलघुहेमप्रभाव्याकरणम् ॥ सच्चेतोऽम्भोजभानुं प्रविदितसकलं पार्श्वमाप्तं सुरेज्यं विद्वद्वृन्दैकमत्यस्तुतगुणनिवहं हेमचन्द्रं मुनीन्द्रम् ॥ स्तुत्वा श्रीवृद्धिचन्द्रं गुरुममितगुणां भारतीमाहतींच सोऽहं हेमप्रभां तां लघुमतिसुगमां नेमिसूरिः प्रकुर्वे ॥ १ ॥ अर्हम् ॥। १ । १ । १॥ इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं मङ्गलार्थ प्रणिदध्महे ॥ सिद्धिः स्याद्वादात् ॥ १ ॥ १ ॥ २ ॥ नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । ततः शब्दानां निष्पत्तिईप्तिश्च ज्ञेया ॥ लोकात् ॥ १ । १ । ३॥ अनुक्तानां संज्ञानां न्यायानां च सिद्धिः । वर्णसमाम्नायस्य च ॥ तत्र ॥ औदन्ताः स्वराः ॥ १ । १ । ४॥ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ १ । १ । ५॥ औदन्ताः ॥ मात्रा कालविशेषः । ते चोदासानुदात्तस्वरितभेदात् त्रिधा, सानुनासिक निरनुनासिकभेदेन पुनर्द्विधा । उच्चैरुदात्तः, नीचैरहुदात्तः, समाहारः स्वरितः । मुखनासिकेनोच्चार्यमाणः सानुनासिकः, Page #10 -------------------------------------------------------------------------- ________________ ( २ ) श्रीलघुहेमप्रभाव्याकरणम् मुखेनैवोच्चार्यमाणो निरनुनासिकः॥ अनवर्णा नामी ॥ १।१।६॥ लदन्ताः समानाः ॥१।१। ७॥ ए ऐ ओ औ सन्ध्य क्षरम् ॥ १।१।८॥ अंअः अनुस्वारविसौ ॥ १।१।९॥ कादिर्व्यञ्जनम् ॥ १।१।१०॥ हान्तः ॥ अपञ्चमान्तस्थोधुट् ॥ १।१ । ११ ॥ पञ्चको वर्गः ॥ १।१ । १२॥ कादिषु ॥ आद्यद्वितीयशषसा अघोषाः ॥ १।१ । १३ ॥ अन्योघोषवान् ॥ १।१।१४ ॥ यरलवा अन्तस्थाः ॥ १। १ । १५॥ यरलवाः सानुनासिका निरनुनासिकाश्च ॥ अंअः क २८ पशषसाःशिट् ॥ १।१।१६ ॥ तुल्यस्थानास्यप्रयत्नः स्वः ॥ १।१ । १७ ॥ यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानं कण्ठादि । अवर्णहविसर्गकवर्गाः कण्ठ्याः । इवर्णचवर्गयशास्तालव्याः । उवर्णपवर्गोपध्मानीया ओष्ठयाः। ऋवर्णटवर्गरषा मूर्धन्याः। लुवर्णतवर्गलसा दन्त्याः। एऐ तालव्यौ। ओऔ ओष्ठयौ । वो दन्त्योष्ठयः। जियश्च जिह्वामूलीयः। नासिक्योऽनुस्वारः। ङञणनमा स्वस्थाननासिकास्थानाः। सपश्चमान्तस्थो ह उरस्यः॥ आस्यप्रयत्न आन्तरः संरम्भः, स सप्तधा, स्पृष्टेषत्स्पृष्टविट्टतेषद्वितविकृततरातिविकृततराति Page #11 -------------------------------------------------------------------------- ________________ संज्ञाप्रकरणम्. ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ - ~ ~ ~ - ~ ~ - ~ - ~ ~ - ~ - ~ ~ - ~ ~ --- - ~ ~ विवृततमभेदात् । स्पृष्टं करणं वाणाम् । ईषत्स्पृष्टमन्तस्थानाम् । विकृतं स्वराणाम् । ईषद्वितं शषसहानाम् । विकृततरमेदोतोः। अतिविकृततरमैदौतोः । अतिविकृततममवर्णस्य ।। अनन्तः पञ्चम्याः प्रत्ययः ॥ १।१ । ३८ ॥ विहितः ॥ स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यसङसिभ्यांभ्यसङसोसांङयोस्सुपां त्रयी त्रयी प्रथमादिः ॥ १ । १ । १८॥ इजशटङपाश्चेतः॥ स्त्यादिर्विभक्तिः ॥१।१ । १९॥ सुप्स्यामहिपर्यन्तः ॥ तदन्तं पदम् ॥ १।१। २०॥ सविशेषणमाख्यातं वाक्यम् ॥१।१।२६॥ क्रियार्थो धातुः ॥३।३।३॥ साध्यमानलक्षणा क्रियाऽर्थो यस्य स धातुः ॥ न प्रादिरप्रत्ययः॥३।३।४॥ धातोरवयवः ॥ चादयोऽसत्त्वे ॥ १।१ । ३१ ॥ अव्ययानि स्युः॥ ___ धातोःपूजार्थस्वतिगतार्थाधिपर्यतिकमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ॥ ३ । १ । १॥ धातोरिति पश्चमी षष्ठी च॥ षष्ट्यर्थो द्योतकत्वम् । प्रादीनां क्रिया Page #12 -------------------------------------------------------------------------- ________________ ( ४ ) श्रीलघुहेमप्रभाव्याकरणम्. योगे गतिसंज्ञा वक्ष्यते । म, परा, अप, सम्, अनु, अब, निम्, दुस्, एतौ रान्तावपि । वि, आङ्, नि, प्रति, परि, उप, अधि, अपि, सु, उत्, अति, अभि ॥ अप्रयोगीत् ॥ १ । १ । ३७ ॥ प्रसक्तस्यादर्शनं लुग्लुब्लोपसंज्ञम् ॥ X वर्णग्रहणे स्वसंज्ञकस्य ग्रहणम् ॥ x कारग्रहणे केवलस्य ॥ x स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ X तपरो वर्णस्तन्मात्रस्य ग्राहकः x विरामोऽवसानम् ॥ × वर्णानामर्द्धमात्रातिरिक्तकालाव्यवायेन कथनं संहिता ॥ X स्वराव्यवहितव्यञ्जनसमुदायः संयोगः ॥ x ह्रस्वं लघु ॥ X विसर्गानुस्वारयुक् संयेोगपरं च गुरु ॥ x दीर्घ च ॥ शत्रुवदादेशः ॥ X मित्रवदागमः ॥ × घुट् ॥ ३ । ३ । २ ॥ गुणोऽरेदोत् ॥ वृद्धिरारैदौत् ॥ ३ । ३ ॥१॥ शिर्घुट् ॥ १ । १ । २८ ॥ पुंस्त्रियोः स्यमौजस् ॥ १ । १ । २९ ॥ Page #13 -------------------------------------------------------------------------- ________________ परिभाषामकरणम्. इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतश्रीद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां संज्ञामकरणम्।। ॥ अथ परिभाषाप्रकरणम् ॥ स्वरस्य हस्वदीर्घप्लुताः॥x हस्वादिशब्दर्विधीयमानाः ॥ पञ्चम्या निर्दिष्टे परस्य॥७।४ । १०४॥ यदुक्तं तदव्यवधेः स्यात् ॥ सप्तम्या पूर्वस्य ॥ ७।४।१०५॥ निर्दिष्टे यदुक्तं तदव्यवधेः स्यात् ॥ षष्ठथान्त्यस्य ॥ ७ । ४ । १०६ ॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तान्त्यस्य स्यात् ।। अनेकवर्णः सर्वस्य ॥ ७ । ४ । १०७ ।। षष्ठयुक्तोऽपि ॥ प्रत्ययस्य ॥ ७।४ । १०८ ॥ विधिः सर्वस्य स्यात् ॥ विशेषणमन्तः ॥७।४। ११३ ॥ विशेष्यसमुदायस्य स्यात् ॥ सप्तम्या आदिः ॥ ७ । ४ । ११४ ॥ विशेष्यस्य यद्विशेषणं तत्तस्य स्यात् ॥ . . Page #14 -------------------------------------------------------------------------- ________________ ( ६ ) श्रीलघुहेमप्रभाव्याकरणम्. प्रत्ययः प्रकृत्यादेः ॥ ७ । ४ । ११५ ॥ समुदायस्य विशेषणं नोनाधिकस्य ॥ स्पर्द्धे ॥ ७ । ४ । परो विधिः ॥ परः ॥ ७ । ४ । ११८ प्रत्ययः प्रकृतेः पर एव ॥ गौणो ख्यादिः । ७ । ४ । ११६ ॥ प्रकृत्यादेः समुदायस्य विशेषणम् ॥ कृत्सगतिकारकस्यापि ।। ७ । ४ । ११७ ।। प्रकृत्यादेर्विशेषणम् ॥ आसन्नः ॥ ७ । ४ । १२० ।। आसन्नानासन्नप्रसङ्गे स्थानार्थप्रमाणादिभिः स्यात् ॥ अपेक्षातोऽधिकारः ॥ X परन्नित्यं नित्यादन्तरङ्गमन्तरङ्गाच्चानवकाशं वलीयः ॥ X अपवादात् कचिदुत्सर्गोऽपि ॥ X असिद्धं बहिरङ्गमन्तरङ्गे ॥ X नानिष्टार्था शास्त्रप्रवृत्तिः ॥ X न्यायानां स्थविरयष्टिप्रायत्वम् ॥ X इति श्री तपोगच्छाचार्य विजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रा परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नश। खीयत पोच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां परिभाषाप्रकरणम् ॥ ॥ अथ स्वरसन्धिप्रकरणम् ॥ समानानां तेन दीर्घः ॥ १ । २ । १ ॥ Page #15 -------------------------------------------------------------------------- ________________ स्वरसन्धिप्रकरणम्. ( ७ ) आसन्नः ॥ वृषभाजितौ । लोकात् संहिना । दधीदम् । भान्दयः । पितृषभः । क्लृकारः॥ ऋलति हस्वो वा ॥ १।२।२॥ समानानाम् ॥ बाल ऋश्यः । पक्षे बालय इत्यादि । नदि ऋच्छति । नवृच्छति । इस्वविधाने कार्यान्तरं न स्यादिति इस्वस्यापि इस्वः ॥ लुत रलू ऋतृभ्यां वा ॥ १।२ । ३ ॥ कारः। पक्षे ल ऋकारः। ऋकारः। लूकारः। पक्षे ल लकारः । लुकारः ॥ ऋतो वा तौ च ॥ १। २।४॥ ऋत ऋलभ्यां सह यथासंख्यं लूइत्येतौ वा स्यातां तो घ ऋकारलकारौ ऋलभ्यां सह वा स्याताम् । ऋता पिवृषभः। पक्ष पितृ ऋषभः । पितृषभः । लता । होत्लूकारः पक्षे होतलकारः । होनूकारः । तौ च पितृषभः होत्लकारः पक्षे पूर्ववत् ।। ऋस्तयोः ॥ १। २ । ५॥ तयोः पूर्वस्थानिनोलकारऋकारयोर्यथासंख्यः ऋलभ्यां सह ऋइति दीर्घःस्यात् । ऋषभः । होतृकारः ॥ अवर्णस्येवर्णादिनैदोदरल् ॥ १। २ । ६ ॥ यथासंख्यमनुदेशः समसंख्याकानाम् ॥x देवेन्द्रः । तवोदकम् । महर्द्धिः। हादर्हेत्यादिना द्वित्वे महर्द्धिः ॥ धुटो धुटि स्वे वा ॥ १। ३। ४८॥ व्यञ्जनात् परस्य लुक् ॥ इति लुकि द्वित्वाभावे वा एकदम् । Page #16 -------------------------------------------------------------------------- ________________ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ (८) श्रीलघुहेमप्रभाव्याकरणम्. एकधम् । एकदेऽपि लुकि केवलैकधम् । महर्षिः । तवल्कारः १ ॥ अदीर्घाद् विरामैकव्यञ्जने ॥ १।३ । ३२ ॥ स्वरादहस्वरवर्जस्यानु द्वे वा ॥ तवल्ल्कारः २ ॥ अवर्गस्यान्तस्थातः ॥ १।३ । ३३ ।। अनु द्वे वा ॥ तवल्कारः ३ । तवल्ल्कारः ४ ॥ ऋणेप्रदशार्णवसनकम्बलवत्सरवत्सतरस्या॥१२७॥ अवर्णस्य ऋता ॥ प्राणम् । ऋणार्णम् ॥ ऋते तृतीयासमासे ॥ १।२ । ८॥ ऋता अवर्णस्यार ॥ शीतातः । तृतीयेति किम ? परमर्त्तः । समामे किम् ? दुःखेनतः ॥ ऋत्यारुपसर्गस्य ॥ १।२। ९ ॥ अवर्णस्य धातौ ऋता ॥ पार्छति ॥ नानि वा ॥ १।२ । १०॥ उपसर्गावर्णस्य ऋता ऋति धातावार् ॥ पार्षभीयति । प्रर्षभीयति ॥ लत्याल्वा ॥ १।२।११ ॥ उपसर्गावर्णस्य लुता नाम्नि धातौ ॥ उपाल्कारीयति। उपल्कारीयति ।। ऐदौत्सन्ध्यक्षरैः॥ १।२ । १२ ॥ अवर्णस्य ॥ तवैषा । तवैन्द्री । तवौदनः । तवौपगवः ।। ऊटा ॥ १।२। १३ ॥ अवर्णस्यौत् ॥ धौतः । धौतवान् ॥ Page #17 -------------------------------------------------------------------------- ________________ स्वरसन्धिप्रकरणम्. (९) - vvvvvvvvvvvvvvvvvvvvvvvvvvvv प्रस्यैषेष्योढोढ्यूहे स्वरेण ॥ १।२ । १४ ॥ ऐदौतौ ॥ प्रेषः । प्रैष्यः । प्रौढः । मौदिः । प्रौहः ॥ . स्वैरस्वैयक्षौहिण्याम् ॥ १।२ । १५ ॥ अवर्णस्य स्वरेण ऐदौतौ ॥ स्वैरः । स्वैरी । अक्षौहिणी सेना ॥ अनियोगे लुगवे ॥ १। २।१६ ॥ अवर्णस्य ॥ इहेव तिष्ठ नियोगे तु । इहैव तिष्ठ ॥ वौष्ठौतौ समासे ॥ १ ॥ २॥ १७॥ अवर्णस्य लुक् ॥ बिम्बोष्ठी । बिम्बोष्ठीस्थूिलोतुः। स्थूलौतुः । समासे इति किम् ? । हे राजपुत्रौष्ठं पश्य ॥ ओमाङि ॥ १। २ । १८ ॥ अवर्णस्य लुक् ॥ अयोम् । आ ऊढा ओढा । अयोढा ॥ उपसर्गस्थानिणेधेदोति ॥ १।२ । १९ ।। धातौ लुक ॥ मलयति। पोखति। अनिणेधेति किम् ?। उपैति। प्रैधते ॥ वा नाम्नि ॥ १।२ । २० ॥ एदोति धातौ उपसर्गावर्णस्य लुक ॥ उपेडकीयति । उपरकीयति । प्रोषधीयति । प्रौषधीयति । दधि अत्र इति स्थिते ।। इवर्णादेरस्वे स्वरे यवरलम् ॥ १।२। २१ ॥ दध्य अत्र इति जाते, अदीर्घाद्विरामेति द्वित्व प्राप्ते । स्थानीवावर्णविधौ ॥ ७।४।१०९ ॥ Page #18 -------------------------------------------------------------------------- ________________ (१०) श्रीलघुहेमप्रभाव्याकरणम् ~ ~ ~ - ~ ~ ~ - ~ - - ... आदेशः॥ स्वरस्य परे प्राग्विधौ ॥ ७।४ । ११० ॥ वर्णविध्यर्थमिदम् । आदेशः परनिमित्तकः स्थानीव ॥ इति स्थानिवद्भावे प्राप्ते ।। न सन्धिङीयकिहिदी_सद्विधावस्क्लुकि ॥७४।११।। आदेशः स्थानीव ॥ इति पूर्वणातिप्रसक्तस्य स्थानिवद्भावस्य निषेधः । दध्य् अत्रेति जाते ।। तृतीयस्तृतीयचतुर्थे ॥ १ । ३ । ४९ ।। धुरः॥ पदस्य ॥ २ । १ । ८९ ॥ संयोगान्तस्य लुक् ।। सच परे स्यादिविधौ चासन् द्रष्टव्यः। इति पलोपे प्राप्ते, बहिरङ्गस्य यस्यासिद्धत्वान ।। ततोऽस्याः ॥ १।३।३४॥ . अव्वर्गादन्तस्थाया द्वे वा॥ इति यद्वित्वे चातूरूप्यम् । दध्य्यत्र १। दध्यत्र २ । दद्धयत्र ३॥ दद्धय्यत्र ४। पञ्चमीव्याख्याने भूवादयः। वध्यत्र । पित्रर्थः । लाकृतिः ॥ .. दिर्हस्वरस्यानु न वा ॥ १ । ३ । ३१॥ स्वराद पराद् द्वित्वम् । अर्क: १। ब्रहम्मा२। अन्विति किम् ? मोण्णुनाव । दर्शनमित्यत्र द्वित्वे प्राप्ते ।। पुत्रस्यादिन्पुत्रादिन्याकोशे ॥ १।३ । ३८ ॥ तस्य न विचम् ॥ पुत्रादिनी त्वमसि पापे । पुत्रपुत्रादिनी भव । आक्रोशे किम् ? । पुश्रांदिनी २ शिशुमारी । पुत्रानादिनीर नागी । (पंक्ति १६ पछी.) Page #19 -------------------------------------------------------------------------- ________________ स्वरसन्धिप्रकरणम्. शिटो द्वित्वम् || दर्शनम् || स्वोऽपदे वा ॥ १ ॥ २ । २२ ॥ वर्णादीनामस्त्रे स्वरे निमित्तनिमित्तिनौ ॥ नदि एषा । हस्वविधानादसन्धिः । अत एव हस्वस्यापि ह्रस्वः । नग्रेषा । अपदे किम् ? | नद्यौ | नयर्थः ॥ 1 एदैतोऽयाय् ॥ १ । २ | २३ ॥ स्वरे ॥ नयनम् । नायकः ॥ ओदौतोsara || १ | २ | २४ ॥ ( ११ ) स्वरे || लवनम् | लावकः ॥ स्वरे वा ॥ १ । ३ । २४ ॥ अवर्णभोभगोऽघोभ्यः परयोः पदान्तस्थयोर्वययोर्लुक् ॥ लुक्यसन्धिः । पट इह । पटविह । त इह । तयिह ॥ य्यक्ये || १ | २ | २५ ॥ ओदौतोः अवावौ प्रत्यये ॥ गव्यम् । नाव्यति । अक्य इति किम् ? | औयत । प्रत्यये किम् ? । गोयुतिः। क्रोशद्वये पृषोदरादित्वात् गव्यूतिरिति ॥ क्षय्यजय्यौ शक्तौ ॥ ४ । ३ । ९० ॥ शक्तौ कि ? | क्षेयम् । जेयम् ॥ ऋय्यः क्रयार्थे ॥ ४ । ३ । ९१ ॥ Page #20 -------------------------------------------------------------------------- ________________ (१२) . श्रीलबुहेमप्रभाव्याकरणम्. - www vvvvvvvvvvvvvvvvvvw. ~ - ~ - ~ ~ - ~ क्रयाय प्रसारितेऽर्थे क्रय्यः । अन्यत्र क्रेयः ॥ ऋतोरस्तद्धिते ॥ १ । २ । २६ ॥ यादौ ॥ पित्र्यम् । तद्धित इति किम् ? । कार्यम् ॥ . एदोतः पदान्तेऽस्य लुक् ॥ १।२ । २७ ॥ तेऽत्र । पटोऽत्र । पदान्ते किम् ? । नयनम् ॥ इतावतो लुक् ॥ ७ । २ । १४६ ।। अव्यक्तानुकरणस्यानेकस्वरस्य ॥ पटिति ॥ न द्वित्वे ॥७।२।१४७ ॥ पटत्पटदिति ॥ तो वा ॥ ७॥२॥ १४८ द्वित्वेऽतो लुक् । पटत्पटेति ॥ धुटस्तृतीयः ॥२।१ । ७६ ।। पदान्ते ॥ पटत्पटदिति ॥ गोर्नाम्न्यवोऽक्षे ॥ १ । २ । २८ ।। पदान्तस्थस्यौतः ॥ गवाक्षः । नाम्नीति किम् ? । गोऽक्षाणि ।। स्वरे वाऽनक्षे ॥ १।२ । २९ ।। गोरोतः पदान्तस्थस्यावः। गवाग्रम् ॥ गोऽयम्। अनक्षे किम् ? । गोऽक्षम् । ओतः किम् ? । चित्रग्वर्थः । इन्द्रे ॥ १ । २ । ३०॥ गोरोतः पदान्तस्थस्य स्वरेऽवः ॥गकेन्द्रः।। Page #21 -------------------------------------------------------------------------- ________________ असन्धिप्रकरणम्. वात्यसन्धिः ॥ १ । २ । ३१ ॥ गोरोतः पदान्तस्थस्य ॥ गो अग्रम । गोऽग्रम् । गवाश्रम || इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह रिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्यभट्टारक श्रीबिजयमोमसूरिविरचितायां लघुहेमप्रभायां स्वरसन्धिः ॥ ॥ अथासन्धिप्रकरणम् ॥ ( १३ ) न सन्धिः ॥ १ । ३ । ५२ ॥ उक्तो वक्ष्यमाणश्च विरामे || दधि अत्र । तद् लुनाति ॥ प्लुतोऽनितौ ॥ १ । २ । ३२ ॥ स्वरेऽसन्धिः । देवदत्त ३ अत्र न्वसि । अनिताविति किम् ? | श्लोकेति ॥ सम्मत्यसूयाकोपकुत्सनेष्वायामन्त्रयमादौ स्वरे स्वन्त्यश्च प्लुतः ॥ ७ । ४ । ८९ ॥ वाक्यस्य द्विः द्वित्वे वा ॥ माणवक ३ माणवक्र २ आर्यः खल्वसि । रिक्तं ते आभिरूप्यम् । इदानीं ज्ञास्यसि जाल्म । रिक्ता से शक्तिरिति वा । आदाविति किम् ? । भव्यः खल्वसि माणवक । भर्त्सने पर्यायेण ॥ ७ । ४ । ९० ॥ वाक्यस्य यदामन्त्र्यं तद्विः ॥ द्वित्वे च पूर्वोत्तरपदयोः स्वरेष्वन्त्यः Page #22 -------------------------------------------------------------------------- ________________ - Vvvvvvvvvvvvvvvvv VVVVVVVVV (१४) श्रीलघुहेमप्रभाव्याकरणम्, प्लुतो वा ॥ चौर ३ चौर चौर चौर ३ चौर चौर घातयिष्यामि त्वाम् । स्यादेः साकाङ्क्षस्याङ्गेन ॥ ७ । ४ । ९१ ॥ भर्त्सनार्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्यायन्तस्य पदस्य वाक्यान्तराकाङ्कस्य अङ्गेन युक्तस्यांशः प्लुतो वा ॥ अङ्ग कूज ३ अङ्ग कूज, इदानी ज्ञास्यसि जाल्म । साकाङ्गस्येति किम ? । अङ्ग पच । क्षियाशीः प्रेषे ॥ ७ । ४ । ९२ ॥ एतद्वृत्तेर्वाक्यस्य स्वरेवन्त्यः स्वरस्त्यायन्तस्य वाक्यान्तराकाङ्क्षस्यांशः प्लुतो वा ॥ स्वयं हि रथेन याति ३ याति वा उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठा वा तर्क च तात । कटं च कुरु ३ कुरु वा ग्रामं च गच्छ ।। चितीवार्थे ॥ ७ । ४ । ९३ ॥ प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ अग्निश्चिद्भाया ३ (२) ॥ प्रतिश्रवणनिगृह्याऽनुयोगे॥ ७ । ४ । ९४ ॥ वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ गां मे देहि भोः हन्त ते ददामि ३ (२) अद्य श्राद्धामित्यात्थ ३ (२)॥ विचारे पूर्वस्य ॥ ७ । ४ । ९५ ॥ विचारः संशयस्तद्विषये संशय्यमानस्य यत्पूर्व तस्य स्वरेष्वन्त्यः Page #23 -------------------------------------------------------------------------- ________________ असन्धिप्रकरणम्. (१५ ) - ~~vvvvvvv .... . ... स्वरः प्लुतो वा ॥ अहिर्नु ३ (२) रज्जुर्नु । ओमः प्रारम्भे ॥७।४ । ९६ ॥ स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ अकार्षीः कटं मैत्र । अकार्ष हि ३ हि वा ॥ हेः प्रश्नाख्याने ॥ ७ । ४ । ९७ ॥ वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ अकार्षीः कटंमैत्र । अकार्ष हि ३ हि वा। प्रश्ने च प्रतिपदम् ॥ ७।४ । ९८ ॥ प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा। अगमः ३ पूर्वा ३ न् ग्रामा ३ न मैत्र ३ । अगमः पूर्वान्यामान्मैत्र । अगमं ३ पूर्वा ३ न ग्रामा ३ न मैत्र ३ । अगमं पूर्वान्यामान्मैत्र । दूरादामन्त्र्यस्य गुरुर्वैकोऽनन्त्योऽपि लनृत् ॥ ७।४। ९९॥ वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ आगच्छ भो देवदत्त ३ (२) सक्तून् पिब दे ३ वदत्त देवद ३ त्त देवदत्त वा । आगच्छ भोः क्ल ३ प्तशिख क्लुप्तशिख वा । अनृदितिकिम् ? । कृष्णमि ३ त्र (२)॥ हेहैष्वेषामेव ॥ ७ । ४ । १०० ॥ दूरादामन्त्र्यस्य स्वरः प्लुतो वा ॥ हे ३ मैत्र आगच्छ । आगच्छ हे ३ मैत्र आगच्छ मैत्र हे । एवं हैशब्देऽपि॥ Page #24 -------------------------------------------------------------------------- ________________ (१६) श्रीलघुहेमप्रभाव्याकरणम्. अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥ ७ । ४ । १०१ ॥ वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वर आमन्त्र्यस्यांशः प्लुतः ॥ अभिवादये मैत्रोऽहं भोः आयुष्मानेषि भोः ३ । (२) अभिवादयेऽइं गायों भोः । आयुष्मानेधि गार्ग्य ३ (२) । राजन्यविशोरषि गोत्रत्वमेव । अभिवादये मैत्रोऽहं भोः आयुष्मानेषि मैत्र ३ (२) । स्त्री शूद्रवर्जनं किम् ? अभिवादये गार्ग्यहं भोः आयुष्मती त्वं भव गार्गि, अभिवादये तुषजकोऽहं कुशल्यसि तुषजक || प्रश्नाचविचारे च सन्धेयसन्ध्यक्षरस्यादिदुत्परः ।। ७ । ४ । १०२ ॥ प्रत्यभिवादे वर्त्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरस्य लुतो भवन् ।। अगमः ३ पूर्वा ३ न्ग्रामा ३ न् अग्निभूता ३३ । पटा ३ उ । शोभनः खल्वसि अग्निभूता ३६ । पट । ३ । शोभनः खल्वसि अग्निभूता ३ ३ । पटा ३ उ । वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ ३ । उतानागारिके । आयुष्मानेधि अग्निभूता ३ इ । सन्धेयेति किम् ? | कचि ३ त् कुशल - ३ म् भवत्योः ३ कन्ये ३ ॥ तयोर्वो स्वरे संहितायाम् ॥ ७ । ४ । १०३ ॥ तयोः प्लुताकारात्परयोरिदुतोरित्यर्थः । अगमः १ अग्निभूता ३ यत्रागच्छ । अगमः ३ पटावत्रागच्छ । संहितायामिति किम् । ? अग्ना ३ इ इन्द्रम् ॥ इ ३ वा ।। १ । २ । ३३ ॥ Page #25 -------------------------------------------------------------------------- ________________ असन्धिप्रकरणम्. प्लुतः स्वरेऽसन्धिः ॥ लुनीहि ३ इति । लुनीहीति ॥ ईदूदेद्विवचनम् ॥ १ । २ । ३४ ॥ स्वरेऽसन्धिः । मुनी इहं । साधू एतौ । माले इमे प घेते इति ॥ अदो मुमी ॥ १ । २ । ३५ ॥ स्वरे असन्धी || अमुमुचः । अमी अश्वाः ॥ चादिः स्वरोऽनाङ् ॥ १। २ । ३६ ॥ स्वरेsसन्धिः ॥ अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवं फिल मन्यसे । आ एवं नु तत् । अनाङिति किम् ? । आ उष्णमोष्णम् । ईषद क्रियायोगे मर्यादाभिविधौ च यः 44 । एतमातं हितं विद्याद्वाक्यस्मरणयोरनि ॥ १ ॥ ओदन्तः ॥ १ । २ । ३७ ॥ चादिः स्वरेsसन्धिः ॥ अहो अत्रं ॥ ( १७ ) सौं न वेतौ ॥ १ । २ । ३८ ॥ असन्धिः || पटो इति । पटविति । ऊँ चोञ् ॥ १ । २ । ३९ ॥ उन् चादिरितौ वार्डसन्धिरसन्धौ चीन् ॐ वा ॥ उ इति । ँ इति । विति ॥ सप्तम्यर्थे पर्यवसन्नस्येद्दन्तस्य सन्धिनं भवतीति केचित् । तन्मते, गौरी अधिश्रितः । मामकी तनू इति । छान्दसत्वात्सप्तम्या लुप् || Page #26 -------------------------------------------------------------------------- ________________ (१८) श्री लघुहेमप्रभाव्याकरणम्. अवर्गात् स्वरे वोऽसन् ॥ १ । २ । ४० ॥ । असत्त्वाद् द्वित्त्वम् ।। अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः ॥ १।२ । ४१ ॥ वा ॥ साम२ । कुमारी २ । मधु २। अनीदादेः किम् ?। . अनी । अमी । किम् ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहसूरिपडपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविमशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामसन्ध्यधिकारः ।। ॥ अथ व्यजनसन्धिः॥ तृतीयस्य पञ्चमे ॥ १ । ३।१॥ पदाम्तस्थस्यानुनासिको वा ॥ ककुम्मण्डलम् । ककुब्मण्डलम् ॥ प्रत्यये च ॥ १।३ । २ ॥ पदान्तस्थस्य तृतीयस्य पश्चमे नित्यमनुनासिकः॥ वाङ्मयम् ॥ ततो हश्चतुर्थः ॥ १।३ । ३ ॥ पदान्तस्थात् पूर्वसवर्गो वा ॥ वाग्धीनः । वाहीनः ।। अघोषे प्रथमोऽशिटः ॥ १।३। ५०॥ Page #27 -------------------------------------------------------------------------- ________________ ध्यानसन्धिप्रकरणम्. (१९) धुटः ॥ भेत्ता॥ - प्रथमादधुटि शश्छः ॥ १।३। ४ ॥ पदान्तस्थाद्वा ॥ वाक्छूरः । वाक्शूरः ॥ _____ नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्याधुट्परे ॥ १।३। ८॥ पदान्तस्थस्य चटते सद्वितीये शषसाः॥ भवांश्वरः। भवॉश्चरः। भवांछयति २। भवाष्टकः२। भवांष्ठकारः२। भवांस्तनुः२। भवास्थुडति २ । अपशान इति किम् ? । प्रशाम् चरः ॥ पुमोऽशिव्यघोषेऽख्यागिरः ॥ १।३।९॥ अधुटपरेऽनुस्वारानुनासिकौ च पूर्वस्य ॥ पुंसः ॥ २।३।३॥ रस्य कखपफेषु सः॥ पुंस्कोकिलः२। पुंस्पुत्रः२॥ अख्यागीति किम् ?। पुंख्यातः ॥ ननः पेषु वा ॥ १।३। १० ॥ रोऽनुस्वारानुनासिकौ च पूर्वस्य ॥ रः कखपफयोः ४ क )( पौ॥ १।३ । ५॥ पदान्तस्थस्य वा ॥ → ८ पाहि । नॅ८ पाहि ॥ । रः पदान्ते विसर्गस्तयोः ॥ १।३। ५३॥ विरामाघोषयोः ॥ :पाहि । न:पाहि । नून् पाहि ॥ शषसे शषसं वा ॥ १।३।६॥ Page #28 -------------------------------------------------------------------------- ________________ (२०) श्रीलघुहेमप्रभाव्याकरणम. पदान्तस्थस्य रस्य ॥ कश्शेते । कःशेते । कष्षण्ढः२। कस्साधु१२॥ चटते सद्वितीये ॥ १।३।७॥ पदान्तस्थस्य रस्य शषसा नित्यम् ।। कश्वरः । क छन । कष्टः। कष्ठः । कस्तः । कस्थः ॥ द्विः कानः कानि सः ॥ १।३। ११ ॥ अनुस्खारानुनासिकौ च पूर्वस्य ॥ कांस्कान् । काँस्कान् । द्विरिति किम् ? । कान् कान् पश्यति ॥ तो मुमो व्यञ्जने स्वौ ॥ १।३ । १४ ॥ म्वागमस्य पदान्सस्थस्य च मस्य व्यञ्जने तस्यैव स्वायनस्वारानुनासिको क्रमेण ॥ चंक्रम्यते । चङ्गम्यते । त्वं करोपि। त्वङ्करोषि । कंवः । कन्वः ॥ मनयवलपरे हे ॥ १।३ । १५ ॥ पदान्तस्थस्य मस्यानुस्वारानुनासिको स्वौ॥ किं प्रलयति। किम् . मलयति । किं हुते । किन् हुते । किंधः। किसः। किं इलयति। कि हलयति । कि हादते । किलहादते ॥ सम्राट् ॥१। ३ । १६ ॥ निपात्यते॥ सम्राट् ॥ स्सटि समः ॥ १।३ । १२ ॥ सः । अनुस्वारानुनासिकौ च पूर्वस्य ॥ संस्स्कर्ता । सँस्स्कर्ता । लुक् ॥ १।३ । १३ ॥ Page #29 -------------------------------------------------------------------------- ________________ व्यञ्जनसन्धिप्रकरणम्. ( २१ ) समः स्सटि || सस्कर्त्ता ॥ णोः कटावन्तौ शिटि न वा ॥ १ । ३ । १७ ॥ पदान्तस्थयोः॥ प्राङ्क छेते । प्राङ्क शेते । माङ् शेते । सुगण्ट्छेते। सुगण्ट् शेते । स्रुगण शेते ॥ शिट्यायस्य द्वितीयो वा ॥ १ । ३ । ५९ ॥ माझ्ङ्ख् शेते २ ॥ ड्डूः सः त्सोऽश्चः ॥ १ । ३ । १८ ॥ पदान्तस्थाद्वा ॥ षड्त्सीदन्ति । षट्सीदन्ति । भवान्त्साधुः । भवान्साधुः । अश्व इति किम् ? । षट्कयोतति ॥ नः शिञ्च ॥ १ । ३ । १९ ॥ छस्य द्वे ॥ इच्छति ॥ पदान्तस्थस्य वा ॥ भवाञ्च्छूरः। भवाञ्च् शूरः । भवान् श्ररः। भवाव्छूरः । अश्व इत्येव ? | भवान्श्योतति ॥ ह्रस्वान् नो द्वे ॥ १ । ३ । २७ ॥ पदान्तस्थस्य स्वरे ।। क्रुङ्हि । सुगणिह । कुर्वन्नास्ते || स्वरेभ्यः ॥ १ । ३ । ३० ॥ अनाङ्माङो दीर्घाद्वाच्छः ॥ १ । ३ । २८ ॥ पदान्तस्थाद् द्वे ॥ कन्याच्छत्रम् । कन्याछत्रम् । अनाङ्माङ इति किम् ? | आच्छाया । माच्छिदत् ॥ प्लुताद्वा ॥ १ । ३ । २९ ॥ Page #30 -------------------------------------------------------------------------- ________________ ( २२ ) श्रीलघुहेमप्रभाव्याकरणम्. - .wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwna~~~~~~~~~~ पदान्तस्थाद् दीर्घाच्छस्य द्वे ॥ आगच्छ भो इन्द्रभूते ३ च्छत्रमानय, पक्षे छत्रमानय ॥ शिटः प्रथमद्वितीयस्य ॥ १।३ । ३५॥ द्वे वा ॥ त्वं करोषि ॥ त्वं करोषि । त्वं क्खनसि । त्वं खनसि । ... ततः शिटः ॥ १।३। ३६ ॥ द्वे वा । तच शेते । तच शेते ॥ नां धुड्वर्गेऽन्त्योऽपदान्ते ॥ १।३ । ३९ ॥ निमित्तस्यैवानु ॥ गन्ता । कम्पिता॥ शिड्ढेऽनुस्वारः ॥ १। ३ । ४० ॥ अपदान्तस्थानां मनामनु ॥ पुंसि। वृंहणम् ॥ उदः स्थास्तम्भः सः ॥ १।३ । ४४ ॥ लुक् ॥ उत्थाता । उत्तम्भिता ॥ तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटव! ॥ १।३।६०॥ यथासंख्यम् ॥ तच शेते। भवाशेते। तच्चारु । पेष्टा । तहीका। ईहे ॥ सस्य शषौ ॥ १।३।६१ ॥ श्चवर्गष्टवर्गाभ्यां योगे ॥ थोतति । दोष्षु । बम्भषि ॥ न शात् ॥ १।३ । ६२ ॥ तवर्गस्य चवर्गः ॥ अश्नाति । प्रश्नः॥ पदान्ताट्टवर्गादनानगरीनवतेः ॥ १।३ । ६३॥ Page #31 -------------------------------------------------------------------------- ________________ रेफसन्धिप्रकरणम्... (२३ ) तवर्गस्य सस्य च चटवर्गों न ॥ षण्नयाः। षट्सु । अनाम्नगरीनवतेरितिकिम् । षण्णाम् । षण्णगरी । षण्णवतिः ॥ . (पंक्ति ६ ठीमां भवाषितवर्गस्य ॥ १।३।६४.। ल्लुलुनाति' पछी) पदान्तस्थस्य टवर्गो न ॥ तीर्थकृत् षोडशः शान्तिः व्यञ्जनात्पञ्चमान्तस्थायाः लि लौ ॥ १ । ३ । ६५ । लक । ऋडौ । आदि .., सरूपे वा ॥ १।३।४७ ॥ पदान्तस्थस्य तवर्गस्य ॥ तल्लूनम् । भवाल्लँनाति त्यः । आदित्य्यः॥ __इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्परामतिष्टितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलामिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायां व्यञ्जनसन्धिः॥ ॥ अथ रेफसन्धिः ॥ ख्यागि ॥ १।३। ५४ ॥ पदान्तस्थस्य रस्य विसर्ग एव ॥ कः ख्यातः॥ शिटयघोषात् ॥ १।३ । ५५॥ पदान्तस्थस्य रस्य विसर्ग एव ॥ वासः क्षोमम्। अद्भिः प्सातम् ॥ व्यत्यये लुग्वा ॥ १।३। ५६ ॥ शिटः परेऽघोषे सति पदान्तस्य रस्य लुग्वा ॥ चक्षुश्च्योतति ३॥ नमस्पुरसो गतेः कखपफि रः सः॥ २।३।१॥ Page #32 -------------------------------------------------------------------------- ________________ www - ~ - - - - - -~-~n ~ ~ ~ ~ ~ ~ ~ ~ (२४) श्रीलघुहेमप्रभाव्याकरणम् नमस्कृत्य । पुरस्कृत्य । गतेः किम् ? । नमःकृत्वा । साक्षादादिअन्यर्थे नमसो वा गतिसंज्ञा॥ तिरसो वा ॥ २।३।२॥ गतेरस्य कखपफि सः॥ तिरस्कृत्य । तिरःकृत्य । गतेः किम् ?। तिरस्कृत्वा काष्ठं गतः॥ शिरोऽधसःपदे समासैक्ये ॥ २ ॥ ३ ॥ ४॥ र: सः॥ शिरस्पदम्। अधस्पदम् । समासे किम् ?। शिरः पदम् । ऐक्य इति किम् ? । परमशिरः पदम् ॥ अतः कृकमिकंसकुम्भकुशाकर्णीपायेऽनव्ययस्य। २।३। ५॥ रः सः समासैक्ये ॥ अयस्कृद । यशस्कामः । अयस्कंसः । पयस्कुम्भः । अयस्कुशा । अयस्कर्णी । अयस्पात्रम् ॥ प्रत्यये ॥ २।३।६॥ अनव्ययस्य रस्य पाशकल्पके सः ॥ पयस्पाशम् । पयस्कल्पम् । यशस्कम् ॥ रोः काम्ये ॥ २ । ३।७॥ अनव्ययस्य रोरेव सः॥ पयस्काम्यति । नियमः किम् ? । अहः काम्यति ॥ नामिनस्तयोः षः॥२।३।८॥ सर्पिष्पाशम् । सर्पिष्काम्यति । तयोरिति किम् ?। मुनिः Page #33 -------------------------------------------------------------------------- ________________ रेफसन्धिप्रकरणम्. करोति २ । गीः काम्यति २ ॥ ( २५ ) निर्दुर्बहिराविष्प्रादुश्चतुराम् ॥ २ । ३ । ९ ॥ रस्य कखपफ पः ॥ निष्कृतम् इत्यादि । बहुवचनान्निस दुसोरपि ।। सुचो वा ॥ २ । ३ । १० ॥ रस्य कखपफ षो वा ।। द्विष्करोति ३ । चतुष्फलति ३ ॥ सोऽपेक्षायाम् ॥ २ । ३ । ११ ॥ स्थानिनिमित्तयोरस्य कखपफि षः ॥ सर्पिष्करोति ३ । भद्रवादति ३ । अपेक्षायां किम् ? । परमसर्पिः कुण्डम् २ ॥ नैकार्थेऽक्रिये ॥ २ । ३ | १२ ॥ पदे यत्कखपफं तत्र परे इसुस्प्रत्ययान्तस्य रस्य षः ॥ सर्पिः कालकम् २। यजुः पीतकम् २ | एकार्थ इति किम् ? । सर्पिष्कुम्भे ३ । अक्रिय इति किम ? । सर्पिष्क्रियते ३ ॥ समासेऽसमस्तस्य ॥ २ । ३ | १३ ॥ पूर्वेण इसुस्प्रत्ययान्तस्य रः कखपफि षः ॥ सर्पिष्कुम्भः । धनुष्फलम् । समास इति किम् ? । तिष्ठतु सर्पिः पिब त्वमुदकम् । असमस्तस्येति किम् ? । परमसर्पिः कुण्डम् | भ्रातुष्पुत्रकस्कादयः ॥ २ । ३ । १४ ॥ साधवः ॥ भ्रातुष्पुत्रः । परमयजुष्पात्रम् । कस्कः । कौतस्कृतः । बहुवचनमाकृतिगणार्थम् ॥ वाहर्पत्यादयः ॥ १ । ३ । ५८ ॥ Page #34 -------------------------------------------------------------------------- ________________ ( २६ ) . श्रीलघुहेममभाव्याकरणम् अहर्पतिः ॥ अहः पतिः २ । प्रचेता राजन् । प्रचेतो राजन् ।। ___ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतश्रीवृद्धिचन्द्रापरनामसद्धिविजयचरणकमलमिलिन्दायमानान्तेबासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां रेफसन्धिः ।। ॥ अथ स्यादिसन्धिः ॥ सो रुः ॥ २।१ । ७२ ॥ पदान्ते ॥ अतोऽतिरोरुः ॥ १।३ । २० ॥ देवोऽय॑ः ॥ घोषवति ॥ १।३ । २१ ॥ आत् परस्य पदान्तस्य रोरुः ।। धर्मो जेता । रोरित्युकारानुपन्धानेह । प्रातरत्र । धातर्गच्छ । अवर्णभोभगोऽघोलुंगसन्धिः ॥ १।३ । २२ ॥ पदान्तस्थस्य रो?षवति ॥ देवा यान्ति । भो यासि । भगो इस । अघो वद ॥ व्योः ॥ १।३ । २३ ॥ अवर्णात्परयोः पदान्तस्थयो?षवति लुक् ॥ सचासन्धिः । वृक्ष याति। अव्य याति ॥ Page #35 -------------------------------------------------------------------------- ________________ स्यादिसन्धिप्रकरणम्. ( २७ ) - - R A N .. . . . . . रोयः ॥ १।३। २६ ॥ अवर्णभोभगोऽयोभ्यः स्वरे ॥ कयास्ते । भोयत्र । भगोयत्र । अघोयत्र ॥ स्वरे वेति पक्षे लोपे क आस्ते इत्यादि ॥ अस्पष्टाववर्णात्त्वनुनि वा ॥ १।३ । २५ ॥ अवर्णभोभगोऽयोभ्यः परयोः पदान्तस्थयो?यौ स्वरे। पटनु। असावु ॥ कयु । देवायें ॥ भोपॅत्रेत्यादि । पटविह २। तयिह २। असाविन्दुः २ । अहः ॥२।१।७४ ॥ पदान्ते रुः । स चासन् परे स्यादि विधौ च पूर्वस्मिन् । दीर्घाहा निदाघः । अहोभ्याम् ।। रो लुप्यरि ॥ २ ॥ १।७५ ॥ पदान्तेऽन्हः स्यादेः । अहरधीते । लुपीति किम् ?। हे दीर्घाहोऽत्र । अरीति किम् ? । अहो रूपम् ॥ रो रे लुग्दीर्घश्चादिदुतः॥ १।३ । ४१ ॥ अनु ॥पुना रमते । अग्नी रथेन । पटू राजा। अन्विति किम् ? मनोरथः।। ढस्तड़े ॥ १।३ । ४२ ॥ अनु लुक, दीर्घश्वादिदुतः॥ मादिः। लीढम् । गूढम् । तनिमित्ते दे इति किम् ? । मधुलिड्ढौकते ॥ तदः सेः स्वरे पादार्था॥ १।३।४५॥ लुक् ॥ सैष दाशरथी रामः । सा चेत् पादपूरणीति किम् ?। Page #36 -------------------------------------------------------------------------- ________________ ( २८ ) श्रीलघुहेमप्रभाव्याकरणम्. vvvvvvvvvvvvvvvvvv स एष भरतो राजा ॥ एतदश्च व्यञ्जनेऽनग्नसमासे ॥ १।३। ४६ ॥ . तदः सेलृक् ॥ एष दत्ते । स लाति । अनग्नसमासे किम् । एषकः कती । सको याति । अनेषो याति । असो वाति। संहितैकपदे नित्या नित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १॥ ___ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां स्यादिसन्धिः ॥ ॥ अथ स्वरान्ताः पुंल्लिङ्गाः ॥ अधातुविभक्तिवाक्यमर्थवन्नाम ॥ १।१ । २७ ॥ देवः ॥ समानामथेनैकः शेषः॥३।१। ११८॥ सहोक्तो गम्यायाम् ॥ स्यादावसंख्येयः ॥३।१ । ११९ ॥ सर्वस्मिन् तुल्यरूपाणां सहोक्तावेकः शिष्यते ॥ देवौ २ ॥ अत आः स्यादौ जस्भ्यां ये ॥ १।४।१॥ देवाः ॥ Page #37 -------------------------------------------------------------------------- ________________ स्वरान्ताः पुंल्लिकाः ( २९) Norwwwwwwwwwwwww wwwwwwwwwwww समानादमोतः ॥ १।४। ४६ ॥ लुक् ॥ देवम् ॥ शसोऽता सश्च नः पुंलि ॥ १।४।४९ ॥ पूर्वसमानस्य दीर्घस्तत्सनियोगे ॥ देवान् ॥ टाङसोरिनस्यौ ॥ १।४।५॥ अतः ॥ देवेन । देवाभ्याम् ३ ॥ ___भिस ऐम् ॥ १। ४ । २ ॥ अतः स्यादेः ॥ देवैः ॥ ऐस्करणादतिजरसैः । डेङस्योर्यातौ ॥ १।४।६॥ अतः ॥ देवाय ॥ ___एबहुस्भोसि ॥ १।४।४ ॥ अतः स्यादौ ॥ देवेभ्यः २।। विरामे वा ॥ १।३ । ५१ ॥ अशिटो धुटः प्रथमः ॥ देवात् । देवाद् । देवस्य । देवयोः २ ॥ हस्वापश्च ॥ १।४। ३२॥ स्त्रीदूदन्ताचामो नाम् ॥ दीर्घो माम्यतिसृचतसृषः ॥ १।४।४७॥ समानस्य ॥ देवानाम् । अषू इतिमतिषेधानकारव्यवधानेऽपि दीर्घः । पञ्चानाम् । देवे ॥ नाम्यन्तस्थाकवर्गात्पदान्तःकृतस्य सः शिड्ना Page #38 -------------------------------------------------------------------------- ________________ ( ३० ) श्रीलघुहेमप्रभाव्याकरणम् vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv . न्तरेऽपि ॥ २ । ३। १५॥ कृतस्थस्य वा षः ॥ देवेषु । पदमध्ये किं ?। दधिसेक् ॥ वृत्त्यन्तोऽसषे ॥ १।१ । २६ ॥ पदंन॥परार्थाभिधायी समासादित्तिः। इति सेक् शब्दे सस्य पदादित्वम्।। अदेतः स्यमोर्लुक् ॥ १।४ । ४४ ॥ आमन्त्र्यवृत्तेः ॥ हेदेव। एवं जिनादयः । सर्व। सर्वार्थो विश्वः। उभ, अस्य द्विवचनमेव । उभयट् , नास्य द्विवचनम् । अन्य। अन्यतर। अस्योपादानात् अन्यतमस्य न ग्रहणम् । इतर । डतर, डतम, अनयोः स्वार्थिकयोर्ग्रहणमन्येषामग्रहणार्थ दार्थ च ॥ अन्यार्थस्त्वः । समुच्चयार्थस्त्वत् । अज्ञातात्वतः। त्वकतः। अर्धार्थो नेमः । समसिमौ सर्वार्थौ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम्। स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युस्मद् भवतु अस्मद् किम् इत्यसंज्ञायां सर्वादिः । सर्वः। सौं २॥ जस इः ॥ १।४।९॥ सर्वादेरदन्तस्य ॥ सर्वे ॥ ____रघुवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे ॥ २ । ३ । ६३ ॥ सर्वेण ॥ लादिवर्जनं किम् ? । विरलेन इत्यादि । अनन्त्यस्येति किम् ? । सर्वान् ॥ Page #39 -------------------------------------------------------------------------- ________________ स्वरान्ताः पुंल्लिङ्गाः (३१) सर्वादेः स्मैस्मातौ ॥ १। ४ । ७॥ अदन्तस्य डेडस्योः ॥ सर्वस्मै । सर्वस्मात् ॥ अवर्णस्यामः साम् ॥ १। ४ । १५ ॥ सर्वादेः ॥ सर्वेषाम् ॥ स्मिन् ॥ १।४।८॥ सर्वादेरदन्तस्य ॥ सर्वस्मिन् । शेषं देववत् । तत्सम्बन्धिविज्ञानात् , अतिसर्वा इत्यादि। एवं विश्वादयः । उभ-वत्-द्वि-युष्मद्भवत्वस्मदा हेत्वर्थप्रयोगे सर्वविभक्त्यादयः प्रयोजनं गणपाठे ॥ नवभ्यः पूर्वेभ्य इस्मास्मिन् वा ॥१॥४॥१६॥ अदन्तेभ्यो जस्ङसिङीनाम् ॥ पूर्वे । पूर्वाः। पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादयः ॥ .... न सर्वादिः ॥ १।४ । १२ ॥ द्वन्द्वे सर्वादिः॥ पूर्वापरात्। पूर्वापरे। कतरकतमानाम् । कतरकतमकाः॥ हन्दे वा ॥ १।४।११ ॥ अदन्तस्य सर्वादेर्जस इः ॥ पूर्वापरे । पूर्वापराः । शेषं देववत् ॥ . तृतीयान्तात् पूर्वावरं योगे ॥ १। ४ । १३ ॥ __ सर्वादि न ॥ मासेन पूर्वाय । मासपूर्वाय । दिनेनावराय । दिनावराय। योगे किम्?। यास्यति चैत्रो मासेन । पूर्वस्मै दीयतां कम्बलः॥ तीयं ङित्कार्ये वा ॥ १।४ । १४॥ सर्वादिः ॥ द्वितीयस्मै । द्वितीयायेत्यादि । शेषं देववत् ॥ Page #40 -------------------------------------------------------------------------- ________________ ( ३२ ) श्रीलघुहेमप्रभाच्याकरणम्. म रमतयायाल्पकातपयस्य : १।४।१०॥ अदन्तस्य जस इः॥ नेमे, नेमाः। शेषं सर्ववत् । अर्धे, अर्धाः । प्रथमे, प्रथमाः। चरमे चरमाः। द्वितये द्वितयाः। द्वये द्वयाः । अल्पे अल्पाः। कतिपये कतिपयाः शेषं देववत् । व्यवस्थितविभाषाविज्ञानात् संज्ञायां न । अर्धा नाम केचित् । निर्जरः ॥ जराया जरस्वा ॥२।१।३॥ स्वरादौ स्यादौ ॥ एकदेशविकृतस्यानन्यत्वात् । निर्जरसौ । इनादीन् बाधिखा परत्वामरस । निर्जरसा। निर्जरसैरित्यादि । शेषं पक्षे च देववत् । .. मासनिशासनस्य शसादो लुग्वा ॥२।१।१००॥ स्यादौ ॥ मासः ॥ नाम सिदयव्यञ्जने ॥ १।१ । २१ ॥ पदम् ॥ माभ्याम् ३ । अयिति किम् ? वाच्यति । सिद्ग्रहणं नियमार्थम् । तेन प्रत्ययान्तरे न। भागवतम् । दन्तः॥ ___ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नसहृदसन्यूषन्नुदन्दोषन्यकम्शकन् वा ॥ २।१। १०१॥ शसादौ स्यादौ ॥ दतः। दन्तान् । पदः। पादान् इत्यादि । यूषः॥ Page #41 -------------------------------------------------------------------------- ________________ स्वरान्ताः पुंल्लिङ्गाः अनोऽस्य ॥ २ । १ । १०८ ॥ ङीस्याद्यघुट्स्वरे लुक् || यूष्णः ॥ नाम्नो नोऽनह्नः ॥ २ । १ । ९१ ॥ पदान्ते लुक् स चासन् स्यादिविधौ ॥ यूषभ्याम् । यूषसु । असश्वाद् दीर्घत्वादि न । अनह्नः किम् ? | अहरेति । अहोरूपम् ॥ ईङ वा ॥ २ । १ । १०९ ॥ अनोsस्य लुक् ॥ यूणि । यूषणि । व्यहः ॥ संख्यासायवेरह्रस्याहन् ङौ वा ॥ १ । ४ । ५० ॥ व्यह्नि । व्यहनि । व्यह्ने | एंव सायाह्नः । व्यह्नः । इत्यदन्ताः । विश्वपाः । लुगातोsनापः ॥ २ । १ । १०७ ॥ ङीस्याट्स्वरे || विश्वपः । इत्यादि । एवं हाहाः । अनाप इति किम् ? | शालाः । इत्यादन्ताः । मुनिः ॥ इदुतोऽस्रीत् ॥ १ । ४ । २१ ॥ भौता || मुनी । अखोति किम् ? । अतिखियौ ॥ जस्येदोत् ॥ १ । ४ । २२ ॥ इदुतः ॥ मुनयः ॥ ( ३३ ) टः पुंसि ना ॥ १ । ४ । २४ ॥ इदुतः ॥ मुनिना ॥ ङित्यदिति ॥ १ । ४ । २३ ॥ स्यादाविदुतोरेदोतौ । मुनये । अदितीति किम् ? । बुद्धयै । स्थादौ किम् ? | शुची ॥ एदोद्भ्यां ङसिङसो रः ॥ १ । ४ । ३५ ॥ मुनेः २ | वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ Page #42 -------------------------------------------------------------------------- ________________ ( ३४ ) श्रीलघुहेमप्रभाब्याकरणम्. डिडौँ।। १।४।२५ ॥ इदुतः॥ डित्यन्त्यस्वरादेः ॥२।१ । ११४ ॥ लुक् । व्पपदेशिवदेकस्मिन् । मुनौ । अदिदित्येव । बुद्धयाम् ॥ हस्वस्य गुणः ॥ १।४ । ४१ ॥ आमन्त्र्यार्थवृत्तेः सिना सह । हे मुने । अतिस्विः ॥ स्त्रियाः ॥२।१। ५४ ॥ इवर्णस्य स्वरादौ प्रत्यये इय् । अतिस्त्रियौ । अतिस्त्रयः ।। वाऽमशसि ॥ २॥ १। ५५॥ स्त्रिया इय् । अतिस्त्रियम्। अतिस्निम्। अतिस्त्रियः। अतिस्त्रीन्। अतिस्त्रियै । अतिस्त्रये । स्त्रिया ङितामिति वा दैः। अतिस्त्रियाः । अतिनेः। अतिस्त्रियोः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ । शेष मुनिवत् ॥ ऋदुशनस्पुरुदंशोऽनेहसश्च सेहः॥ १। ४ । ८४ ॥ सख्युरितः शेषस्य । सखा । प्रियसखा ॥ सख्युरितोऽशावेत् ॥ १।४। ८३ ।। शेषे घुटि । सखायौ । प्रियसखायौ । अशाविति किम् ?। अतिसखीनि कुलानि । इतः किम् ? । सख्यौ॥ न नाङिदेत् ॥ १। ४ । २७ ॥ केवलसखिपतेः । सख्या । सख्ये । केवलेति किम् ? । प्रियसखिना । प्रियसखये ॥ खितिखीतीय उर् ॥ १।४ । ३६ ॥ इसिङसोः। सख्युः २ । य इति किम् ? । प्रियसखेः । खि Page #43 -------------------------------------------------------------------------- ________________ स्वरान्ताः पुंल्लिङ्गाः तीत्यादि किम् ? | मुख्यः । अपत्यः ॥ केवलसखिपतेरौः ॥ १ । ४ । २६ ॥ इदुदन्तात् ङः । सख्यौ । केवलेति किम् ? । प्रियसखौ । सखीमतिक्रान्तोऽतिसखिः । मुनिवत् । पतिः । पत्या ॥ डत्यतु संख्यावत् ॥ १ । १ । ३९ ।। डतिष्णः संख्याया लुप् ॥ १ । ४ । ५४ ॥ जशूशसोः । कति २ । तत्सम्बन्धिनोरित्येव । प्रियकतयः । प्रियकतीन् ॥ लुप्यय्वृल्लेत् ॥ ७ । ४ । ११२ ॥ परप्रत्ययस्य लुब्भूतपरनिमित्तकं पूर्वकार्य न । इति निषेधानेकारः । लुपीति किम् ? । गोमान् । " नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः । " एवं यतिततिशब्दौ ॥ ( ३५ ) त्रेस्त्रयः ।। १ । ४ । ३४ ॥ आमः । त्रयाणाम् । तत्सम्बन्धिविज्ञानात् प्रियत्रीणाम् ॥ आह्वेरः ॥ २ । १ । ४१ ॥ त्यदादेः स्वसम्बन्धिनि स्यादौ तसादौ च ॥ द्वौ २ ॥ द्वाभ्याम् ३ । द्वयोः २ । अतिद्विर्मुनिवत् । उडुलोम्नोऽपत्यं पुमान् औडुलोमिः । एकत्वे द्वित्वे च मुनिवत् । बहुत्वेऽप्रत्यये उडुलोमशब्दो देववत् । उडुलोमाः । रविकविप्रमुखा मुनिवत् । वातं प्रमिमीते वातप्रमीः । वातम्यौ | वातप्रम्यः । वातप्रमीम् । वातप्रमीन् । वातप्रमी । एवंययीपप्यादयः । क्किबन्ते तु अमि शसि ङौ च विशेषः । किबट्टत्तेरिति यत्वम् । वातप्रम्यम् । वातप्रम्यः । वातमयि ॥ दीर्घङधाब्व्यञ्जनात्सेः ॥ १ । ४ । ४६ ॥ लुक् || बहुश्रेयसी । दीर्घेति किम् ? । निष्कौशाम्बिः । अतिखट्वः ॥ Page #44 -------------------------------------------------------------------------- ________________ vvvvvvvv (३६) श्रीलघुहेमनभाव्याकरणम्, स्त्रीदतः ॥ १।४ । २९॥ स्यादेहितां दैदास्दास्दामः॥बहुश्रेयस्यै । बहुश्रेयस्याः। बहुश्रेयस्याम्॥ नित्यदिद्विस्वराम्बार्थस्य ह्रस्वः॥ १।४ । ४३ ॥ आमन्यार्थवृत्तेनित्यदितो द्विस्वराम्बार्थस्य चाबन्तस्य सिना इस्वः । हे बहुश्रेयसि। नित्यदिदिति किम् ?। हे ग्रामणीः। हे सुश्रीः। कुमारीमिच्छन् कुमारीवाचरन् वा ब्राह्मणः कुमारी ॥ योऽनेकस्वरस्य ॥ २॥ १। ५६ ॥ धातोरिवर्णस्य स्वरादौ प्रत्यये । कुमायौँ । कुमार्यम् । कुमार्य कुमारीणाम् । खरकुटीव खरकुटी तस्मै खरकुट्यै ब्राह्मणाय । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । नयतीति नीः॥ धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये ॥२।१। ५०॥ नियौ । नियः॥ निय आम् ॥ १।४। ५१ । ॥ नियाम् । सुष्ठु श्रीर्यस्य स सुश्रीः। संयोगात् ॥ २॥ १। ५२ ॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये इयुवौ । मुश्रियो । सुश्रियः । धातुसम्बन्धिनः संयोगादिति किम् ? । उन्न्यौ ॥ वेयुवोऽस्त्रियाः ॥ १। ४ । ३०॥ यौ स्त्रीदूतौ तदन्तात् स्यादेङितां दैदास्दामदामः ॥ सुश्रिय। मुश्रिये । मुश्रियाः । मुश्रियः ॥ आमो नाम्वा ॥ १।४।३१॥ इयुवो यो स्त्रीदूतौ तदन्तादस्त्रियाः॥ मुश्रियाम् । सुश्रीणाम् । मुधियाम् । मुश्रियि । प्रकर्षेण ध्यायतीति प्रधीः॥ Page #45 -------------------------------------------------------------------------- ________________ स्वरान्ता लि : (३७ ) - क्विवृत्तेरसुधियस्तौ ॥२।१। ५८ ॥ धातोरिवर्णोवर्णयोः स्वरादौ स्यादौ यवौ ॥ मध्यौ । प्रध्या प्रध्याम् । असुधियः किम् ? । सुष्टु ध्यायतीति सुधीः । सुधियों। किबन्तेनैव वृत्तेरिति किम् ? । शुद्धा धीर्ययोस्तौ शुद्धधियौ। गतिकारकङस्युक्तानां प्राक्प्रत्ययोत्पत्तेः कृदन्तेन समासः। एवं परमथियौ । दुधियौ। यवक्रियौ। सह खेन वर्तते सकः तमिच्छति सखायमिच्छतीति वा सखीयति सखीयतीति सखीः। सख्यौ। सुतमिच्छतीति सुतीः । सख्युः २ । सुत्युः २। लूनं क्षामं प्रस्तीममिच्छतीति लूनीः क्षामीः प्रस्तीमीः । एषां ङसिङसोर्यत्वे कृते ॥ तादेशोऽषि ॥२।१।६१। । परे कार्ये स्यादिविधौ च कर्तव्ये असन् ज्ञेयः॥ इति नत्वमत्वयोरसत्वादुर् । लन्युः २ । साम्युः २। शुष्कीपक्वीशब्दयोग्नु कत्ववत्वयोरसत्वात् तीत्वेऽपि यत्वाभावान्न उर । शुष्किाम २ क्वियः २ । उनीः । उन्न्यौ । उन्न्याम् । ग्रामण्याम् । सेनान्याम् । परमं नयतीति परमनीः। परमन्यौ। कर्मधारये तु परमनियौ । इतीदन्ताः॥ साधुर्मुनिवत् । इत्युदन्ताः। हूहूः । हूह्रौ । हूतः । हुहुम् । हूह्रौ। हूहून्। अतिचमूः। अतिचम्वौ । शेषं बहुश्रेयसीवत् । सुलूः । सुल्यौ । खलपूः । खलप्वौ । उल्लूरुन्नीवत् । भूः सुधीवत् । इन्भवतीति इन्भूः ॥ दृन्पुनवर्षाकारैर्भुवः ॥ २॥ १। ५९ ॥ किवृत्तेरुवर्णस्य स्वरादौ स्यादौ वः॥ इन्भ्वौ । पुनभ्वौं । वभ्वौ । कारभ्वौ । काराभ्वाविति केचित्। नियमसूत्रमिदम्। तेन स्वयंभुवौ । दृग्भुवौ। औणादिको उम्भूईहूवत् । कटपूः। कट वौ ॥ स्यादौ वः ॥ २॥ १। ५७ ॥ Page #46 -------------------------------------------------------------------------- ________________ (३८) श्रीलहेमपनाव्याकरणम्. अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ कः ॥ वसुमिच्छाति वसूः। वस्वो। वस्वः। बस्वि। स्यादौ किम् ?। लुलुवतुः। इत्यूदन्ताः। पिता॥ अझै च ॥१।४ । ३९ ॥ घुटि ऋतः ॥ पितरौ ॥ ऋतो हुर् ॥ १।४ । ३७ ॥ डसिङसोः ॥ पितुः २ । पितरि । कर्ता ॥ तृस्वसनप्तनेष्ट्रत्वष्ट्रक्षतृहोतृपोतृप्रशास्त्रो घुटयार ॥१।४ । ३८॥ ऋत: स्वान्यसम्बन्धिनि । कर्तारौ । अतिकर्तारौ।ना।नरौ। नरः।नुः। नुर्वा ॥ १।४ । ४८॥ नामि दीर्घः ॥ नृणाम् । नृणाम् ॥ कुशस्तुनस्तृच पुंसि ॥ १।४ । ९१ ॥ शेषे घुटि । क्रोष्टा। प्रियकोष्टा। क्रोष्टारौ । घुरि किम् ?। क्रोष्ट्रन् । शेषे किम् ? । हे क्रोष्टो॥ टादौ स्वरे वा ॥ १।४। ९२॥ क्रुशस्तुनस्तृच पुंसि ॥ क्रोष्ट्रा । क्रोष्टुना । आमि नित्यत्वात् पूर्व नामादेशे, क्रोष्ट्रनाम् । इति ऋदन्ताः॥ गतधातूनामनुकरणे, की। गीः । तीः। किरावित्यादि । इरभावे कृ: । क्रौ। कः । कम् । कृन् । इत्यादि ॥ इति ऋदन्ताः ॥ ऋत्कार्य लुकारेऽपि । विदा ॥ ऋफिडादित्वाल्लत्वे । विदलौ । सिङसोविंदुल ॥ इति लदन्ताः । क्लकारैकदेशस्यानुकरणे क्लः । लौ । लः । इत्यादि। इति लदन्ताः । अतिहेः । हे अतिहे ॥ इत्येदन्ताः॥ Page #47 -------------------------------------------------------------------------- ________________ . स्वरान्ताः सीलिगाः ( ३९ ) vv ... आ रायो व्यखने ॥ २ । १ । ५॥ तदतत्सम्बन्धिनि स्यादौ ॥राः। रायौ । राभ्याम् । रासु । एवं सुराः । अतिराः । इत्यैदन्ताः ॥ ओत औः ॥ १।४।७४ ॥ विहिते घुटि । गौः । गायौ । गावः। विहितविशेषणादोकारविधानसामर्थ्याच चित्रगवः। द्यौः। द्यावौ। द्यावः । प्रिययौः । लुनातेविचि गुणे । लौः । ओतः किम् ? । चित्रगुः ॥ ___ आ अम्शसोऽता ॥ १।४ । ७५ ॥ ओतः ॥ गाम् । सुगाम् । गाः । द्याम् । स्यादावित्येव । अचिनवम् । इत्योदन्ताः । सुनौः । सुनावौ । इत्यादि । इत्यौदन्ताः ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृरिचन्द्रापरनामहरिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां स्वरान्ताः पुंल्लिङ्गाः ॥ ॥ अथ स्वरान्ताः स्त्रीलिङ्गाः ॥ पद्मा ॥ औता ॥ १। ४ । २०॥ आबन्तस्य स्वसम्बन्धिनौकारः ॥ पद्मे ॥ .. टोस्येत् ॥ १।४ । १९॥ आबन्तस्य स्वसम्बन्धिनि ॥ पद्मया ॥ . __आपो डितां यैयास्यास्याम् ॥ १।४। १७॥ पायै । पनायाः २ । पायोः २ । पायाम् ॥ एदापः ॥१।४। १२ ॥ Page #48 -------------------------------------------------------------------------- ________________ (४०) श्रीलाल पाल्याकरणम्. - PvAwarvanwroon. - Muvrivvvvvvvvvvvvvvv. आमन्त्र्याथै सिना ॥ हे. पझे। एवं मालादयः।हे. अम्ब । हे प्रियाम्ब। हे अम्बाडे॥ सर्वांदेडस्पूर्वाः ॥ १।४ । १८॥ आबन्तस्य डितां यैयास्यास्यामः स्युः ॥ सर्वस्यै । सर्वस्याः २ । सर्वस्याम् । द्वितीयस्यै । द्वितीयायै । तत्सम्बन्धिविज्ञानानेह । प्रियसायै । कर्मधारये दक्षिणपूर्वस्यै । बहुव्रीहौ तु, दक्षिणपूर्वायै । जरा। जरसौ। जरे। अतिजरे। विभक्तेरापा व्यवधानान्न जरस् । पृतनाः। पृतः इत्यपि केचित् । नासिकाः। नसः। निशाः । निशः। निज्भ्याम् । निच्छु । तीर्थपा विश्वपावत्।मतिः॥ स्त्रिया ङितां वा दैदास्दास्दाम् ॥ १। ४ । २८ ॥ इदुदन्तात् ॥ मत्यै। मतये। मत्याः २ मतेः २। मत्याम् । मतौ । कन्यापत्य कन्यापतयें पुरुषाय स्त्रियै वा एव स्मृत्यादयः। द्वरत्वे सत्याप् । द्वे २ । दाभ्याम् ३॥ त्रिचतुरस्तिमृचतसृ स्यादौ ॥ २ । १।१॥ स्त्रियाम् ॥ ऋतो रः स्वरेऽनि ॥ २ । १ । २ ॥ तिसूचनसृस्थस्य स्वान्यसम्बन्धिनि स्यादौ ॥ सर्वापवादः । तिस्रः २ । तिमृणाम् । प्रियास्तिस्रोऽस्य प्रियतिसा। प्रियास्त्रयः प्रियाणि त्रीणि वा यस्याः सा प्रियत्रिमतिवत्। अनीति किम् । तिसृणाम्। प्रियतिमृणी कुले। देवी। देव्यौ ॥ एवं नद्यादयः। लक्ष्मीः। "अबीतन्त्रीतरीलक्ष्मी-धीहीश्रीणामुदाहृतः। स्त्रीलिङ्गानाममीषान्तु सिलोपो न कदाचन ॥ १॥" स्त्री। स्त्रियौ। स्त्रियमिच्छति स्त्रीवाचरति वा स्त्री । धातोरि Page #49 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwच्च वर्णोवर्णस्येति नित्यमिय। त्रियम् । स्त्रियः। अतिस्त्रियम् २। अतिस्त्रियः २। अतिस्त्रिया। शेषं पुंवत् । श्रीः। श्रियो । श्रियै । श्रिये। अतिथिये। अतिश्रिये । स्त्रियै नराय म एवं धीहीप्रभृतयः । प्रवृत्तिनिमित्तैक्ये सति लिङ्गान्तरविशिष्टानभिधायकत्वं नित्यस्त्रीत्वमितिमते । प्रकृष्टा धीर्यस्य यस्यां वेति विग्रहे प्रकृष्टा : धीरिति विग्रहे वा लक्ष्मीवत्। अमि शसि च प्रध्यम्, प्रध्यः। पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमितिमते तु प्रकृष्टं ध्यायतीति विग्रहेऽपि लक्ष्मीवत् । सुष्टु धीर्यस्या यस्य वा शोभना धीः सुधीरिति वा विग्रहे सुधीरुभयमतेऽपि श्रीवत्। सुष्ठु ध्यायतीति विग्रहे परमते श्रीवत् । पूर्वमते तु नीवत् । ग्रामणीः पुंवत् । प्रामनयनं पुंधर्म उत्सर्गतः॥ स्त्रियाम् ॥ १।४ । ९३॥ हुशस्तुनस्तृच् । निर्मिमित्तत्वात् पञ्चक्रोष्ट्र इत्यत्र न तृनिवृत्तिः॥ स्त्रियां नृतोऽस्वस्रादे8ः ॥ २।४।१॥ क्रोष्ट्री। देवीवत्। इतीदन्ताः॥ रज्जुतनुधेन्वादयो मतिवत् ।। इत्युदन्ताः। भूः श्रीवत् ॥ धूश्नोः ॥२।१। ५३ । उवर्णस्य संयोगात्परस्य स्वरादौ प्रत्यये उव् ॥ ध्रुवौ । भ्रवः। हे भ्रूः। हे सुभ्र इत्यादी स्त्रीपर्यायवाङि कृते ह्रस्वः। भ्रवा । भ्रवः । भ्रूणाम् । भ्रवाम् । खलपू: पुंवत् । पुनर्भूः । हेपुनर्भु। पुनभ्वम् ॥ कवर्गकस्वरवति ॥ २ । ३ । ७६ ॥ उत्तरपदे पूर्वपदस्थाद्रपुवर्णात् परस्य उत्तरपदान्तस्थनागमस्य स्यादेश्व नो णः, न चेस्पकसम्बन्धी॥ पुनर्भूगार विभूवर्षा Page #50 -------------------------------------------------------------------------- ________________ तुमतः पुत्रेऽहें सिनामन्त्रये ॥ । ४ । ४० ॥ हे नागीमात । अई इति किम् ? । अरे गार्गीमातृक | ( पंक्ति ६ ठीमां 'शसि मातः ' पछी ) "क्यां पुनर्नवायां स्त्री वर्षाभूर्ददुरे पुमान् । ” भेकजातौ नित्यबीनाभावात् । वर्षाभूः । वर्षाभ्वौ | स्वयंभूः पुंवत् । वधूजम्ब्वादयो देवीबत् । स्वसा । " स्वसा तिस्रश्वतस्रथ ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ १ ॥ ” माला पितृवत् । शसि मातृः । राः पुंवत् । द्यौर्गोवत् । नौग्लौंवत् ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परा प्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजबनेमिसूरिविरचितायां लघुहेमप्रभायां स्वरान्ताः स्त्रीलिङ्गाः ॥ ॥ अथ स्वरान्ता नपुंसकलिङ्गाः ॥ अतः स्यमोऽम् ॥ १ । ४ । ५७ ॥ नपुंसकस्य ॥ कुलम् २ ॥ नपुंसकस्य ॥ कुले २ ॥ - औरीः ॥ १ । ४ । ५६ ॥ नसोः ॥ नपुंसकस्य शिः ॥ १ । ४ । ५५ ॥ स्वराच्छौ ॥ १ । ४ । ६५ ॥ नपुंसकाभोऽन्तः ॥ नि दीर्घः ॥ १ । ४ । ८५ ॥ शेषघुपरे स्वरस्य ॥ कुलानि २ । शेषं पुंवत् ॥ पञ्चतोऽन्यादेरनेकतरस्य दः ॥ १ । ४ । ५८ ॥ Page #51 -------------------------------------------------------------------------- ________________ स्वरान्ता न सकलिला (४३) नपुंसकस्य स्यमोः।। अन्यत् । अन्यद् । अन्यतरत् २ । इतरत् २। कतरत् २। कतमत् २ । अनेकतरस्येति किम् ? । एकतरम् । सम्बन्धिविज्ञानात् प्रियान्यम् । सर्वादरित्येव । अन्य नाम किचित् । अनिमरम् । अतिजरसम् ॥ जरसो वा ॥ १।४।६०॥ नपुंसकस्य स्यमोलप् ॥ अतिजरः २। अतिजरसी। अतिनरे। शौ परत्वाज्जरम् ॥ धुटां प्राक् ॥ १। ४ । ६६ ॥ स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य पौ धुड्भ्य एव माग नोऽन्तः ॥ न्समहतोः॥१।४। ८६ ॥ स्वरस्य शेषे घुटि दीर्घः ॥ अतिजरांसि । प्रतिजराणि । हृदयानि। हन्दि । उदकानि । उदानि । आसानि । आसनानि ॥ कीबे ॥ २।४। ९७॥ स्वरान्तस्य इस्वः ।। विश्वपम् ।। अनतो लुप् ॥ १।४। ५९ ॥ ___ नपुंसकस्य स्यमोः ॥ लुपकरणं स्थानिवद्भावनिषेधार्थम् । बेन यत् तदित्यादि । प्रियत्रि ॥ नामिनो लुग वा ॥१।४।६१ ॥ नपुंसकस्य स्यमोः॥ प्रियतिम् ॥ अनामस्वरे नोऽन्तः ॥१।४।६४॥ नाम्यन्तस्य नपुंसकस्य स्यादौ । प्रियतिसणी। प्रियतिसृगि ।। वान्यतः पुमांष्टादौ स्वरे ॥ १॥४॥३२॥ Page #52 -------------------------------------------------------------------------- ________________ m (५४) श्रीलरेमामाच्याकरणमा नाम्यन्तो नपुंसकः ॥ मियतिस्त्रा। प्रियतिमृणा। प्रियतिसग्राम । शन्का विविधाः । दध्यादिवत् केचित्स्वतो लिङ्गभाजः, परे गुणक्रियादिमहत्तिनिमित्ताः पटुचिकीर्वादयो विशेष्यानुरूपलि भाजः । वारि । हे वारे। हे वारि । ग्रामणि । ग्रामण्या। ग्रामणिना। ग्रामण्याम। ग्रामणीनाम्। एवं सुधिपध्यादयः। परि। आत्वे । पराभ्याम् । परीणाम् ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ॥ १।४ । ६३ ॥ नाम्यन्तस्य नपुंसकस्य टादौ स्वरे ।।दना । प्रियदना । अस्थि । सस्थि । अक्षि । मधु । त्रषु । सानु । पटु । पटवे । पटुने। मियक्रोष्टु । प्रियक्रोष्ट्रा। भियकोष्टुना। अतिगु। अतिगुना। एवं प्रधुसुन्वादयः। कर्तृ । हे कर्तृ । हे कर्तः । कळ । कर्तृणा ॥ इति श्रीतपोगण्छावार्थविजयदेवमरिविजयसिंहमूस्पिट्टपरम्पराप्रतिष्ठितगीतार्थस्वादिमुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां स्वरान्ता नपुंसकलिङ्गाः ॥ ॥ अथ व्यञ्जनान्ताः पुंलिङ्गाः ॥ - चजः कगम् ॥ २॥ १। ८६ ॥ धुटि प्रत्यये पदान्ते च तच्चासस्परे स्यादिविधौ च पूर्वस्मिन् ॥ मुवाक् । सुवाग । सुवाचौ । सुवाच ॥ अञ्चोऽनायाम् ॥ ४।२।४६ ॥ एवोपान्त्यमस्य लुक किति किति च ॥ अन यामिति किम् ? । अचितोऽतिविः ॥ Page #53 -------------------------------------------------------------------------- ________________ व्यञ्जनान्ताः पुल्लिङ्गाः घुटि ॥ १ । ४ । ६८ ॥ निमित्तविशेषोपादानं विनाssपादपरिसमाप्तेर्यत् कार्यं वक्ष्यते तघुटि वेदितव्यम् || अचः ॥ १ । ४ । ६९ ॥ धुढन्तस्याश्चतेर्धातोस्तदतत्सम्बन्धिनि घुटि धुरः प्राग् नोऽन्तः ॥ युजञ्चक्रुञ्चो नो ङः ॥ २ । १ । ७१ ॥ पदान्ते ॥ प्राङ् । पाचौ ॥ ( ४५ ) अच्च प्राग्दीर्घश्च ॥ २ । १ । १०४ ।। णिक्यद्युवर्जिते यकारादौ स्वरादौ च प्रत्यये ॥ प्राचः । प्राग्भ्याम् । प्राक्षु | हे माङ् । एवं प्रत्यङ् । प्रतीचः । अन्वाचयशिष्टस्वाद् दीर्घत्वस्य तदभावेऽपि चादेशो भवति । दृषच्चः ॥ उदच उदीच् ॥ २ । १ । १०३ ॥ णिक्यघुड्वर्जे यकारादौ स्वरादौ च । उदीचः । उदग्भ्याम् ।। सहसमः सप्रिसमि ॥ ३ । २ । १२३ ॥ किवन्तौ । सहाञ्चतीति सध्यङ् । समञ्चतीति सम्यङ् । समीचः ॥ तिरसस्तिर्यति ॥ ३ । २ । १२४ ॥ क्विबन्तेऽञ्चतौ । तिर्यङ् । तिर्यञ्चौ । तिरः । तिर्यग्भ्याम् || सर्वादिविष्वग्देवाद्रिः कयञ्च ॥ ३ । २ । १२२ ॥ -अन्तः ॥ अदवङ् ॥ वाऽद्रौ ॥ २ । १ । ४६॥ अन्तेऽदसो दस्य मः ॥ Page #54 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. मादुवर्णो ॥ २ । १ । ४७ ॥ अदसो वर्णमात्रस्य आसन्नः ॥ द्वावत्र दकारौ तत्र मविकल्पे धातूरूष्यम् | अदमुयङ् । अमुयङ् । अमुमुयङ् । अदम्यञ्च । शसि अदमुचः । अदमुयग्भ्याम् । विष्वयङ् । देवद्यङ् । अर्चायां तु नोतो न । शखादौ, प्राञ्चः । प्राङ्भ्याम् । प्राषु । प्राक्षु | एवं प्रत्यश्वादयः । क्रुश्चेः क्विपि क्रुञ्च इति सौत्रनिर्देशान्नलुगभावः । क्रुङ् । क्रुञ्चौ । क्रुञ्चः ॥ ( ४६ ) संयोगस्यादौ स्कोर्लुक् ॥ २ । १ । ८८ ॥ बजसृजमृजराजभ्राजभ्रस्त्रश्चपरित्राजः शः षः धुटि प्रत्यये पदान्ते च ॥ २। १ । ८७ ॥ एषां चजोर्धातोः शस्य च धुटि प्रत्यये पदान्ते च षः ।। मूलं वृचति मूलवृट् २ | मूलवृचौ । मूलवृत्सु । मूलवृट्मु । देवेट् २ | उपयट् २ | तीर्थसृट् २ । मृट् २ । सम्राट् २ । भ्राट् २ । भृट् २ । भृन्नौ । परिवाट २ ॥ aisसमासे ॥ १ । ४ । ७१ ॥ धुडन्तस्य घुटि परे घुटः प्राग् नोऽन्तः ॥ युनक्तीति युङ् । युऔ । जुञ्जः । असमासे किम् ? । अश्वयुक् । ऋदिन्निर्देशः किम् ? | युजिंच समाधावित्यस्य मा भूत् । युज्यते इति युक् । युजौ । युजः । विभ्राक् । विभ्राग्भ्याम् ॥ ऋत्विदिशदृश्स्पृश्स्त्रज्ञदधृषुष्णहो गः ॥ २ । १ । ६९ ॥ पदान्ते ॥ ऋत्विग् २ | ऋत्विजौ ॥ Page #55 -------------------------------------------------------------------------- ________________ पभनान्ताः लिग (४७ ) www वसुराटोः ॥३।२। ८१ ॥ उत्तरपदयोविश्वस्य दीर्घः ॥ विश्वाराट् । विश्वराजौ ॥ रात्सः ॥२।१।९०॥ ..... पदस्य संयोगान्तस्य रात्सस्यैव लुक् ॥ ऊर्छ । गर्म। ऊनौं । मरुत् । मरुतौ ॥ ऋदुदितः ॥ १।४। ७० ॥ धुडन्तस्य घुटि धुटः प्राक् स्वरात्परो नोऽन्तः ॥ महान् । महान्तौ । हे महन् । महतः ॥ __ अभ्वादेरत्वसः सौ ॥ १।४ । ९० ॥ शेषे दीर्घः ॥ भवान् । भवन्तौ । हे भवन्। एवं गोमान् । बभ्वादेः किम् ? । पिण्डग्रः। गोमन्तमिच्छति क्यनि किए गोमान् । शतप्रत्ययान्तानां दीर्घाभावो विशेषः । पचन् । भवन् । महन् । अन्तो नो लुक ॥ ४ । २। ९४ ॥ व्युक्तजक्षपञ्चतः परस्य शितोऽवितः ॥ ददत् । दधत् । अक्षत् । माग्रत् । दरिद्रत् । शासत् । चकासत् । दधिमत् । दधिमद् । दधिमथौ । इत्यादि । सुपाद् २ । सुपादौ ॥ यस्वरे पादः पदणिक्यघुटि ॥ २।१ । १०२n. प्रत्यये ॥ सुपदः॥ लुगस्यादेत्यपदे ॥ २ । १ । ११३ ॥ अपदे इति किम् ?। दण्डाग्रम् ॥ तः सौ सः ॥२।१। ४२॥ त्यदादीनां स्वसम्बन्धिनि ॥ स्यः । त्वौ । त्ये । शेषं सर्ववत् । पियत्यत् पुमान् । सः।तौ । ते । यः। यौ। ये । एषः । एतौ। एते। Page #56 -------------------------------------------------------------------------- ________________ ( ४८ ) श्रीरुहेमप्रभाव्याकरणम्. स्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते॥ २।१।३३॥ अन्वादेशे ॥ कस्यचिद्वस्तुनः किञ्चित्क्रियादिकं विधातुं कथितस्य वेनान्येन वा शब्देन पुनरन्यद्विधातुं कथनमन्वादेशः । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत । एतकं साधुमावश्यकमध्यापयाथो एनमेव सूत्राणि । अत्र साकोऽप्यादेशः । एतेन रात्रिरधीताऽथो एनेनाहरप्यभीतम् । एतयोः शीलं शोभनमथो एनयोर्महती कीर्त्तिः । सर्वाणि शास्त्राणि ज्ञातवन्तावेतौ अथो एनयोस्तिष्ठतोर्नान्यः पूजार्हः । अट्टयन्त इति किम् ? । अथो परमैतं पश्य । अन्तग्रहणं किम् ? । एनच्छ्रितकः । द्वितीयाटौसीति किम् ? । एते मेधाविनो विनीता अयो एते शास्त्रस्य पात्रम् । अन्वादेश इत्येव । जिनदत्तमध्यापय एतं च गुरुदत्तम् ॥ गडवबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्वोश्च प्रत्यये ॥ २ । १ । ७७ ॥ भात्ववयवस्य पदान्ते || भुत् । खुद् । बुधौ । बुधः । भुद्भ्याम् । राजा । राजानौ ॥ नामन्त्रये ॥ २ । १ । ९२ । ॥ नाम्नो नस्य लुक् पदान्ते ।। हे राजन् । राज्ञः । राजभ्याम् । राज्ञि । सजनि । यज्वा ॥ न वमन्तसंयोगात् ॥ २ । १ । १११ ॥ परस्यानोऽकारस्य लुक् ।। यज्वनः । आत्मा । आत्मनः । प्रतिदिवा ॥ भ्वादेनमिनो दीर्घो वर्व्यञ्जने ॥ २ । १ । ६३ ॥ दिसम्बन्धिविशेषणं किम् ? | दिन्नः । ना प्रतिदीनः || मिनो भ्वादिसम्बन्धिविशेषणं किम् ? । दधिव्रज्या । प्रत्यासत्या तस्यैवेति विशेषणाद् ग्रामणिव्रज्या ॥ Page #57 -------------------------------------------------------------------------- ________________ व्यञ्जनान्ताः पुंल्लिङ्गाः. ( ४९ ) इन्हन्पूषार्यम्णः शिस्योः ॥ १ । ४ । ८७ ॥ इन्नन्तस्य हनादीनां च स्वरस्य शौ शेषे सावेव च दीर्घः । दost | दण्डिनौ । तपस्वी | वाग्मी । वृत्रहा । वृत्रहणौ । हे वृत्रहन् । २ । १ । ११२ ॥ हनो हो नः ॥ हनो धि ॥ २ । ३ । ९४ ॥ ed a निमित्तकार्यिणोरन्तरे सति णो न । वृत्रघ्नः । वृत्रहभ्याम् । वृत्रनि । वृत्रहणि । पूषा । पूषणौ । अर्यमा । अर्यमणौ ॥ श्वन्युवन्मघोनो ङीस्याद्यघुट्स्वरे व उः ॥ २ ॥ १ । १०६ ॥ सस्वरः । श्वा । श्वानौ । शुनः । युवा । यूनः । मघवा । मघोनः । अर्वा । अर्वाणौ ॥ पथिन्मथिनृक्षः सौ ॥ १ । ४ । ७६ ॥ एषां नान्तानामन्तस्य सौ आः ॥ एः ॥ १ । ४ । ७७ ॥ पथ्यादीनां नान्तानामिकारस्य घुटि परे आः || थो न्थ् ॥ १ । ४ । ७८ ॥ पथिमथोर्नान्तयोस्थस्य घुटि परे न्यू स्यात् । पन्थाः । हे पन्थाः | पन्थानौ || इन् ङीस्वरे लुक् ॥ १ । ४ । ७९ ॥ पथ्यादीनामघुटि च स्यादौ इन् लुक् । पथः । मन्थाः । मन्थानौ । मथः मथा । ऋभुक्षाणौ । ऋभुक्षः । प २ । पथा । पञ्चभिः ॥ सङ्ख्यानां र्णाम् ॥ १ । ४ । ३३ ॥ Page #58 -------------------------------------------------------------------------- ________________ (५०) श्रीलघुहेमप्रभाव्याकरणम्, आमो नाम् । पञ्चनाम् । पञ्चसु । एवं सप्तादयः। प्रियपश्चादयो राजवत् । प्रियपञ्चमः ॥ . वाष्टन आः स्यादौ ॥ १।४। ५२ ॥ तदतत्सम्बन्धिनि ॥ अष्ट और्जशशसोः ॥ १।४। ५३ ॥ स्वसम्बन्धिनोः ॥ अष्ट इति कृतात्वस्याष्टनो निर्देशः ॥ अष्टौ २। अष्ट २ । अष्टाभिः । अष्टभिः । अष्टभ्यः। अष्टाभ्यः २ । अष्टानाम् । अष्टसु । अष्टासु । परमाष्टौ । परमाष्ट । प्रियाष्टाः । प्रियाष्टा । प्रियाष्टौ । प्रियाष्टानौ । इत्यादि । अपः ॥ १।४। ८८॥ स्वरस्य शेषे घुटि दीर्घः ॥ स्वाप । स्वापौ । हे स्वप् ।। अपोऽद् भे ॥२।१ । ४ । ___ स्यादौ ॥ स्वद्भ्याम् । तुण्डिभमाचष्टे तुण्डिप् २ । तुण्डिभौ । एवं गर्धप् । गर्दभौ । गर्धन्भ्याम् ॥ अयमियं पुंस्त्रियोः सौ ॥ २।१।३८ ॥ त्यदामिदमः ॥ अयम् । परमायम् । साकोऽप्येवम् । त्यदामिति किम् ? । अतीदम् ना स्त्री वा ॥ दो मः स्यादौ ।। २ । १। ३९ ॥ त्यदामिदमः ॥ इमौ २ । इमे । इमम् । इमकम् । त्यदामित्येव । प्रियेदमौ ॥ इदमः ॥२।१। ३४ ॥ त्यदादेरिदमो द्वितीयाटौसि अन्वादेशे एनत् स्यादवृत्यन्ते ॥ एनम् । एनौ । एनान् । एनेन । एनयोः २ ॥ अव्यञ्जने ॥ २॥ १॥ ३५॥ Page #59 -------------------------------------------------------------------------- ________________ व्यअनान्ताः लिला maana त्यदादेरिदमः स्यादावन्वादेशेऽवृत्त्यन्ते । आभ्याम् । एषु । अनक् इति वचनात् साकोऽपि विधिः ॥ टौस्यनः ॥२।१।३७ ॥ त्यदामनक इदमः ॥ अनेन । अनक इति किम् ? । इसकेन । अनक ॥२।१। ३६ ॥ त्यदादेव्यअनादौ स्यादौ परे अगवर्ज इदमत् । आभ्याम् ॥ इदमदसोऽक्येव ॥ १।४।३॥ आत्परस्य भिस ऐस् । इमकैः । नियमः किम् ? । एभिः । परमैभिः । अस्मै । एभ्यः । अस्मात् । अस्य। अनयोः। एषाम् । अस्मिन् । एषु ॥ किमः कस्तसादौ च ॥२।१।४०॥ त्यदां स्यादौ ॥ साकोऽपि । कः । कौ । के। शेषं सर्ववत् । त्यदामित्येव । प्रियकिम् ? ॥ मो नो म्वोश्च ॥ २।१।६७ ॥ भ्वादेः पदान्ते, स चासन् परे ॥ प्रशाम्यतीति प्रशान्। प्रशामौ । प्रशान्भ्याम् । एवं प्रदान् । प्रतान् । परिक्लान् ॥ वाः शेषे ॥१।४। ८२ ॥ घुटि परेऽनडुच्चतुरोरुतः ॥ चत्वारः। मियचत्वाः। चतुरः। चतुर्णाम् ॥ अरोः सुपि रः ॥ १।३। ५७ ॥ एव रस्य । चतुषु ॥ उतोऽनडच्चतुरो वः ॥ १।४ । ८१॥ सम्बोधने सौ ॥ हे प्रियचत्वः ॥ दिव औः सौ ॥ २ ॥ १। ११७ ॥ Page #60 -------------------------------------------------------------------------- ________________ ( ५२ ) श्रीलघुहेमप्रभाव्याकरणम् सुद्यौः । मुदिवौ । हे सुद्यौः ॥ उः पदान्तेऽनूत् ॥ २।१।११८ ॥ दिवः ॥ सुद्युभ्याम् । अनूत् किम् ? । दुभवति । शब्दप्राट् २ । शब्दमाशौ । एवं विश् । तादृक् । तादृशौ । एवं सुदिशसदृश्घृतस्पृशादयः॥ नशो वा ॥२।१ । ७० ॥ पदान्ते गः ॥ जीवनक २ । जीवनट २ । जोवनशौ ॥ सजुषः ॥ २।१। ७३ ॥ रुः पदान्ते ॥ पदान्ते ॥ २॥ १। ६४ ॥ भ्वादेवा.देन मिनो दीर्घः ॥ सह जुषते इति सजूः । सजुषौ । णषमसत्परे स्यादिविधौ च ॥ २।१।६०॥ इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् स्याघधिकारविहिते च पूर्वस्मिन्नपि कर्तव्ये णत्वं षत्वं वा असिद्धं द्रष्टव्यम् ॥ एतत्सूत्रनिर्दिष्टयोश्च णषयोः परे षे णोऽसन् । णषशास्त्रं वा ॥ इति पत्वस्यासिद्धत्वात् पिपठीः । पिपठिषौ । पिपठीःषु। पिपठीषु । दधृक् २। दधृषौ। रत्नमुट् २। रत्नमुषो। एवं प्रियषट् २ । षट् २ । पभिः । षण्णाम् । चिकीर्षतीति चिकीः। चिकीषौं । चिकीर्षु । विवक्षतीति विवक् २। तट २। तक्षौ। ण्यन्तात् किपि तु । तक् २। एवं गोरट् । गोरक् । दिधक् । पिपक् । सुपीः । सुपिसौ । सुतूः । मुतुसौ । विद्वान् । विद्वांसो । हे विद्वन् ॥ क्वसुष्मतौ च ॥ २।१ । १०५॥ अणिक्यघुटि यस्वरे प्रत्यये ॥ विदुषः ॥ स्त्रंसध्वंसक्कस्सनडुहो दः ॥ २ । १।६८॥ Page #61 -------------------------------------------------------------------------- ________________ व्यञ्जनान्ताः पुंलिङ्गाः ( ५३ ) पदान्ते स चासन् परे स्वादिविधौ च । विद्वद्भ्याम् । कस्सिति सकारपाठः किम् ? | विद्वान् । एवं सेदिवान् । सेदिवांसौ । सेदुषः । सेदिवद्भ्याम् । सुहिनस्तीति सुहिन् । सुहिंसौ । ध्वत् २ । ध्वसौ । स्रत् २ ॥ पुंसोः पुमन्स् || १ । ४ । ७३ ॥ तदतत्सम्बन्धिनि घुटि || पुमान् । पुमांसौ । हे पुमन् । पुंसः । पुंभ्याम् ३ । पुंसु । श्रेयान् । श्रेयांसम | हे श्रेयन् । उशना । उशनसौ ॥ वोशनसो नश्चामन्त्रये सौ ॥ १ । ४ । ८० ॥ 1 लुक् || हे उशनन् । हे उशन । हे उशनः । एवमनेहा । हे अनेहः । पुरुदेशा | हे पुरुदंशः । येधाः । वेवसौ । हे वेधः । सुवः । सुवस २ | पिण्डः । पिण्डग्रसौ २ ॥ दोः ॥ दोषौ । दोष्णः । दोषः ॥ अदसो दः सेस्तु डौः ॥ २ । १ । ४३ ॥ असौ । है असकौ । त्यां सौ सः ॥ असौ । असकौ । हे त्यामिति किम् ? । अत्यदाः ॥ असुको वाकि ।। २ । १ । ४४ ॥ त्यदां सावदसः || असुकः । हे असुक || मोवर्णस्य || २ | १ । ४५ ॥ त्यदादेरदसो दः ॥ मादुवर्णोऽनु । अमू २ ॥ बहुष्वेः ॥ २ । १ । ४९ ॥ अदसो मः परस्य || अमी । अमुम् । अमून् ।। प्राणिनात् ॥ २ । १ । ४८ ॥ अदसो मः परस्य वर्णस्योवर्णः || अमुना । अमूभ्याम् ३ । अमीभिः । अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमुष्य । अमुयोः Page #62 -------------------------------------------------------------------------- ________________ ( ५४ ) श्रीलघुहेममभाव्याकरणम्. २ । अमीषाम् । अमुष्मिन् । अमीषु । अमुकौ । अमु । अमुकैः । इत्यादि ॥ अनडुहः सौ ॥ १ । ४ । ७२ ॥ तदतत्सम्बन्धिनि घुडन्तस्य घुटः प्राग् नोऽन्तः ॥ अनड्वान् । अनड्वाहौ । हे अनड्वन् । अनडुद्भ्याम् । अनडुत्सु ॥ हो धुपदान्ते ॥ २ । १ । ८२ ॥ ढः ॥ लिट् । लिड् । लिभ्याम् । विश्ववाद २ | विश्ववाहौ । शसादौ विश्वोह इत्यादीति केचित् ॥ एवं पर्णघुट्प्रमुखाः ॥ भ्वादेर्दादेर्घः ।। २ । १ । ८३ ॥ हो त्रुटि प्रत्यये पदान्ते च ॥ गोधुक् २ | गोदुहौ । गोधुक्षु । भ्वादेः किम् ? | दामलिट् २ ॥ मुहहष्णुहष्णिहो वा ॥ २ । १ । ८४ ॥ हो घो घुटि प्रत्यये पदान्ते च ॥ मुक् २ | मुट् २ | मुहौ । ध्रुक् २ । ध्रुट् २ । स्नुक् २ । स्नुट् २ । स्नुहौ । स्त्रिक् २ | स्त्रि २ । उष्णिग २ । उष्णिहौ । उष्णिग्भ्याम् ३ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रा परनामवृद्धिविजयचरणकमलमि लिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां व्यञ्जनान्ताः पुंल्लिङ्गाः ॥ ॥ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥ वाग्रुक्त्वगादयः सुवाग्वत् ॥ स्रक् । स्रग् । स्रजौ । स्रजः । आर इत्यात्वे आदित्यापि स्या । त्ये । त्याः । सर्वाशब्दवत् । Page #63 -------------------------------------------------------------------------- ________________ स्वरान्ता नपुंसकलिङ्गा: ( ५५ ) सा । या । एषा । एताम् । अन्वादेशे एनाम् । समित् २ | समिधौ । सुपर्वा । सुपर्वाणौ । आपः । अपः । अद्भिः । ककुप् । ककुभौ । इयम् । इमे । इमाः । इमाम् । एनाम् । अनया । आभ्याम् । आभिः । अस्यै । अत्र परत्वात्पूर्वमदादेशे पश्चात् डस् । अस्याः । अनयोः । आसाम् । अस्याम् । आसु । का । के । काः । चतस्रः २ । चतसृभिः । चतसृभ्यः २ । चतसृणाम् । चतसृषु । हे चतस्रः ॥ पदान्ते इति दीर्घे, गीः । गिरौ । गीर्भ्याम् । 1 गीर्षु । एव पुरुधुरादयः । द्यौः पुंवत् । दिक् २ । दिशौ । दृक् २ । दृशौ । प्रावृट् । प्रातृ । प्रावृषौ । आशीः । षत्वस्यासत्वाद्भुत्वम् । आशिषौ । असौ । अमू । अमूः । अमूम् । अमुया । अमृभ्याम् । अमृभिः । अमुष्यै । अमुष्याः । अमुयोः । अमृषाम् । अमृषु || I 1 नहाहोर्धतौ ॥ २ । १ । ८५ ॥ हो धुटि प्रत्यये पदान्ते च ॥ उपानत् २ । उपानहौ । उपानद्भ्याम् ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परा प्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजनेमिसूरिविरचितायां लघुहेमप्रभायां व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥ ॥ अथ व्यञ्जनान्ता नपुंसकलिङ्गाः ॥ 1 1 प्राक् ॥ प्राची । प्राश्चि । प्रत्यक् । प्रतीची । प्रत्यश्चि । एवं सम्यगादयः || गवाक् । गोअक् । गोक् । पूजायां गवाङ् । गोअङ् । गोङ् । गोची । गवाची । गोअची । गोची । सुवलू । सुवल्गी ॥ 1 1 र्लो वा ॥ १ । ४ । ६७ ॥ Page #64 -------------------------------------------------------------------------- ________________ ( ५६ ) श्रीलममाव्याकरणम्. रलाभ्यां परा या धुङ्जातिस्तदन्तस्य नपुंसकस्य शौ धुड्भ्य एव प्राग नोऽन्तो वा ॥ सुवलूङ्गि । सुवल्गि । असृक् २ । असृजी । असृ । असानि । अस्ना । असृजा । ऊर्क् २ । ऊर्जी । ऊर्जि । । बहू । बहूर्जि । अन्येतु ऊर्जादौ नरजानां नित्यं संयोगं बहूर्जशब्दे तु रनजानां वा संयोगमिच्छन्ति । जगत् २ | जगती । जगन्ति ॥ अवर्णादनोऽन्तो वातुरीयोः ॥ २ । १ । ११५ ॥ तुदत् । तुदन्ती । तुदती । तुदन्ति । भात् २ । भान्ती । भाती । भान्ति । अन इति किम् ? । क्रीणत् । क्रीणनी ॥ श्यशवः ।। २ । १ । ११६ ॥ ईयोरतुरन्तो नित्यम् || दीव्यन्ती । पचन्ती । न्ती । महत् । महती । महान्ति । यकृन्ति । यकानि शकानि । ददत् २ | ददती || । भवत् । भशकुन्ति । शौ वा ॥ ४ । २ । ९५ ॥ द्व्युक्तजक्षपञ्चतः परस्यान्तो नो लुक् ॥ ददन्ति । ददति । जक्षन्ति । जक्षति । एवं जाग्रदादि । त्यत् २ | तत् २ | यत् २ । एतत् २ | अन्वादेशे एनत् इत्यादि । बेभित् २ | बेभिदी । बेभिदि । एवं चेच्छित् २ । अहः । अह्नी । अहनी । अहानि । अह्ना । अहोभ्याम् | अह्नि । अहनि । अहःसु २ | हे अहः । ब्रह्म । ब्रह्मणी । ब्रह्माणि ॥ क्लोबे वा ॥ २ । १ । ९३ ॥ आमन्त्र्ये नाम्नो नो लुक् ॥ हे ब्रह्मन् । हे ब्रह्म । दण्डि । दण्डिनी । दण्डीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । स्वप् । स्वपी ॥ नि वा ॥। १ । ४ । ८९ ॥ Page #65 -------------------------------------------------------------------------- ________________ (119) अबो नाममे पूर्वस्वरस्य सुटि वा दीर्घ स्वापि । स्वपि। एवमत्यप् । बह्रप्। इदम्। इमे इमानि । इदम् । एनत् २ । इत्यादि । किए । के । कानि । व़ा: । वारी । वारि । वारा । वाम् । चत्वारि । विमलद्यु । विमलदिवी । वृत्त्यन्तोऽसषे इति पदत्वनिषेधादुत्वं न । धनुः । धनुषी । धनूंषि । धनुर्भ्याम् । चक्षुः । चक्षुषी । चक्षूंषि । हविः । हबिषी । हवींषि । पिपठीः । विपदिषी । पिपठिषि । पत्रः । पयसी । पयांसि । एवं वचः प्रमुखाः । सुपुम् । सुपुंसी । सुपुमांसि । अदः । अमू । अमूनि । शेषं पुंवत् । स्वनडत् २ | स्वनडुही । स्वनवांहि । काष्ठत २ । काष्ठतक्षी । काष्ठत । काष्ठतभ्याम् ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहरिपट्टपरम्परा Mannad प्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामष्टद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां व्यञ्जनान्ता नपुंसकलिङ्गाः ॥ ॥ अथ युष्मदस्मत्प्रक्रिया ॥ त्वमहं सिना प्राक् चाकः ॥ २ । १ । १२ ॥ युष्मदस्मदोर्यथासङ्ख्यं तदतत्सम्बन्धिना ॥ त्वम् । अहम् । अतित्वम् । अत्यहम् । प्राक् चाक इति किम् ? । त्वकम् । अहकम् । मन्तस्य युवावौ द्वयोः ॥ २ । १ । १० ॥ युष्मदस्मदोः स्यादौ || अमौ मः ॥ २ । १ । १६ ॥ युष्मदस्मद्भ्याम् ॥ युष्मदस्मदोः ॥ २ । १ । ६ ॥ Page #66 -------------------------------------------------------------------------- ________________ V ~ (५८) श्रीलघुहेमप्रमान्याकरणम्, व्यअनादौ तदतत्सम्बन्धिनि स्यादौ आः स्यात् ॥ युवाम् २। आवाम् २॥ _ यूयंवयं जसा ॥ २॥ १। १३ ॥ युष्मदस्मदोः प्राक् चाकः ॥ यूयम् । वयम् । यूयकम् । वयकम् ॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२ । १ । ११ ॥ स्यादौ युष्मदस्मदोर्मन्तस्य । त्वाम् । माम् ॥ शसो नः ॥२।१। १७॥ युष्मदस्मद्भ्यां परस्य ॥ युष्मान् । अस्मान् ॥ टायोसि यः॥२।१ । ७॥ युष्मदस्मदोः ॥ त्वया । मया । युवाभ्याम् ३। आवाभ्याम् ३ । युष्माभिः । अस्माभिः॥ तुभ्यंमा ड्या ॥२।१ । १४ ॥ युष्मदस्मदोः ॥ तुभ्यम् । मह्यम् । प्राक् चाक इत्येव । तुभ्यकम् । माकम् ॥ अभ्यं भ्यसः ।। २।१।१८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीबहुवचनस्य ।। शेषे लुक् ॥ २।१।८॥ आत्वयत्वनिमित्तेतरस्यादौ युष्मदस्मदोरन्तस्य लुक् ॥ युष्मभ्यम् । अस्मभ्यम् । शेषे किम् ? । त्वयि । मयि ॥ ङसेश्चाद् ॥ २॥ १ ॥ १६ ॥ युष्मदस्मद्भ्यां परस्य पश्चमीभ्यसः॥ त्वद् । मद् । युस्मद् । अस्मद् ॥ तवमम उसा ॥२।१।१५॥ Page #67 -------------------------------------------------------------------------- ________________ युष्मदस्मत्मक्रिया... ( ५९ ) युष्मदस्मदोः ॥ तव । मम । प्राक् चाक इत्येव । तवक । ममक । युवयोः २ । आवयोः २ ॥ आम आकम् ॥ २ । १ । २० ॥ 1 युष्मदस्मद्भ्यां परस्य ॥ युष्माकम् । अस्माकम् | त्वयि । मयि । युष्मासु । अस्मामु । युष्मानस्मान् वाचष्टे युष्मयतेरस्मयतेश्व किपि युष्म अस्म इति मान्तत्वे एकदेशविकृतन्यायेन त्वमादय आदेशाः । त्वम् । अहम् | युषाम् २ । असाम् २ | यूयम् । वयम् । युषाम् । असाम | युषान् । असान् । युष्या । अस्या । युषाभ्याम् ३ । असाभ्याम् ३ | युषाभिः । असाभिः । तुभ्यम् । मह्यम् ॥ मोर्चा ॥ २ । १ । ९॥ अस असाकम् । त्वां मां अतिमाम् शेषे स्यादौ युष्मदस्मदोर्लुक् ॥ युषभ्यम् । युष्मभ्यम् । भ्यम् । अस्मभ्यम् । युषत् । युष्मत् । असत् । अस्मत् । तव । मम । युष्योः । अस्योः । युषाकम् । युष्माकम् । अस्माकम् । युष्य । अस्यि । युषासु । असासु । वातिक्रान्तः, अतित्वम् । अत्यहम् | अतित्वाम् ३ । ३ । अतियूयम् । अतिवयम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् ३ । अतिमाभ्याम् ३ । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वभ्यम् । अतिमभ्यम् । अतित्वत् २। अतिमत् २ । अतितव । अतिमम । अतित्वयोः २ । अतिमयोः । अतित्वाकम् | अनिमाकम् । अतित्वयि । अतिमयि । अतिवासु । अतिमा । युवामावां वातिक्रान्तः, अतित्वम् । अत्यहम् । अतियुवाम् ३ । अत्यावाम् ३ । अतियूयम् । अतिवयम् । अतियुवाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । अतितुभ्यम् । अतिमह्यम् । अतियुवभ्यम् । अत्यावभ्य Page #68 -------------------------------------------------------------------------- ________________ ( ६० ) श्रीकरणम्. मजतियुक्त् २ | स्यात् २ । अतितम । अतिमम । अतिनुक्योः २ । अत्यावयोः २ । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्मावयि । अतियुङ्गासु । अत्यावासु । सुष्मानस्माम्वातिक्रान्तः । अतित्वम् । अत्यहम् । अतियुष्माम् ३ । अत्यस्माम् ३ । अतियूयम् । अक्वियम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः । अत्यस्माभि: । अतितुभ्यम् । अतिमह्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । अतियुष्मत् २ । अत्यस्मत् २ । अतितव । अतिमम । अतियुष्मयोः २ । अत्यस्मयोः २। अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मा || पदायुविभक्त्यैकवाक्ये वस्त्रसौ बहुत्वे || २ | १ | २१ ॥ युष्मदस्मदोः ॥ अन्वादेशे नित्यं विधानादिह विकल्पः । धर्मो वो रक्षतु । धर्मो नो रक्षतु । युष्मानस्मान् वा तपो वो दीयते । तपो नो दीयते । युष्मभ्यमस्मभ्यं वा । शीलं वः स्वम् । शीलं नः स्वम् । युष्माकमस्माकं वा । पदादिति किम् ? | युष्मान् धर्मो रक्षतु । एकवाक्ये इति किम् ? । अतियुष्मान् पश्यति || ओदनं पचत युष्माकं भविष्यति । द्वित्वे वानौ ॥ २ । १ । २२ ॥ - पदात् परयोर्युष्मदस्मदोरेकवाक्ये || धर्मो वां युवां वा नौ आवां वा रक्षतु । एवं चतुर्थोषष्ठीभ्यामपि । ङेङसा तेमे ॥ २ । १ । २३ ॥ दी पदात्परयोर्युष्मदस्मदोरेकवाक्ये ।। धर्मस्ते दीयते । धर्मो मे द युते । तुभ्यं मह्यं वा । धर्मस्ते स्वम् । धर्मो मे स्वम् । तव मम वा ॥ अमा त्वामा ॥ २ । १ । २४ ॥ Page #69 -------------------------------------------------------------------------- ________________ ( १ ) पदात्परयोर्युष्मदस्मदोरेकवाक्ये ॥ धर्मस्त्वा त्वां वा पातु । धर्मो मा मां वा पातु ॥ युष्मदस्म असदिवामत्र्यं पूर्वम् ॥ २ । १ । २५- ॥ युष्मदस्मद्भ्यां पदम् ॥ जन ! जनौ ! जमा ! वह वह युव युष्मान् वा पातु धर्मः । पूर्वमितिः किम् ? । 99. " मयैतत् सर्वमाख्यातं युष्माकं मुनि पुंगवाः ॥ व्यवहितेऽप्यत्र पूर्वशब्दः । तेन चैत्र धर्मो बोथोरक्षतु इत्यन सपूर्वादिति विकल्पो न ॥ जसविशेष्यं वामन्ध्ये ॥ २ । १ । २६ ॥ युष्मदस्मद्भ्यां पूर्वमामन्त्रयमसद् विशेषणे ॥ जिनाः ! शरण्या ! युष्मान्वो वा शरणं प्रपद्ये । अन्वादेशेऽपि । सिद्धाः क्षीणाष्टकर्माणोऽथो सिद्धाः ! शरण्या ! युष्मान् वो वा शरणं प्रपद्ये । जसिति किम् ? । साधो सुविहित वोsथो शरणं प्रपद्ये ॥ नान्यत् ।। २ । १ । २७ ॥ युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामध्यं विशेष्यमामन्त्रये विशेषयो परेऽसदिव न स्यात् ॥ साधो सुविहित त्वा शरणं प्रपद्ये ॥ पादाद्योः ॥ २ । १ । २८ ॥ पदात् परयोर्युष्मदोर्वस्त्रसादिर्न ॥ 59 " वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम् ॥ पादाद्योः किम् ? | " पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातीहरणरखेषः ॥ १ ॥ " Page #70 -------------------------------------------------------------------------- ________________ (६२) श्रीलघुहेमममाव्याकरणम्. चाहहवैवयोगे ॥ २।१ । २९ ॥ पदात् परयोयुष्मदस्मदोर्न वस्त्रसादिः॥ ज्ञानं युष्मांश्च रक्षतु । एवम्, अह-ह-वैवैरप्युदाहार्यम्, योगग्रहणं साक्षाद्योगपतिपत्यर्थम् । तेन बानं च शीलं च मे स्वमित्यादि सिद्धम् ॥ दृश्यथैश्चिन्तायाम् ॥ २।१ । ३० ॥ धातुभिर्योगे युष्मदस्मदोवस्नसादिर्न ॥ जनो युष्मान् सदृश्यागतः। जनो मामपेक्षते । दृश्यर्थै रिति किम् ? । जनो वो मन्यते । चिन्तायामिति किम् ?। जनो वः पश्यति ॥ नित्यमन्वादेशे ॥ २ । १ । ३१ ॥ पदात् परयोर्युष्मदस्मदोर्वस्नसादिः ॥ यूयं विनीतास्तद्वो गुरवो मानयन्ति । इत्यादि ॥ सपूर्वात् प्रथमान्ताहा ॥२।१। ३२ ॥ पदात्परयोर्युष्मदस्मदोर्वस्नसादिः॥ यूयं विनीतास्तद् गुरवो वो युष्मान् वा मानयन्ति । इत्यादि । गम्येऽप्यन्वादेशे भवति । ग्रामे कम्बलो वो युष्माकं वा स्वमथो । विद्यमानपूर्वादिति किम् ? । पटो युष्माकं स्वम् अथो वः कम्बलः स्वम् ॥ . इति श्रीतपोगच्छाचार्य विजयदेवमूरिविजयसिंहमुरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां युष्मदस्मत्प्रक्रिया ।। ॥ अथाव्ययानि ॥ स्वरादयोऽव्ययम् ॥ १।१ । ३०॥ Page #71 -------------------------------------------------------------------------- ________________ अव्ययानि. (६३) % 3D स्वर् अन्तर् सनुतर् पुनर् प्रातर् ५ सायम् नक्तम् अस्तम् दिवा दोषा ५ ह्यस् श्वस् कम् शम् योस् १५ मयस् विहायसारोदसीओम् भूस् २० भुवस् स्वस्ति समया निकषा अन्तरा २५ पुरा बहिस् अवस् अधस् असाम्प्रतम् ३० अद्धा ऋतम् सत्यम् इद्धा मुधा ३५ मृषा वृथा मिथ्या मिथो मिथु ४० मिथस् मिथुम मिथुनम् अनिशम् मुहुस् ४५ अभीक्ष्णम् मक्षु झटिति उच्चैस् नीचैम् ५० शनैस् अवश्यम् सामि साचि विष्वक् ५५ अन्वक् ताजा द्राक् स्राक् ऋधक ६० पृथक् धिक् हिरुक् ज्योक मनाक् ६५ ईषत् ज्योषम् जोषम् तूष्णीम् कामम् ७० निकामम् प्रकामम् अरम् वरम् परम् ७५ आरात् तिरस् मनस् नमस् भूयस् ८० प्रायस् प्रबाहु प्रबाहुक् प्रबाहुकम् आये ८५ हलम् आयहलम् स्वयम् अलम् कु ९० बलवत् अतीव सुष्टु दुष्टु ऋते ९५ सपदि साक्षात् सन् प्रशान् सनात् १०० सनत् सना नाना विना क्षमा १०५ आशु सहसा युगपत् उपांशु पुरतस् ११० पुरस् पुरस्तात् शश्वत् कुवित् आविस् प्रादुस् ११६ । इति स्वरादयः। बहुवचनमाकृतिगणार्थम् ॥ स्वरादयः स्वार्थस्य वाचका न तु चादिवद् द्योतकाः । अन्वर्थसंज्ञेयम् ॥ “सदृशं त्रिषु लङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तव्ययम् ॥१॥" अन्वर्थाश्रयणेन च तदन्तविज्ञानात् परमोच्चैरित्यादावप्यव्ययसंज्ञा ॥ चादयोऽसत्त्वे ॥ १।१।३१ ॥ अव्ययानि स्युः ॥ निपाता इत्यपि पूर्वेषाम् । सत्त्वं लिङ्गसयावद् द्रव्यम् । इदं तदित्यादिसर्वनामव्यपदेश्य विशेष्यमिति यावत् । असत्व इति किम् ? । चः समुच्चये । च अह ह वा एव एवम् नूनम् शश्वत् सूपत् कूपत् कुवित् नेत् चेत् । नचेत् चण कचित् यत्र नह नहि हन्त माकिस् न किस मा माङ् न नब् वाव Page #72 -------------------------------------------------------------------------- ________________ - - wwwwwwwwwwwwwwww . ( ६४ ), श्रीलघुईममाव्याकरणम् w w wwwwwwwwwwwwwwwwwww बाव न्वाव वावत् त्वावत् न्वावत् त्वै तुवै न्वै नुवै रै वै श्रौषट् वौषट् वषट् वट वाट वेट पाट प्याट् फट् हुँफट् छंबद् अंध आत स्वधा स्वीहा अलम् च हि अथ ओम् अथो नो नोहि भोस् भगोस् अघोस अंको हहो हो अहो आहो उताहों हा ही है है हये अयि अये अररें अंग रे अरे अवे ननु शुकम् सुकम् नुकम् हिकम् नहिकम् ऊम् हुम् कुम् उ सुञ् कम् हम् किम् हिम् अद् कद् यद् तद् इद् चिद् क्किद् स्विद् उत बंत इव तु नु यच्च कच्चन किमुत किल किंकिल किंस्वित् उदस्वित् आहोस्वित् अहंह नहवै नवै नवा अन्यत् अन्यत्र शवं शप अथकिम् विषु पट् पशु खलु यदिनाम यदुत प्रत्युत यदा जातु यदि यथाकथाच यथा तथा पुद् अथ. पुरा यावत् तावत् दिष्ट्या मर्या आम नाम स्म इतिह सह अमा समम् संत्रा साकम् सार्धम् ईम् सीम् कीम् आम् आस् इति अव अड अट बाह्या अनुषक् खोस् अ आ इ ई उ ऊ ऋल लू ए ऐ ओं औ प्रादयः इति चादयः । बहुवचनमाकृतिगणार्थम् ॥ अधण्तस्वाद्या शसः ॥ १।१ । ३२॥ . एतदत नामाव्ययम् ॥ देवा अर्जुनतोऽभवन् । ततः । तत्र । इह । क । कंदा । एतहि । अधुना । इदानीम् । सद्यः। अद्य । परेचवि । पूर्वेधुः । उभयेयुः । परुत् । परारि । ऐषमः । कहि। यथा । कथम् । पञ्चधा । एकथा । ऐकध्यम् । द्वैधम् । द्वेधा । पञ्चकृत्वः। द्विः । सकृत् । बहुधा । प्राक् । दक्षिणतः । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन । द्वितीयाकरोति क्षेत्रम् । गुल्लीकरोति । अग्निसात् सम्पद्यते । देवत्राकरोति । बहुशः । अंधणिति किम् ? । पथि द्वैधानि । आ शस इति किम् ? । पचतिरूपम् ।। विभक्तिथमन्ततसाद्याभाः ॥ १।१ । ३३ ।। Page #73 -------------------------------------------------------------------------- ________________ बी ( ६५ ), 1 अव्ययानि स्युः ॥ अहंयुः । शुभंयुः । अस्तिक्षीरा । कुतः । यथा । तथा । कथम् । अहम् | शुभम् १ | कृतम् । पर्याप्तम् । २ । येन । तेन । चिरेण । अन्तरेण ३ । ते । मे । चिराय । अह्नाय । ४। 1 चिरात् । अकस्मात् | ५ | चिरस्य । अन्योन्यस्य । मम । ६ । एकपदे । अग्रे | प्रगे । माहे । हेतौ । रात्रौ । ७ । इत्यादयः स्याद्यन्तप्रतिरूपकाः । अस्ति । नास्ति । असि । अस्मि । ब्रूहि । मन्ये । शङ्के । अस्तु । भवतु । पूर्वते । स्यात् । इत्यादयस्त्यानन्तमतिरूपकाः । वत्तस्याम् ॥ १ । १ । ३४ ॥ एतदन्तमव्ययम् ॥ मुनिवद्वृत्तम् । उरस्तः । उच्चस्तराम् ॥ त्वामम् ॥ १ । १ । ३५ ।। एतदन्तमव्ययम् ॥ कृत्वा । प्रकृत्य । कर्त्तुम् । यावज्जीवमदात् । स्वादुंकारं भुङ्क्ते ॥ गतिः ॥ १ । १ । ३६ ॥ अव्ययम् ॥ अदःकृत्य । अत्राव्ययत्वात्सो न ॥ अव्ययस्य ॥ ३ । २ । ७ ॥ स्यादेर्लुप् ॥ स्वसम्बन्धिविज्ञानान्नेह । अत्युच्चैसौ ॥ इति श्री तपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकम लमिलिन्दायमानान्तेवासि संविप्रशाखीयतपोगच्छाचार्यभट्टारक श्रीविजयने मिसूरिविरचितायां लघुहेमप्रभायामव्ययप्रकरणम् ॥ ॥ अथ स्त्रीप्रत्ययाः ॥ स्त्रियां नृतोऽस्वस्त्रादेर्डीः ॥ २ । ४ । १ ॥ Page #74 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. राशी ॥ कीं ॥ अधातूदितः॥२।४।२॥ नानः स्त्रियां डीः॥ भवन्ती। पचन्ती। भवती अतिभवती। अधात्विति किम् ? । मुकन् । अञ्चः ॥२।४।३॥ नान्नः स्त्रियां कीः॥पाची । प्रतीची ॥ स्वराघोषाहनो रश्च ॥ २।४।४॥ नानः स्त्रीयां डीः ॥ वन् इति वनकनिसनिपामविशेषेण ग्रहणम् । ण, बावरी । अवावेति केचित् । धीवरी । मेरुदृश्वरी। विहितविशेषणात् शर्वरी । णस्वराघोषादिति किम् ?। सहयुध्वा ॥ वा बहुव्रीहेः ॥२।४।५॥ णस्वराघोषाद् विहितो यो वन् तदन्तात् स्त्रियां की रश्चान्तादेशः ॥ पियावावरी । पियावावा स्त्री ॥ वा पादः ॥२।४।६॥ बहुव्रीहेस्तन्निमित्तकपाच्छब्दात स्त्रियां कीर्वा ॥ द्विपदी । द्विपात् । पादमाचष्टे पात् त्रयः पादोऽस्यास्त्रियादित्यत्र तनिमित्तकत्वाभावान ॥ ऊनः ॥२।४।७॥ बहुव्रीहेः स्त्रियां डीः ॥ कुण्डोधी। अशिशोः ॥२।४।८॥ बहुव्रीहेः स्त्रियां ङीः ॥ अशिश्वी ॥ संख्यादेहायनाद् वयसि ॥ २।४।९ ॥ गम्ये बहुव्रीहेः स्त्रियां डीः॥ ऊनः ।। Page #75 -------------------------------------------------------------------------- ________________ श्रीमत्ययाः। (६७) VIRArAurvvAAAAAA अस्य यां लुक् ॥ २।४। ८६ ॥ दिहायनी ॥ चतुस्नेर्हायनस्य वयसि ॥२ । ३ । ७४ ।। नो णः स्यात् ॥ त्रिहायणी। चतुर्हायणी। वयसोऽन्यत्र त्रिहायना, चतुर्हायना शाला। दानः ॥२।४ । १०॥ सङ्ख्यादेबहुव्रीहेः स्त्रियां डीः॥ द्विदानी। अनो वा ॥ २। ४ । ११ ॥ बहुव्रीहेः स्त्रियां डीः ॥ बहुराज्यौ । बहुराजानौ । बहुराजे ।। नाम्नि ॥२ । ४ । १२ ॥ अनताद् बहुव्रीहेः स्त्रियां नित्यं डीः॥ अधिराशी नाम ग्रामः।। नोपान्त्यवतः ॥ २।४। १३ ॥ अनन्ताबहुव्रीहेः स्त्रियां कीः॥ सुपर्वा । बहुव्रीहेरित्येव । अतिपर्वणी॥ मनः॥ २।४ । १४ ॥ नाम्नः स्त्रियां डीन ॥ सीमा । सीमानौ ॥ ताभ्यां वाप डित् ॥ २।४ । १५ ॥ मन्नन्तादनन्ताच्च बहुव्रीहेः स्त्रियां वाप स च डित् ॥ सीमे । सीमानौ । मुपुर्वे । सुपर्वाणौ ॥ अजादेः ॥२।४। १६ ॥ तस्यैव स्त्रियामाए ॥ अजा । बाला । ज्येष्टा । पूर्वापहाणा । अपरापहाणा । त्रिफला । क्रुश्चा। तस्यैवेति किम् ? । पञ्चाजी। ऋचि पाद: पात्पदे ॥ २।४ । १७ ॥ Page #76 -------------------------------------------------------------------------- ________________ - (६८) श्रीलधुहेबप्रभाब्याकरणम्. कृतपाद्भवपादस्य ऋच्यर्थे पात्पदेति निपात्यते । त्रिपात् । त्रिपदा । ऋचीति किंम् । द्विपदी । द्विपात् ।। आत् ॥ २।४।१८॥ नाम्नः स्त्रियामाप् ॥ खट्वाका । या । सा ॥ . इच्चापुंसोऽनित्क्याप्परे ।। २।४ । १०७ ॥ विहितस्यापो इस्वो वा ॥ खट्विका । खट्वका । खट्वाका । अपुंस इति किम् ? । सर्विका । निद्वर्जनं किम् ? । दुर्गका । आबेव परो यरमादिति किम् ? । अतिप्रियखट्वाका। विहितस्येति किम् ?। अखट्विका ॥ स्वज्ञाजभस्त्राधातुत्ययकात् ॥२।४। १०८ ॥ आपोऽनित्स्याप्परे इर्वा ॥ स्विका । स्वका । ज्ञिका । ज्ञका । अजिका २ । अभस्त्रिका २ । आर्यिका २ । चटकिका २। धातुत्यवर्जनात् सुनयिका । सुपाकिका । इहत्यिका ॥ दृयेषसूतपुत्रवृन्दारकस्य ॥ २।४ । १०९ ॥ अनित्क्याप्परे वाइः॥बके। द्विके। एषका। एषिका । कृतषत्वनिर्देशान्नेह । एतिके । एतिकाः । सूतिका । सूतका । पुत्रिका । पुप्रका। वृन्दारिका।वृन्दारका । अप्परे इति किम् ?। अनेषका। अबके । वौ वार्तिका ॥ २।४ । ११० ॥ वा निपात्यते ॥ वर्तिका । वर्तका। वेरन्यत्र वर्तिका ॥ अस्यायत्तक्षिपकादीनाम् ॥ २।४ । १११ ॥ अनित्क्याप्परे इः ॥ कारिका । अनिदिति पर्युदासात् शका। • यदादिवर्जनं किम् ? । यका।सका। क्षिपका। बहुवचनमाकृतिगणार्थम् ॥ नरिका मामिका । २।४ । ११२ ॥ इत्वं निपात्यते ॥ Page #77 -------------------------------------------------------------------------- ________________ सीपत्ययाः। . ( ६९ ) तारका वर्णकाष्टका ज्योतिस्तान्तवपितृदेवत्ये ॥ २।४ । ११३ ॥ निपात्यते ॥ अन्यत्र तारिका । वर्णिका । अष्टिका खारी ॥ गौरादिभ्यो मुख्यान्डी: ॥ २।४ । १९ ॥ स्त्रियाम् ॥ मुख्यादित्यधिकारोऽयम् । गौरी । शबली । अनड्वाही । अनडुही । बहुवचनमाकृतिगणार्थम् । मुख्यादिति किम् ?। बहुनदा भूमिः ॥ मत्यस्यस्य यः ॥२।४। ८७॥ स्या लुक् ॥ मत्सी॥ व्यञ्जनात्तद्धितस्य ।। २।४ । ८८॥ यो ज्यां लुक् ।। मनुषी । तद्धितस्येति किम् ? । वैश्यी ॥ अणयेकण्ननटिताम् ॥ २ । ४ । २० ॥ __ अणादीनां योऽत् तदन्तात्तेषामेव खियां की: ॥ औएगदी। औत्सी। सौपर्णेयी। शिलेयी। आशिकी। बैणी। पौंस्त्री। जानुदनी। वयस्यनन्त्ये ॥२।४ । २१॥ अदन्तानाम्नः खियां डीः ॥ कुमारी । तरुणी । अनन्त्य इति किम् ? । वृद्धा । दिवःत्यादौ त्वर्थाद् वयो गम्यते ॥ द्विगोः समाहारात् ।। २।४ । २२ ॥ अदन्तानाम्नः स्त्रियां डीः । पञ्चपूली । दशराजी । त्रिफलेत्यजादौ ॥ " पात्रादिवर्जितादन्तोत्तरपदः समाहारे। दिगुरनावन्तान्तो वान्यस्तु सर्वो नपुंसकः ॥१॥ Page #78 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. परिमाणार्त्ताद्धितलुक्यबिस्ताचितकम्बल्यात् ॥ ( ७० ) २ । ४ । २३ ॥ द्विगोरदन्तात् स्त्रियां ङीः ॥ द्विकुडवी । द्विपली । परिमाणादिति किम् ? । पञ्चाश्वा । तद्धितलुकीति किम् ? । द्विपण्या । बिस्तादिवर्जनात् द्विबिस्ता । व्याचिता । द्विकम्बल्या ॥ काण्डात्प्रमाणादक्षेत्रे ॥ २ । ४ । २४ ॥ द्विगोस्तद्धितलुकि स्त्रियां ङीः ॥ द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? | द्विकाण्डा शाटी। अक्षेत्रे इति किम् ? । द्विकाण्डा क्षेत्रभक्तिः ॥ पुरुषाद्वा ॥ २ । ४ । २५ ॥ द्विपुरुषी द्विपुरुषा परि प्रमाणवाचिनो द्विगोः स्त्रियां ङीः ॥ खा । तद्धितलुकीत्येव । पञ्चपुरुषी ॥ रेवतरोहिणा ॥ २ । ४ । २६ ॥ स्त्रियां ङीः ॥ रेवती । रोहिणी ॥ नीलात्प्राण्योषध्योः ॥ २ । ४ । २७ ॥ स्त्रियां ङीः ॥ नीली गौः । नीली ओषधिः । अन्यत्र नीला शाटी ॥ क्ताच्च नाम्नि वा ॥ २ । ४ । २८ ॥ नीलात् स्त्रियां ङीः ॥ नीली । नीला । प्रवृद्धविलूनी । प्रवृद्धविलूना ॥ केवलमामकभागधेयपापापरसमानार्थकृतसुमङ्ग लभेषजात् ॥ २ । ४ । २९ ॥ खियां ङीर्नानि ॥ केवली नाम ज्योतिः । मामकीत्यादि । भाजगोणनागस्थलकुण्डकाल कुशकामुककटक Page #79 -------------------------------------------------------------------------- ________________ श्रीमत्ययाः । बरात् पक्कावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंसुश्रो णिकेशपाशे ॥ २ । ४ । ३० ॥ स्त्रियां नाम्नि ङीः ॥ भाजी पक्का चेत् । भांजान्या । गोणी आवपनम् । गोणान्या । नागी स्थूला । नागान्या । स्थली अकृत्रिमा । स्थलान्या । कुण्डी अमत्रम् । कुण्डान्या । काली कृष्णा । कालान्या । कुशी आयसी । कुशान्या । कामुकी रिरंसुः । कामुकान्या । कटी श्रोणिः । कटान्या । कबरी केशपाशः । कबरान्या । जातौ तु नाभ्येव तस्याः स्थौल्याभावात् । अमृते जारजः कुण्ड इति जातिवचनात् कुण्डशब्दाज्जातिलक्षणो ङीर्भवत्येव । जानपदशब्दादपि वृत्ताविच्छत्यन्यः । जानपदी वृत्तिः । अन्यत्र जानपदा मदिरा ॥ नवा शोणादेः ॥ २ । ४ । ३१ ।। स्त्रियां ङीः ॥ शोणी । शोणा । बह्री । बहुः । 1 इतोऽत्यर्थात् ॥ २ । ४ । ३२ ॥ नाम्नः स्त्रियां ङीव ॥ भूमी । भूमिः । अत्यर्थादिति किम् ? । कृतिः । अजननिः ॥ पद्धतेः || २ । ४ । ३३ ॥ ( ७२ ) स्त्रियां ङीर्वा ॥ पद्धती । पद्धतिः ॥ शक्तेः शस्त्रे ॥ २ । ४ । ३४ ॥ स्त्रियां ङीव । शक्ती । शक्तिः ॥ स्वरादुतो गुणादखरोः ॥ २ । ४ । ३५ ॥ नाम्नः स्त्रियां ङीर्वा ॥ पट्वी । पदुः । स्वरात् किम ? | पाण्डुर्भूमिः । अखरोरिति किम् ? | खरुः ॥ श्येर्ततहरितभरतरोहिताद्वर्णात्तो नश्च ॥ २ | ४ | ३६ ॥ Page #80 -------------------------------------------------------------------------- ________________ ( ७२ ) श्रीलघुहेमप्रभाव्याकरणम्. vwwwwww स्त्रियां ङीर्वा ॥ श्येनी । श्येता । एवमेन्यादयः । लत्वे लोहिनी । लोहिता ॥ कः पलितासितात् ॥ २ । ४ । ३७ ॥ स्त्रियां कीर्वा तत्संनियोगे। पलिक्री। पलिता। असिकी। असिता॥ ____ असहन विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः ॥२।४ । ३८॥ अदन्तानान्नः स्त्रियां ङीर्वा ॥ अतिकेशी । अतिकेशा । सहादिवर्जनात् सकेशा । अकेशा। विद्यमानकेशा । स्वाङ्गात् किम् ? । बहुयवा । अक्रोडादिभ्य इति किम् ? । कल्याणक्रोडा। " अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते। __ च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥१॥" बहुशोफा। बहुकफा । सुज्ञाना । दीर्घमुखा शाला इत्यत्र स्वागत्वाभावान की। च्युतं चेत्यादि किम् । बहुकेशी रथ्या । पृथुमुखी पृथुमुखा प्रतिमा ॥ नासिकोदरौष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात्॥ २।४ । ३९ ॥ _____ सहादिवर्जपूर्वपदात् स्वाङ्गात् स्त्रियां कीर्वा ॥ तुङ्गनासिकी। तुजनासिका । कृशोदरी । कृशोदरा । विम्बोष्ठी । विम्बोष्ठा । दीर्घजङ्घो । दीर्घनका । समदन्ती । समदन्ता । चारुकर्णी । चारुकर्णा । तीक्ष्णशृङ्गी। तीक्ष्णशृङ्गा ।मृदङ्गी। मृबङ्गा । सुगात्री।सुगात्रा। सुकण्ठी। मुकण्ठा । नियमार्थमिदम् । तेन बहुस्वरसंयोगोपान्त्येभ्योऽन्येभ्यो न । मुललाटा । सुपार्था । नखमुखादनानि ।। २।४।४०॥ सहादिवर्जपूर्वपदात् स्वाङ्गात् स्त्रियां कीर्वा ॥ शूर्पनखी। शूर्प Page #81 -------------------------------------------------------------------------- ________________ श्रीमत्ययाः ( ७३ ) नखा। चन्द्रमुखी । चन्द्रमुखा । अनाम्नीति किम् ? । शुर्पणखा । पूर्वपदस्थादिति णत्वम् । पुच्छात् ॥ २ । ४ । ४१ ॥ सहादिवर्णपूर्वपदात् स्वास्त खियां ङीर्वा ॥ सुपुच्छी । सुपुच्छा ॥ कबरमणिषिषशरादेः ॥ २ । ४ । ४२ ॥ पुच्छात् स्त्रियां नित्यं ङीः ॥ कबरपुच्छी । मणिपुच्छी । विषपुच्छी। शरपुच्छी ॥ पक्षाच्चोपमानादेः ॥ २ । ४ । ४३ ॥ पुच्छात् स्त्रियां ङीः ॥ उलूकपक्षी । उलूकपुच्छी ॥ क्रीतात् करणादेः ॥ २ । ४ । ४४ ॥ अदन्तात् स्त्रियां ङीः ॥ अश्वक्रीती । करणग्रहणं किम् ? | सुक्रीता । केचितु धनेन क्रीतेति आवन्तेनापि समासमिच्छन्ति । धनक्रीता ॥ तादल्पे ॥ २ । ४ । ४५ ॥ नाम्नः करणादेः स्त्रियां ङीः ॥ अभ्रविलिप्ती द्यौः । अल्पे किम् ? | चन्दनानुलिप्ता ॥ स्वाङ्गादेरकृतमितजातप्रतिपन्नाद् बहुव्रीहेः ॥ २|४|४६॥ क्तान्तात् स्त्रियां ङीः ॥ शङ्खभिन्नी । कृतादिवर्जनात् दन्तकतेत्यादि । बहुव्रीहेः किम् ? । हस्तपतिता ॥ अनाच्छादजात्यादेर्नवा ॥ २ । ४ । ४७ ॥ कृतादिवर्जितान्वाद्बहुव्रीहेः खियां ङीः ॥ शारजग्धी । शारजा ! आच्छादनेनावखा । जात्सादेः किस ? । Page #82 -------------------------------------------------------------------------- ________________ ( ७४ ) श्रीलघुहेमप्रभाव्याकरणम्. मासयाता । अकृताधन्तादित्येव । कुण्डकृता । पत्युनः ॥२।४।४८॥ बहुव्रीहेः पत्यन्ताव स्त्रियां कीर्वा तद्योगेऽन्तस्य नश्च ॥ दृढपर्व । हपतिः । मुख्यादित्येव । बहुस्थूलपतिः पुरी ॥ सादेः ॥ २।४। ४९ ॥ पत्युः स्त्रियां डीर्वा तद्योगेऽन्तस्य नश्च ॥ ग्रामपत्नी । ग्रामपतिः। सादेः किम् ? । पतिरियम् । ग्रामस्य पतिरियम् । मुख्यादित्येव । अतिपतिः । गौणादपीच्छन्त्यन्ये । सपत्न्यादौ ॥ २।४ । ५०॥ पत्युः स्त्रियां डीनश्चान्तस्य ॥ सपत्नी। ऊढायाम् ॥ २ । ४ । ५१ ॥ पत्युर्डीः स्त्रियां नश्चान्तस्य ॥ पत्नी ॥ पाणिगृहीतीति ॥ २।४ । ५२ ॥ पाणिगृहीतीप्रकाराः शब्दा ऊढायां निपात्यन्ते॥ पाणिगृहीती। करगृहीती । ऊढायां किम् ? । पाणिगृहीता ॥ पतिवन्यन्तर्वल्यौ भार्यागभिण्योः ॥२४॥५३॥ निपात्येते ॥ पतिवत्नी । अन्तर्वत्नी । भार्येति किम् ? । पतिमती पृथ्वी । गर्भिणीति किम् ? । अन्तरस्यां शालायामस्ति । जातेरयान्तनित्यस्त्रीशूद्रात् ॥ २।४ । ५४ । अदन्तात् स्त्रियां कीः ॥ जातिः काचित् संस्थानव्यङ्ग्या । तटी। सकृदुपदेशव्यग्यत्वे सति अत्रिलिङ्गान्या। ब्राह्मणी। सत्यन्तं किम् ? । देवदत्ता। विशेष्यं किम् ? । शुक्ला । गोत्रचरणलक्षणा Page #83 -------------------------------------------------------------------------- ________________ च तृतीया । नाहायनी । बढची । यदाहुः । " आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्माद्या गोत्रं च चरणैः सह "॥१॥ जातेः किम् ? । मुण्डा । यान्तादिवर्जनात् क्षत्रिया । खट्वा । शूद्रा । धवयोगे तु शूद्री । मुख्यादित्येव । बहुस्करा भूमिः ॥ __ पाककर्णपर्णवालान्तात् ॥ २ । ४ । ५५॥ जातेः स्त्रियां डीः ॥ ओदनपाकी । आखुकर्णी । मुद्गपर्णी । गोवाली । जातेः किम् ? । बहुपाका यवागूः ॥ असत्काण्डप्रान्तशतकाचः पुष्पात् ॥२।४। ५६ ॥ जातेः स्त्रियां डीः ॥ शङ्खपुष्पी । सदादिवर्जनात् सत्पुष्पेत्यादि । असंभस्त्राजिनैकशणपिण्डात्फलात् ॥२।४। ५७ ॥ जातेः स्त्रियां ङीः ॥ दासीफली। समादिवजनात् सम्फलेल्यादि । ओपथ्य एताः ॥ अनञो मूलात् ॥ २ । ४ । ५८ ।। जातेः स्त्रियां डीः ॥ दर्भमूली । अनमः किम् ? । अमूला ॥ धवाद्योगादपालकान्तात् ॥ २।४ । ५९ ॥ खियामदन्तान्डीः ॥ प्रष्ठी । पालकान्तवर्जनात् गोपालिका ॥ पूतक्रतुवृषाकप्यग्निकुसितकुसिदादै च ॥२।४।६०॥ योगात् स्त्रियामेभ्यो धववाचिभ्यो डीस्तद्योगे चैषामैरन्तस्य ॥ पूतक्रतायी। एवं वृषाकपायी इत्यादयः।योगात् किम् ?। पूतक्रतुः॥ मनोरौ च वा ॥ २।४ । ६१॥ धवाद्योगात् स्त्रियां कीर्वा तद्योगे च ऐरन्तस्य । ममाची । मनायी। मनुः ॥... Page #84 -------------------------------------------------------------------------- ________________ ~~~~~~~~~~~~~ ~ ~ (e) श्रीलघुहेमपभाव्याकरणम्. www. वरुणेन्द्ररुद्रभवशमृडादान् चान्तः ॥२।४।६२ ॥ भवायोगात् स्त्रीवत्तेमः ॥ वरुणानी । एवमिन्द्राणीत्यादयः ॥ मातुलाचार्योपाध्यायाहा ॥२।४।६३॥ धवाद्योगात् स्त्रीवृत्तेर्जीस्तयोगे चानन्तः॥ मातुलानी। मातुली। आचार्यानी । आचार्यो । शुभ्नादित्वाण्णत्वाभावः । उपाध्यायानी । उपाध्यायी॥ सूयाद्देवतायां वा ॥२।४ । ६४ ॥ धवाद्योगात् स्त्रियां डीस्तयोगे चानन्तः ॥ सूर्याणी । सूर्या । देवतायां किम् ? । मानुषी सूरी । सूर्याणीति नेच्छन्त्यन्ये । सूर्यागस्त्ययोरीये च ॥ २।४ । ८९ ॥ यो डयां लुक् ॥ सूरी । आगस्ती ॥ यवयवनारण्यहिमाद् दोषलिप्युरुमहत्वे॥२॥४॥६५॥ स्त्रियां डीस्तयोगे चानन्तः ॥ दुष्टो यवो यवानी। यवनानां लिपिर्यवनानी। अरण्यानी। हिमानी॥ अर्यक्षत्रियाहा ॥ २।४ । ६६ ॥ स्त्रियां डीस्तद्योगे चानन्तः ॥ अर्याणी। अर्या। क्षत्रियाणी। क्षत्रिया।धवयोगे तुअरीं। क्षत्रियी। यत्रो डायन् च वा ॥ २ । ४ । ६७ ॥ यजन्तात् स्त्रियां डीस्तद्योगे च डायन्नन्तो वा ।। गाायणी। गार्गी॥ लोहितादिशकलान्तात् ॥ २ । ४ । ६८ ॥ यअन्तात् स्त्रियां डीस्तद्योगे डायन् चान्तः ।। लौहित्यायनी । शाकल्यायनी ॥ पावटाहा ॥२।४।६९ ॥ Page #85 -------------------------------------------------------------------------- ________________ त्रिप्रत्ययाः यवन्तात् स्त्रियां ङीस्तयोगे डायनन्तः ॥ पौतिमाष्यायणी । पौतिमाष्या । आवट्यायनी । आवव्या ॥ कौरव्यमाण्डूकासुरेः ॥ २ । ४ । ७० ॥ स्त्रियां ङीस्तद्योगे डायन् चान्तः ॥ कौरव्यायणी । माण्डूकायनी । आसुरायणी ॥ इञ इतः ॥ २४ ॥ ७१ ॥ ॐ (७५) स्त्रियां ङीः ॥ सौतंगमी ॥ नुर्जातेः ॥ २ । ४ । ७२ ॥ इदन्तात् स्त्रियां ङीः ॥ कुन्ती । दाक्षी । नुः किम् ? । तित्तिरिः ॥ उतोऽप्राणिनश्चायुरज्वादिभ्य ऊङ् ॥ २ । ४ । ७३ ॥ नुर्जातिवाचिनः स्त्रियाम् ॥ कुरुः । कर्कन्धूः ॥ बाह्वन्तकद्रुकमण्डलोर्नानि ॥ २ । ४ । ७४ ॥ स्त्रियामूङ् || मद्रबाहूः । कद्रूः । कमण्डलुः । नाम्नि किम् ? | वृत्तबाहुः || I उपमानसहितसंहितसहशफवामलक्ष्मणाद्यूरोः ॥ २ । ४ । ७५ ॥ स्त्रियामूङ् || करभोरूः । एवं सहितोरूरित्यादयः ॥ उपमानाद्यादेरिति किम् । पीनोरुः ॥ नारी सखी पङ्गु श्वभूः ॥ २ । ४ । ७६ ॥ एते निपात्याः ॥ यूनस्तिः ॥ २ । ४ । ७७ ॥ स्त्रियाम् ॥ युवतिः । युवतीत्यत्र तु इतोऽस्यर्थादिति ङीर्भविष्यति ॥ Page #86 -------------------------------------------------------------------------- ________________ (७६) श्रीलबहेमप्रभाल्याकरणम्, अनार्षे वृद्धेऽणिो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः ॥२।४। ७८॥ __कारीषमन्ध्या ॥ वाराह्या । अनार्षे किम् ? । वासिष्ठी । वृद्ध किम् ? । वाराही । अणित्र इति किम् ? । आतभागी । बहुस्वरेति किम् ? । दाक्षी । गुरूपान्त्यस्येति किम् ? । औपगवी। अणित्रन्तस्य सतो बहुस्वरस्येति किम् ? । दौवार्या ॥ ष्या पुत्रपत्योः केवलयोरीच तत्पुरुषे ॥२।४।८३॥ कारीषगन्धीपुत्रः ॥ कारीषगन्धीपतिः। केवलयोरिति किम् ?। कारीषगन्ध्यापुत्रकुलम् । मुख्य इत्येव । अतिकारीपगन्ध्यापुत्रः ॥ बन्धौ बहुव्रीहौ ॥ २।४ । ८४ ॥ मुख्य आवन्तः ष्यः केवले ईच ॥ कारीषगन्धीबन्धुः। केवल इत्येव । कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव । अतिकारीषगव्याबन्धुः ॥ मातमातृमातृके वा ॥ २।४। ८५॥ मुख्य आवन्तः ष्यः केवले बहुव्रीहावीन् ॥ कारीपगन्धीमातः । कारीषगन्ध्यामातः। कारीषगन्धीमाता। कारीषगन्ध्यामाता। कारीषगन्धीमातृकः । कारीषगन्ध्यामातकः ॥ तिष्यपुष्योर्भाणि ॥ २।४ । ९० ॥ यो लुक् ॥ तैषी रात्रिः । पौपमहः ॥ कुलाख्यानाम् ।। २। ४ । ७९ ॥ अनार्षद्धाणिअन्तानामन्तस्य स्त्रियां ष्यः ॥ पौणिक्या । गौ-- प्त्या । अनार्ष इत्येव । गौतमी॥ क्रोड्यादीनाम् ॥ २।४ । ८०॥ . Page #87 -------------------------------------------------------------------------- ________________ कारकाणि.... ( ७९ ) मणिअन्तानामन्तस्य स्त्रियां ष्यः ॥ क्रौड्या। चौपयत्या ॥ भोजसूतयोः क्षत्रियायुवत्योः ॥२।४। ८१ ॥ अन्तस्य स्त्रियां ष्यः । भोज्या । सूत्या ॥ ___ दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धर्वा ॥ २ ।४। ८२ ॥ स्त्रियामन्तस्य ष्यः॥ दैवयज्ञी। दैवयझ्या । शौचिक्ष्या। शौचिक्षी। सात्यमुग्र्या। सात्यमुग्री । काण्ठेविद्धया । काण्ठेविद्धी॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां स्रीमत्ययाः ॥ ॥ अथ कारकाणि ॥ क्रियाहेतुः कारकम् ॥ २ । २।१॥ कर्नादि ॥ स्वतनः कर्ता ॥ २।२।२॥ क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्चा ॥ देवदत्तः पचति । देवदत्तेन पाचयति चैत्रः ॥ कर्तृाप्यं कर्म ॥ २॥ २ ॥ ३॥ का क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं व्याप्यं कर्मच स्यात् ।। तत्रेधा निर्वय॑ विकाथै प्राप्यं च । तत्र यदसज्जायते जन्मना वा प्रकाअयते तनिर्वय॑म् ।कटं करोति। पुत्र प्रसूते। प्रकृत्युच्छेदेन । गुणान्तरा Page #88 -------------------------------------------------------------------------- ________________ ( ८० ) श्रीलघुपमभाव्याकरणम्. धानेन वा यद्विकारमापाद्यते तद्विकार्यम् । काष्ठं दहति । काण्डं लुनाति । यत्र तु क्रियाकृतो विशेषो नास्ति तत्प्राप्यम् । आदित्यं पश्यति । अस्य तु त्रिविधस्यापि अवान्तरव्यापारा निर्वृत्तिविकृत्याभासोपगमनानि । त्रिविधमप्येतत् त्रिविधम् । इष्टमनिष्टमनुभयं च । शिष्यं करोति । अहिं लङ्घयति । वृक्षच्छायां लङ्घयति । तत्कर्म द्विविधं प्रI धानेतरभेदात् । तच्च द्विकर्मकेषु दुहिभिक्षिरुधिप्रच्छिचिगव्रग्शास्वर्थेषु याचिजयतिप्रभृतिषु नीहृकृष्वहेषु च भवति । याचिरनुनयार्थस्तेन भियः । गां दोग्धि पयः । यदर्थं क्रियारभ्यते तत्प्रधानं तत्सिst यत्क्रियया व्याप्यते गवादि तदप्रधानम् । प्रधानाविवक्षायां गवादेरेव प्राधान्यम् । आश्चर्यो गवां दोहोऽगोपेन । तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययो भवति । गौर्दह्यते पयो मैत्रेण । न्यादीनां तु प्रधाने कर्मणि । नीयते नीता वा ग्राममजा । गत्यर्थाना - मकर्मकाणां तु णिगन्तानामप्रधान एष कर्मणि । गम्यते मैत्रो ग्रामम् । आस्यते मासं मैत्रः । बोधाहारार्थशब्दकर्मकाणां तु णिगन्ताना शुभयत्र । बोध्यते शिष्यो धर्मम् । बोध्यते शिष्यं धर्म इति वा । भोज्यतेऽतिथिमोदनः । भोज्यतेऽतिथिरोदनम् । पाठ्यते शिष्यो ग्रन्थम् । पाठ्यते शिष्यं ग्रन्थ इति वा । सर्वत्र चोक्ते कारके प्रथमा । अभिधानं च प्रायेण त्यादिकृत्तद्धितसमासैः ॥ वाऽकर्मणामणिकर्ता णौ ॥ २ । २ । ४ ॥ कर्म || पाचयति चैत्र चैत्रेण वा । अत्राविवक्षितकर्माणो ग्राह्या उत्तरत्र नित्यग्रहणात् । गत्यर्थादीनां परत्वान्नित्य एव विधिः ॥ गतिबोधाहारार्थशब्दकर्मनित्याऽकर्मणामनीखाद्यदिहाशब्दायकन्दाम् || २ | २ | ५|| अणिगवस्थायां कर्त्ता णौ कर्म ॥ गमयति मैत्रं ग्रामम् । साप्तेरन्यत्र न भवति । स्त्रियं गमयति मैत्रेण चैत्रः । बोधयति Page #89 -------------------------------------------------------------------------- ________________ कारकाणिः ( ८१ ) गुरुः शिष्य यति मैत्रं द्रव्यम् किम् ? । पाच गुरुः शिष्य धर्मम् । दर्शयति रूपतक कार्षापणम् । भोजयति बदुमोदन । जल्पयति मैत्रं द्रव्यम् । अध्यापयति बटुं वेदम् । आसयति मैत्रं चैत्रः॥ गत्यादीनामिति किम् ? । पाचयत्योदन चैत्रण मैत्रः।न्यादिवर्जनात् नाययति भारं चत्रणेत्यादि। प्रयोजकव्यापारण गिगन्तवाच्येनाणिकत्ताप्यत्वात् कर्मसंज्ञा सिद्वैवं नियमार्थ तु वचनम् । तेनान्यधातुसम्बन्धिनः कर्तृत्वमेव ॥ भक्षेहिसायाम् ॥ २ ॥ २ ॥६॥ __ स्वार्थिकण्यन्तस्याणिकर्ता णौ कर्म ॥ भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायां किम् ? । भक्षयति पिण्डी शिशुना। आहारार्थत्वात् प्राले नियमार्थ वचनम् ॥ वहेः प्रवेयः ॥ २।२।७॥ अणिकर्ता णौ कर्म ॥ वाहयति भारं बलीवर्दान्। प्रवेय इति कि ? । वाहयति भारं भैत्रेण । प्राप्त्यर्थस्य प्रापणार्थस्य च वहेर्गत्ययत्वादकर्मकस्य च नित्याकर्मकत्वात् पूर्वेण प्राप्त नियमार्थ वचनम् । अविवक्षितकर्मकस्य तु पक्षे विध्यर्थ चेदम् ॥ हक्रोनवा ॥ २।२।८॥ __ अणिकर्ता णौ कर्म ॥ प्राप्तेऽप्राप्से चायं विकल्पः । माले, विहारयति देशमाचार्यमाचार्येण वा । विकारयति सैन्धवान् सैन्धवैर्वा । अपाप्ले, हारयति द्रव्य मैत्र भैत्रेण वा। कारयति कटं चैत्र चैत्रेण वा ॥ दृश्यभिवदोरात्मने ॥ २।२।९॥ __ अतिकर्ता णौ वा कर्म ॥ दर्शयते राजा भृत्यान् भृत्यैर्वा । अभिवादयते गुरुः शिष्यं शिष्येण वा । आत्मने इति किम् ? । दर्शयति रूपतक कार्षापणम् ।. . Page #90 -------------------------------------------------------------------------- ________________ (८२ ) श्रीलघुहेमप्रभाव्याकरणम्. नाथः ॥ २।२।१०॥ आत्मनेपदविषयस्य व्याप्यं वा कर्म ॥ सर्पिषः सपिर्वा नायते । आत्मन इत्येव । पुत्रमुपनाथति पाठाय ॥ स्मृत्यर्थदयेशः ॥ २॥ २॥ ११ ॥ ___ व्याप्यं कर्म वा ॥ मातरं मातुर्वा स्मरति । सर्पिषः सपिर्वा दयते । लोकानां लोकान्वेष्टे ॥ कृगः प्रतियले ॥ २ । २ । १२ ॥ म्याप्यं कर्म वा । एधोदकस्योपस्कुरुते, एधोदकं वा ।। रुजाऽर्थस्याऽज्वरिसन्तापेर्भावे कर्तरि ॥ २ ॥ २ ॥१३॥ ___ व्याप्यं वा कर्म ॥ चौरस्य चौरं वा रुजति रोगः। अज्वरिसन्तापेरिति किम् ? । आयूनं ज्वरयति सन्तापयति वा रोगः । भावे कर्तरीति किम् ? । मैत्रं रुजति श्लेष्मा ॥ जासताटक्राथपिषो हिंसायाम् ॥ २। २ । १४ ॥ __ व्याप कर्म वा ॥ चौरस्य चौरं वोजासयति । चौरस्य चौरं वा वोनाटयति । चौरस्योत्क्राथयति । चौरमुत्क्रययति । चौरस्य चौर वा पिनष्टि। आकारोपान्त्यनिर्देशादाकारश्रुतापेदेदम् । तेन दस्युमुदजीजसत् । अत एव क्रायः कर्माभावे इस्वत्वाभावः। हिंसायामिति किम् ?। चौरं बन्धनाजासयति॥ निप्रेभ्यो नः॥ २ । २ । १५ ॥ हिंसार्थस्य व्याप्यं कर्म वा ॥ बहुवचनं समस्तव्यस्तविपर्यस्तपरिग्रहार्थम् । चौरस्य चौरं वा निहन्ति । निहन्ति । प्रहन्ति । प्रणिहन्ति । हिंसायामित्येव । रागादीनिहन्ति । विनिमेययतपणं पणव्यवहोः ॥ २ । २ । १६ ॥ Page #91 -------------------------------------------------------------------------- ________________ कारकाणि... ( ८३ ) व्याप्यं कर्म वा ॥ शतस्य शतं वा पणायति । दशानां दश वा व्यवहरति । विनिमेयद्यूतपणमिति किम् ? । साधून् पणायति । उपसर्गाद्दिवः || २ | २ | १७ ॥ व्याप्यौ विनिमेयद्यूतपणौ कर्म संज्ञौ वा ॥ शतस्य शतं वा प्रदीव्यति ॥ न ॥ २ । २ । १८ ॥ अनुपसर्गस्य दिवो विनिमेयद्यूतपणौ व्याप्यौ कर्मसंज्ञौ ॥ शतस्य दीव्यति || करणश्च ॥ २ । २ । १९ ।। दिवः करणं कर्म करणञ्च युगपत् । अक्षानक्षैर्वा दीव्यति । अक्षैर्देवयते मैत्रत्रेण ॥ अधेः शीस्थास आधारः ।। २ । २ । २० ॥ कर्म ॥ ग्राममधिशेते, अधितिष्ठति, अध्यास्ते ॥ उपान्वध्याङ्क्षसः ॥ २ । २ । २१ ॥ आधारः कर्म स्यात् ॥ ग्राममुपवसति । अनुवसति । अधिवसति । आवसति । साहचर्यादुपस्य स्थानार्थस्यैव ग्रहणम् । तेनेह न । ग्रामे उपवसति । अदाद्यनदाघोरनदादेरेव ग्रहणमिति वस्तेर्न ॥ वाऽभिनिविशः ॥ २ । २ । २२ ॥ आधारः कर्म ॥ व्यवस्थितविभाषेयम् । तेन ग्राममभिनिविशते । कल्याणेऽभिनिविशते ॥ कालाध्वभावदेशं वा कर्म चाकर्मणाम् ॥ २ । २।२३ ॥ आधारः कर्म युगपत् ॥ मासमास्ते । मासे आस्ते । क्रोशं २ स्वपिति । गोदोहमास्ते २ । कुरूनास्ते २ । अविवक्षितकर्माणोऽप्यकर्मकाः । मासं पचति । अकर्न चेति किम् ? मासमास्यते । अकर्म Page #92 -------------------------------------------------------------------------- ________________ ( ८४ ) श्रीलघुहेम्ममाल्याकारणम्, णामिति किम् ? राबावुद्देशोऽधीतः ॥ .. साधकतम करणम् ।।२।२॥ २४॥ क्रियायां कारकम् ॥ दानेन भोगानामोति ॥ यद्व्यापारानन्तरं क्रियासिद्धिर्विवक्ष्यते तत्साधकतमम् ॥ . कर्माभिप्रेयः सम्प्रदानम् ॥ २ । २ । २५ ॥ ... व्याप्येन क्रियया या यं श्रद्धानुग्रहादिकाम्ययाभिसम्बनाति स कर्माभिप्रेयः ॥ देवाय बलिं ददाति । राज्ञे कार्यमाचटे । पत्ये शेते ।। स्पृहाप्यं वा ॥२।२।२६ ॥ सम्पदानम् ॥ पुष्पेभ्यः पुष्पाणि वा स्पृहयति ॥ ऋद्रुहेासूयार्थर्य प्रति कोपः ॥ २ । २ । २७ ॥ तत्सम्पदानम् ॥ मैत्राय क्रुध्यति, द्रु यति. ईष्यति, असूयति । ये प्रतीति किन ? । मनसा क्रुध्यति । कोप इति किम् ?। शिष्यस्य कुप्यति विनयार्थम् ॥ नोपसर्गात् क्रुद्रुहा ॥ २ । २ । २८ ॥ यं प्रति कोरस्तत्सम्पदानम् ॥ मैत्रमभिक्रुध्यति, अभिद्रुह्यति ॥ अपायेऽवधिरपादानम् ।। २।२। २९ ॥ आपायेनानधिष्ठितः॥ ग्रामादागच्छति। कुमुलकात्पचति । साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः । अपायश्च कायसंसगपूर्वको बुद्धिसंसर्गपूर्वकश्च विभाग उच्यते। तेनाधर्माज्जुगुप्सते, विरमति। धर्मास्तमायति । शृङ्गारो जायते। विवक्षान्तरे त्वपादानत्वाभावे यथायोग विभक्कयो भवन्ति । शृङ्गे शरो जायते इत्यादि । क्रियाश्रयस्याधारोऽधिकरणम् ॥ २ । २ । ३० ॥ - वस्पोटो वैषयिकमोपलाषिकमभिव्यापकं सामीप्यकं नैमिति Page #93 -------------------------------------------------------------------------- ________________ कारकाशि. (८५) KAR.KANNoun.. अनौपचारिक चेति । दिवि देवा । कड़े प्रास्ते। जिलेषु कैलास। गङ्गायां घोषः।युद्धे सन्नह्यते । अङ्गुल्यो करिशतमः ।..... नानः प्राथमैकहिवहो ॥२॥२॥ ३१ ॥ वर्तमानात् स्वार्थे । डित्थः । गौः । शुकः । कारकः । दण्डी ॥ आमन्ये ॥२।२। ३२॥ नान्नः प्रथमा । हे देव । आमन्य इति किम् । राजा भव ॥ गौणात्समयानिकषाहाधियन्तरान्तरेणातियेनतेनैहितीया ॥ २।२।३३ ॥ ___ नाम्नः ॥ समया ग्रामम् । निकषा गिरिम् । हा मैत्रं व्याधिः । धिग् जाल्मम् । अन्तरान्तरेण च निषधं नीलं च विदेहाः। अन्तरेण धौ न सुखम् । साहचर्यानिपातावेतौ। अतिवृद्धं कुरुत्महबलम् ।येन पश्चिमां गतः । तेन पश्चिमां नीतः। गौणादिति किम् ? । अन्तरा गार्हपत्यमाहवनीयं च वेदिः॥ द्वित्वेऽधोऽध्युपरिभिः ॥ २ । २ । ३४ ॥ योगे गौणाबानो द्वितीया ॥ षष्ठ्यपवादः । अघोऽधः, अध्यधि, उपर्युपरि ग्रामम् । दिवे इति किम् ? । अधः प्रासादस्य । असामीप्याद्वित्वं न ॥ सर्वोभयाभिपरिणा तसा ॥२।२३५ ॥ युक्ताद् गौणानाम्नो वितीया ॥ सर्वत उभयतोऽभितः परितो या ग्रामं क्षेत्राणि ॥ लक्षणवीप्स्येत्थंभूतेष्वभिना.॥ २ ॥ २ ॥ ३६॥ युक्ताहर्तमानाद् गौणानाम्रो जितीया ॥ वृक्षामि विद्योतते ... 7 . Page #94 -------------------------------------------------------------------------- ________________ (८६) श्रीलघुरेममभाव्याकरणम्.. AA..mom ~ ~~ ~ wwwwwwwwwwwwwwwwwwwwwwwwww विद्युत् । वृक्ष वृतमभि सेकः । साधुमैत्रो मातरममि । लक्षणादिषु किम् ? । यदत्र ममाभि स्यात् तबीयताम् ॥ भागिनि च प्रतिपर्यनुभिः ॥२।२। ३७ ॥ लक्षणादिषु वर्तमानाद् गौणामानो द्वितीया ॥ यदत्र मां प्रति, परि, अनु वा स्यात् तद्दीयताम् । वृक्षं प्रति, परि, अनु वा विद्युत् । वृक्ष वृक्षं पति, परि, अनु वा सिञ्चति । साधुर्देवदत्तो मातरं प्रतिपर्यनु वा । एतेष्विति किम् ? अनु वनस्याशनिर्गता ॥ हेतुसहार्थेऽनुना ॥ २ । २ । ३८॥ हेतुर्जनकः। सहार्थस्तुल्ययोगो विद्यमानता च तद्विषयोऽपि उपचारात् । तयोर्वर्तमानादनुना युक्ताद् द्वितीया । जिनजन्मोत्सवमन्वागच्छन् सुराः । गिरिमन्ववसिता सेना ॥ उत्कृष्टेऽनूपेन ॥ २ । २ । ३९ ॥ युक्ताद् द्वितीया।। अनु सिद्धसेन कवयः। उपोमास्वाति संग्रहीतारः।। ___ कर्मणि ॥ २ । २ । ४० ॥ नानो द्वितीया ॥ कटं करोति । इत्यादि । क्रियते करः । आरूढवानरो वृक्ष इत्यादिषु त्यादिकत्तद्धितसमासैरभिहितत्वात् , लोकशास्त्रयोचाभिहितेऽर्थे शब्दप्रयोगायोगान भवति ॥ . क्रियाविशेषणात् ॥ २ । २ । ४१ ॥ बितीया । स्तोकं पचति ॥ कालावनोव्याप्ती ॥ २ । २ । ४२ ॥ घोत्यायां वर्तमानान्नानो द्वितीया ॥ मासं गुडधानाः, कल्याणी, अधीते वा। क्रोशं गिरिः, कुटिला नदी, अधीते वा । व्याप्ती किम् ? । मासस्य मासे वा इचहं गुडधानाः । क्रोशस्य क्रोशे वा Page #95 -------------------------------------------------------------------------- ________________ - - 'कारकाणि... ( ८७ ) एकदेशे कुटिला नदी॥ सिद्धौ तृतीया ॥ २।२। ४३ ॥ कालाध्ववाचिभ्याम् ॥ मासेन मासाभ्याम् मासैवर्वावश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा माभृतमधीतम्। सिद्धौ किम् । मासमधीत आचारो नानेन गृहीतः ॥ हेतुकर्तृकरणेत्थंभूतलक्षणे ॥ २ । २ । ४४ ॥ नाम्नस्तृतीया ॥ धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना छात्रमद्राक्षीः ॥ सहार्थे ॥ २ । २ । ४५ ॥ गम्यमाने नाम्नस्तृतीया ॥ पुत्रेण सहागतः। "एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।। सहैव दशभिः पुत्रैर्भार वहती गर्दभी ॥१॥" गौणादित्येव । सहोभौ चरतो धर्मम् ।। यद्भेदैस्तद्वदाख्या ॥ २ । २ । ४६ ॥ यस्य मेदिनो भेदस्ततोऽर्थस्य निर्देशः स्यात् तदाचिनस्तृतीया । अक्ष्णा काणः । पादेन खनःमत्या दर्शनीयः । तद्अहणं किम् ? । अक्षि काणं पश्य । आख्येति प्रसिरिपरिग्रहाथम् । तेन अक्ष्णा दीर्घ इति न स्यात् । कृताचैः ।। २।२। ४७॥ - निषेधार्थैर्युक्तात् तृतीया । कुतं तेन । कि गतेन । कृतम् भवतु भलं किम् एवंप्रकाराः कृतादयः ।। काले भानवाधारे ॥ २२ । ४८ ॥ तृतीया॥ पुष्येण पुष्ये वा पायसमझनीयात् । काले किम् । Page #96 -------------------------------------------------------------------------- ________________ (८८) श्रीलमनभाव्याकरणम्. ve पुष्येऽकः ॥ प्रतितोत्सुकाऽवबद्धः ॥ २ ॥ २॥ १९॥ युक्तादाधारहत्तेस्तृतीया का॥ केशः केशेषु वा मसितः, उत्सुकः, व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ॥२ । २ । ५०॥ वा तृतीया॥ द्विद्रोणेन, विद्रोण २ वा धान्यं क्रीणाति । पञ्चकेन पञ्चकं २ वा पशून् क्रीणाति ॥ समो ज्ञोऽस्मृतौ वा ॥ २।२। ५१ ॥ व्याप्यात्तृतीया ॥ मात्रा मातरं वा संजानीते । अस्मृताविनि किम् ?। मातरं सानाति ॥ दामः सम्प्रदानेऽधर्म्य आत्मने च ॥ २।२। ५२॥ ___ संपूर्वस्य वर्तमानात्तृतीया ॥ दास्या सम्पयच्छते कामुकः । अ. धर्म्य इति किम् ? । पत्न्यै सम्पयच्छति ॥ .. . चतुर्थी ॥ २ । २ । ५३ ॥ सम्पदाने वर्तमानात् । शिष्याय धर्ममुपदिशति ॥ तादर्थे ।। २।२। ५४ ॥ सम्बन्धविशेषे द्योत्ये गौणानाम्नष्षष्ठ्यपवादश्चतुर्थी । यूपाय दारु । रन्धनाय स्थाली॥ रुचिकृप्यर्थधारिभिःप्रेयविकारोत्तमणेषु॥२॥२॥५५॥ वर्तमानाचतुर्थी । मैत्राय रोलते धर्मः । मूत्राय कल्पते यवागः । मैत्राय शतं धारयति ॥ ... प्रत्याङः श्रुवार्थिनि ॥ २ । २ । ५६ ॥ Page #97 -------------------------------------------------------------------------- ________________ 'श्रमाः । ( ८९ ) - युक्ताद् वर्त्तमानाचतुर्थी ॥ द्विजाय गां प्रतिशृणोति, आशृणोति वा ॥ प्रत्यनोर्गुणाख्यातरि ॥ २ ॥ २ ॥ ५७ ॥ 14 युक्ताद् वर्त्तमानाच्चतुर्थी ॥ गुरवे प्रतिगृणाति, अनुगृणाति वा ॥ यद्वीक्ष्ये राधीक्षी ॥ २ । २ । ५८ ॥ तद्वृत्तेचतुर्थी | मैत्राय राध्यति ईक्षते वा ॥ 3 उत्पातेन ज्ञाप्ये ॥ २ । २ । ५९ ॥ वर्तमानाच्चतुर्थी ॥ " वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ १ ॥ " श्लाघ्नुस्थाशपा प्रयोज्ये ॥ २ । २ । ६० ॥ युक्ताज्ज्ञाप्ये वर्त्तमानाच्चतुर्थी | मैत्राय श्लाघते हुते तिष्ठते शपते वा । प्रयोज्य इति किम् ? | मैत्रायात्मान श्लाघते । आत्मनो मा भूत् ॥ 1 तुमोऽर्थे भाववचनात् ।। २ । २ । ६१ ।। स्वार्थे षष्ठीहेतुतृतीयापवादचतुर्थी | पाकाय व्रजेति ॥ गम्यस्याप्ये ॥ २ । २ । ६२ ॥ तुमो वर्त्तनाचतुर्थी ॥ फलेभ्यो व्रजति । गतेनवाऽनासे ॥ २ । २ । ६३ ॥ आप्ये वर्त्तमानाच्चतुर्थी || ग्रामं ग्रामाय वा याति । विप्रनष्टः पन्थानं पथे वा याति । गतेः किम् ? । स्त्रियं गच्छति । मनसा मेरुं गच्छति । अनाप्त इति किम 1 समाप्ते मा भूत् । पन्थानं याति । कुद्योगे तु परत्वात् षष्ठ्येव । ग्रामस्य गन्ता ॥ मन्यस्यानावादिभ्योऽतिकुत्सने ॥ २ । २ । ६४ ॥ Page #98 -------------------------------------------------------------------------- ________________ ( ९० ) श्रीलचुहेमप्रभाल्याकरणम्. __ व्याप्ये वर्तमानाचतुर्थी वा।। न त्वा तृणाय तणं वा मन्ये । मन्यस्येति किम् ? । न त्वा तृणं मन्वे । नावादिवर्जनात् न त्वा नावमनं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् ? । न त्वा रत्नं मन्ये । करणाश्रयणं किम् ?। युष्मदो मा भूत् । अतीति किम् ? । त्वां वणं मन्ये ॥ -- हितसुखाभ्याम् ॥ २।२।६५॥ युक्ताश्चतुर्थों वा ॥ आतुराय आतुरस्य वा हितं सुख वा ।। तद्भद्रायुष्यक्षेमार्थाऽर्थेनाशिषि ॥२।२।६६ ॥ गम्यायां युक्ताचतुर्थी वा ॥ हितं पथ्यं सुखं शं भद्रमायुष्यं क्षेमें कुशलमर्थः कार्य वा जीवेभ्यो जीवानां वा भूयात् ॥ परिक्रयणे ॥२।२।६७ ॥ वर्तमानाचतुर्थी वा ॥ शताय शतेन वापरिक्रीतः। परीति किम् ?। शतेन क्रीणाति । करणाश्रयणं किम् ? । शताय परिक्रीतो मासम् । मासान्माभूत् ॥ शक्तार्थवषड्नमास्वस्तिस्वाहास्वधाभिः॥२।२।६८॥ ___ युक्तानित्यं चतुर्थी ॥ शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । इन्द्राय स्वहा । पितृभ्यः स्वधा । आशिषि परत्वानित्यमेव । स्वस्ति संघाय भूयात् ।। पञ्चम्यपादाने ॥ २ । २ । ६९ ॥ प्रामादागच्छति ॥ आङावधौ ।। २।२। ७०।। युक्ताद् वर्तमानात् पञ्चती ॥ आपाटलिपुत्राद् दृष्टो मेघः । आ कुमारेभ्यो पशो गर्न गौतमस्य । Page #99 -------------------------------------------------------------------------- ________________ श्रीमत्ययाः । ( ९१ ) पर्यपाभ्यां वर्ज्ये ॥ २ । २ । ७१ ॥ वर्तमानायुक्तात्पञ्चमी । परि अप वा पाटलिपुत्राद् दृष्टो देवः ॥ यतः प्रतिनिधिप्रतिदाने प्रतिना ॥ २ । २ । ७२ ॥ तद्वाचिनः पञ्चमी ॥ अभयकुमारः श्रेणिकतः प्रति । तिलेभ्यः प्रति माषानस्मै प्रयच्छति ॥ आख्यातर्युपयोगे ॥ २ । २ । ७३ ॥ वर्त्तमानात्पञ्चमी ॥ उपयोगो नियमपूर्वकविद्याग्रहणम् । उपाध्यायादधीते शास्त्रम, आगमयति वा । उपयोग इति किम् ? | नटस्य शृणोति ॥ गम्ययपः कर्माधारे ॥ २ । २ । ७४ ॥ वर्तमानात् पञ्चमी ॥ प्रासादादासनाद् वा प्रेक्षते ॥ प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः || २ | २ | ७५ ॥ युक्तात् पञ्चमी ॥ ततः प्रभृति । ग्रीष्मादारभ्य। अन्यो भिन्नो बा मैत्रात् । ग्रामात् पूर्वः । बहिरासदितरो वा ग्रामात् ॥ ऋणाद्धेतोः ॥ २ । २ । ७६ ॥ पञ्चमी ॥ शताः । हेतोरिति किम् ? । शतेन बद्धः ॥ गुणादस्त्रियां नवा ।। २ । २ । ७७ ।। हेतोः पञ्चमी ॥ जाड्याज्जाडयेन वा बद्धः । अस्त्रियां किम् ? | बुद्धया मुक्तः ॥ आरादर्थेः ॥ २ । २ । ७८ ॥ युक्तात्पश्चमी वा ॥ आराद् दूरान्तिकयोः । दूरमन्तिकं ना प्रामस्य ग्रामादा ।। Page #100 -------------------------------------------------------------------------- ________________ (९२ ). श्रीलघुहेमनमल्याकरणम्. स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे॥श २॥ ७९ ॥ - पञ्चमी वा॥ यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् । तेनैव वा रूपेणाभिधीयमानं द्रव्यादि । स्तोकात् स्तोकेन का मुक्तः । एवमल्पात् अल्पेनेत्यादि। असत्व इति किम् ?। स्तोकेन विषेण हतः ॥ अज्ञाने ज्ञः षष्ठी ॥२।२। ८०॥ करणे ॥ सर्पिषो जानीते । आज्ञान इति किम् ? । स्वरेण पुत्रं जानाति ॥ शेषे ॥ २।२। ८१ ॥ कर्मादिभ्योऽन्यस्तदविवक्षारूपःस्वस्वामिभावादिसम्बन्धविशेषः शेषस्तत्र षष्ठी ॥ रामः पुरुषः । माषाणामश्नीयात् ॥ . रिरिष्टात्स्तादस्तादसतसाता ॥ २।२। ८२॥ एतदन्तर्युक्तात्षष्ठी ।। उपरि, उपरिष्टात्, परस्ताद्, 'पुरस्तात् , पुरः, दक्षिणतः, अधराद् वा ग्रामस्य । कर्मणि कृतः ॥२।२। ८३ ॥ षष्ठी॥ अपां स्रष्टा । गवां दोहः । कर्मणीति किम् ? । शस्त्रेण भेत्ता । स्तोकं पक्ता । कृत इति किम् ? । भुक्तपूर्वी ओदनम् । द्विषो वाऽतृशः ॥ २।२। ८४ ॥ कर्मणि षष्ठी ॥ चौरस्य चौरं वा द्विषन् ॥ वैकत्र छयोः ॥२।२। ८५।। द्विकर्मषु कृत्पत्ययान्तेषु धातुषु कर्मणि षष्ठी। अजाया नेता खुघ्नं खुघ्रस्य वा । अजामजाया वा नेता मुनस्य ॥ कर्तरि ॥२।२। ८६ ॥ Page #101 -------------------------------------------------------------------------- ________________ कारकाणि. ( ९३ ) सुदन्तस्य षष्ठी ॥ भवत आसिका। कर्तरि किम् ? । गृहे शायिका ॥ द्विहेतोरस्यणकस्य वा ॥ २।२। ८७॥ कृतः कर्तरि षष्ठी ॥ विचित्रा सूत्रस्य कृतिराचार्यस्याचार्येण वा । दिहेतोरित्येकवचननिर्देशः किम् ?। आश्चर्यमोदनस्य नाम पाकोऽतिथीनां च प्रादुर्भावः । अस्त्र्यणकस्येति किम् ? । चिकीर्षा मैत्रस्य काव्यानाम् । भेदिका चैत्रस्य काष्ठानाम् ॥ कृत्यस्य वा ॥२।३।८८॥ कर्तरि षष्ठी ।। त्वया तव वा कार्यः कटः । ध्यातव्यानीययक्यपः कृत्याः ॥ ..... . नोभयोर्हेतोः ॥२।२ । ८९ ॥ कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव न षष्ठी ॥ तव्या ग्राममजा मैत्रेण ॥ तन्नुदन्ताव्ययक्कस्वानातृश्शतृङिणकच्खलर्थ स्य ॥२।२। ९० ॥ कर्मकोंर्न षष्ठी ॥ वदिता जनापवादान् । कन्यामलंकरिष्णुः श्रद्धालुस्तत्त्वम् । कटं कृत्वा। ओदन भोक्तुं ब्रजति । तत्त्वं विद्वान् । कटं चक्राणः। मलय पवमानः। ओदनं पचमानः। अधीयस्तत्वार्थम् । कटं कुर्वन् । परीषहान् सासहिः । कटं कारको व्रजति । ईपत्करः कटो भवता । मुज्ञानं तवं भवता ॥ . तयारसदाधारे ॥२।२। ९१ ।। कर्मकोंन षष्ठी॥ तेति तक्तवत्वोहणम्। कृतः फटो मैत्रेण ग्रामं गतवान् । असदापार इति किम् ? 4 राह पूजितः । इदं स क्तूनां पीतम् ॥ Page #102 -------------------------------------------------------------------------- ________________ ( ९४ ) श्रीलघुहेमप्रभाच्याकरणम्. वा क्लोबे ॥२।२। ९२॥ विहितस्य क्तस्य कर्तरि षष्ठी ॥मयूरस्य मयूरेण वा नृत्तम् ॥ अकमेरुकस्य ॥ २।२। ९३ ॥ कर्मणि न षष्ठी ॥ भोगानभिलाषुकः । अकमेरिति किम् ? । दास्याः कामुकः॥ एष्यहणेनः ।। २।२।९४ ॥ कर्मणि षष्ठी न ॥ ग्राम गमी, आगामी वा । शतं दायी। एष्यहणेति किम् ? । साधु दायी वित्तस्य ॥ सप्तम्यधिकरणे ॥ २ । २ । ९५ ॥ कटे आस्ते । दिवि देवाः । तिलेषु तैलम् ॥ नवा सुजथैः काले ॥२।२। ९६ ॥ ____ युक्तादधिकरणे वर्चमानात् सप्तमी ॥ द्विरति अहो वा भुङ्क्ते । पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । सुजथै रिति किम् ? । अहि भुङ्क्ते ॥ कुशलायुक्तेनासेवायाम् ॥ २।२। ९७॥ युक्तादाधारवाचिनो वा सप्तमी ॥ कुशलो विद्ययां विद्याया वा । युक्तस्तपसि तपसो वा । आसेवायमिति किम् ? । कुशसवित्रे न करोति । आयुक्तो गौः शकटे । आकृष्य युक्त इत्यर्थः ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रतिप्रसूतैः ॥२।२।९८॥ युक्ताद्वा सप्तमी ॥ गोषु गवां वा स्वामी ईश्वरः; अधिपतिः रायादः, साक्षी, मतिभूः, प्रसूतो वा ।। Page #103 -------------------------------------------------------------------------- ________________ कारकाणि. (९५ ) व्याप्ये क्तेनः ॥२।२ । ९९ ॥ नित्यं सप्तमी ॥ अधीती व्याकरणे। इष्टी यज्ञे। केन इति किम्? । कृतपूर्वी कटम् ॥ तयुक्ते हेतौ ॥ २।२।१०० ॥ वर्तमानात् सप्तमी ॥ " चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । . केशेषु चमरी हन्ति सीन्नि पुष्कलको हतः"॥१॥ तद्युक्त इति किम् ? । धनेन वसति ॥ अप्रत्यादावसाधुना ॥ २।२। १०१ ॥ युक्तात् सप्तमी ॥ असाधुमैत्रो मातरि। प्रत्यादिप्रयोगाभाव इति किम् ? । असाधुमत्रो मातरं प्रति परि अनु अभि वा ॥ साधुना ॥२।२ । १०२॥ अप्रत्यादौ युक्तात् सप्तमी । साधुमत्रो मातरि। अप्रत्यादावित्येव । साधुर्मातरं पति परि अनु अभि वा ॥ निपुणेन चार्चायाम् ॥ २।२। १०३ ॥ साधुना युक्तादप्रत्यादौ सप्तमी ॥ मातरि निपुणः साधुर्वा । अर्चायामिति किम् ? । निपुणो मैत्रो मातुः। माता एवैनं निपुण मन्यते । अप्रत्यादावित्येव । निपुणो मैत्रो मातरं प्रति परि अनु अभि वा ॥ स्वेशेऽधिना ॥२।२।१०४ ॥ वर्तमानायुक्तात्सप्तमी ॥ अघि मगधेषु श्रेणिकः । अधि श्रेणिके मगधाः॥ ___ उपेनाधिकिनि ॥ २।२।१०५ ॥ Page #104 -------------------------------------------------------------------------- ________________ (९६ ) . श्रीलधुमधाग्याकरणम्. युक्तात् सप्तमी ॥ उप खार्या द्रोणः ॥ यद्भावो भावलक्षणम् ॥ २।२।१०६ ॥ यस्य भावेनान्यो भावो लक्ष्यते तद्वाचिनः सप्तमी ॥ देवार्चनायां क्रियमाणायां गतः, कुतायामागतः॥ . गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा॥२ । २ । १०७॥ ___ कुतश्चिदक्थेविवक्षितस्याध्वनोऽवसानमन्तः । यद्भावो भावलक्षणं तस्याध्ववाचिशब्दस्याध्वन एवान्तैनान्तवाचिना सह सामानाधिकरण्यं वा स्यात् तद्विभक्तिस्तस्मात्स्यादित्यर्थः, गते गम्ये॥ लोकमध्याल्लोकान्तमुपर्यधश्च सप्तरज्जूनामनन्ति । सप्तसु रञ्जुषु वा । गत इति किम् ? । दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भृत् । गम्य इति किम् ? । गतप्रयोगे मा भूत् । अध्वन इति किम् ?। कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ?। अद्य नश्चतुर्पु गव्यूतेषु भोजनम् ॥ षष्ठी वाऽनादरे ॥२।२।१०८ ॥ यद्भावो भावलक्षणं तद्वृत्तेः ॥ रुदतो लोकस्य, रुदति लोके वा प्रावाजीत् ।। ... ... - सप्तमी चाविभागे निर्धारणे ॥ २।२। १०९ ॥ गम्ये गौणानाम्नः षष्ठी॥ जातिगुणक्रियासंज्ञा भिः समुदायादेक देशस्य बुद्धया पृथक्करणं निर्धारणम् ।क्षत्रियो नृणां नृषु वा शूरः। कृष्णा गवां गोषु,वा बहुक्षीरा। धावन्तो यातां यात्सु वा शीघ्रतमाः। युधिष्ठिरः शूरतमः कुरूणां कुरुषु वा । अविभाग इति किम् ? । मैंत्रश्चैत्रात्पटुः ॥ क्रियामध्येऽध्वकाले पञ्चमी च ॥ २।२ । ११० ॥ Page #105 -------------------------------------------------------------------------- ________________ कारकाणि ( ९७ ) वर्त्तमानान्नान्नः सप्तमी ॥ इहस्थोऽयमिष्वासः क्रोशे क्रोशाद् वा लक्ष्यं विध्यति । अद्य भुक्त्वा मुनिवहे व्यहावा भोक्ता ॥ अधिकेन भूयसस्ते ॥ २ । २ । १११ ॥ योगे सप्तमीपश्ञ्चभ्यौ | अधिको द्रोणः खाय खार्या वा ॥ तृतीयापीयसः ॥ २ । २ । ११२ ॥ अधिकेन भूयोवाचिना योगे । अधिका खारी द्रोणेन ॥ पृथग्नाना पञ्चमी च ॥ २ । २ । ११३ ॥ युक्तात्तृतीया ॥ पृथग्मैत्रात् मैत्रेण वा । नाना चैत्राच्चत्रेण वा ॥ ऋते द्वितीया च ।। २ । २ । ११४ ।। युक्तात्पञ्चमी ॥ ऋते धर्मं धर्माद् वा कुतः सुखम् | विना ते तृतीया च ॥ २ । २ । ११५ ॥ युक्ाद् द्वितीयापञ्चम्यौ ॥ विना वातं वाताद् वातेन वा ॥ तुल्यार्थैस्तृतीयाषष्ठ्यौ ॥ २ । २ । ११६ ॥ युक्तात् || मात्रा मातुर्वा तुल्यः समो वा । उपमा नास्ति कृष्णस्येत्यादौ उपमादयो न तुल्यार्थाः । गौणादित्यधिकाराद् गौरिव गवय इत्यादौ न ॥ द्वितीयाषष्ठ्यावेनेनानञ्चेः ॥ २ । २ । ११७ ॥ युक्तात् ॥ पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? | भाग्ग्रामात् ॥ हेत्वर्थैस्तृतीयाद्याः ॥ २ । २ । ११८ ॥ युक्तात् ॥ प्रत्यासत्तेस्तैरेव समानाधिकरणात् । धनेन हेतुनेस्या Page #106 -------------------------------------------------------------------------- ________________ ( ९८.) श्रीलघुहेमप्रभाव्याकरणम्, wwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwww दि। एवं निमित्तादियोगेऽपि ॥ सर्वादेः सर्वाः ॥ २ । २ । ११९ ॥ हेत्वथैर्युक्तात् ॥ को हेतुः । के हेतुमित्यादि । तत्समानाधिकरणादित्येव। कस्य हेतुः॥ असत्त्वारादर्थाट्टाङसिङ्यम् ॥ २ । २ । १२० ॥ गौणादिति निवृत्तम् ॥ दूरेण दूरात् दूरे दूरं वा, अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद्वा वसति । एवं विप्रकृष्टेन अभ्यासेनेत्यादि । असत्त्व इति किम् ? । दूरः पन्थाः ॥ जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् ॥२।२।१२१॥ सम्पना यवाः । सम्पनो यवः । जातीति किम् ? । चैत्रः । आख्यायामिति किम् ?। काश्यपप्रतिकृतिः काश्यपः। असंख्य इति किम् ? । एको व्रीहिः संपन्नः सुभिक्षं करोति ।। अविशेषणे द्वौ चास्मदः ॥२।२ । १२२ ॥ एकोऽर्थों वा बहुवत् ॥ आवां ब्रूवः । वयं ब्रूमः । अहं ब्रवीमि । वयं ब्रूमः। अविशेषणे किम् ?। आवां गाग्यौँ ब्रूवः । अहं चैत्रो ब्रवीमि ॥ फल्गुनीप्रोष्ठपदस्य भे॥२ । २ । १३२ ॥ वर्तमानस्य द्वौ बहुवदा॥कदा पूर्व फल्गुन्यौ। कदा पूर्वाः फल्गुन्यः। कदा पूर्वे पोष्ठपदे । कदा पूर्वाः प्रोष्ठपदाः। भ इति किम् ? । फल्गुनीषु जाते फल्गुन्यौ कन्ये ॥ .... गुरावेकश्च ।। २।२। १२४ ॥ Page #107 -------------------------------------------------------------------------- ________________ समासप्रकरणम्.. ( ९९ ) वर्त्तमानस्य शब्दस्य द्वौ बहुवद्वा ॥ त्वं गुरुः । यूयं गुरवः । युवां गुरू । यूयं गुरवः । एष मे पिता । एते मे पितरः ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परा प्रतिष्ठितगीतार्थादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि संविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजमसूरिविरचितायां लघुहेमप्रभायां कारकाणि ॥ ॥ अथ समासप्रकरणम् ॥ समर्थः पदविधिः ॥ ७ । ४ । १२२ ॥ सर्वः ॥ सामर्थ्य व्यपेक्षा एकार्थीभावश्च । पस्परं साकाङ्क्षत्वं व्यपेक्षा | भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकार्थोपस्थापकत्वमेकार्थीभावः । पदविधिश्व समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपः । धर्मश्रितः । पुत्रीयति । कुम्भकारः । औपगवः । नमो देवेभ्यः। धर्मस्ते मे स्वम् । अङ्ग कूज २, इदानीं ज्ञास्यसि जाल्म । सविशेषणानां वृत्तिर्न । वृत्तस्य च विशेषणयोगो न । कचित्तु विशेषणयोगेऽपि गमकत्वात् समासः । देवदत्तस्य गुरुकुलम् । समर्थ इति किम् ? | पश्य धर्मं श्रितो मैत्रो गुरुकुलमित्यादि । पदोक्तेर्वर्णविधिरसामार्थ्यऽपि । तिष्ठतु दध्याशान त्वं शाकेन । एवं समास-नामधातु-कृत्तद्धितेषु, वाक्ये व्यपेक्षा, वृत्तावेकार्थीभावः, शेषेषु पुनर्व्यपेक्षेवसामर्थ्यम् ॥ नाम नाम्नैकार्थ्ये समासो बहुलम् ॥ ३ । १ । १८ ॥ लक्षणमिदमधिकारथ ॥ तेन विशेषसंज्ञाऽभावेऽप्यनेन समासः । विस्पष्टं पटुः । विस्पष्टपटुः । दारुणाध्यापकः । सर्वचर्मीणो रथः । कन्ये इव । श्रुतपूर्वः । नामेति किम् ? । चरन्ति गावो धनमस्य । Page #108 -------------------------------------------------------------------------- ________________ (१००), भील णम्. नाम्नेति किम् ? । चैत्रः पचति । बहुलग्रहणात् कचिदनामानाम्ना च । भात्यके नमः । अनुष्यचलत् ॥ ऐकायें ॥३।२।८॥ स्पादेलम् ॥ चित्रगुः ॥ ___ सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः ॥३।१।१९ ॥ ऐकायें समासः ॥ मुजर्थों वारः । वार्थः संशयो विकल्पो वा ॥ संख्या समासे ॥३।१ । १६३॥ , अनुपूर्व प्राक् । द्विदशाः । विवाः । सङ्ख्येति किम् ? । गावो वा दश वा। सङ्ख्ययेति किम् ? । दश वा गावो वा । सङ्ख्येये इति किम् ? । द्विविंशतिर्गवाम् ॥ आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्यन्यार्थे ॥३।१।२०॥ सङ्ख्या नाम्नैकार्थे समासः सङ्ख्येये वाच्ये स च बहुव्रीहिः ॥ __ प्रथमोक्तं प्राक् ॥ ३।१।१४८॥ समासपकरणे ॥ आसन्नदशाः। अदूरदशाः। अधिकदशाः । अध्ययविंशाः । अर्धपञ्चमविंशाः ॥ प्रमाणीसङ्ख्याड्डः ॥ ७ । ३ । १२८ ।। बहुव्रीहेः समासान्तः ॥ स्त्रीप्रमाणाः । द्विनाः ॥ विशतेस्तेर्डिति लुक् ॥७।४।६७॥ अध्यर्धविशाः ॥ Page #109 -------------------------------------------------------------------------- ________________ (१०१) wwwwwwwww बहुगणं भेदे ॥१।१।४०॥ . सङ्ख्यावत् अव्ययम् ॥३।१ । २१ ॥ सङ्ख्यया ऐकायें समस्यते द्वितीयाद्यन्याथै सङख्येये वाच्ये स च बहुव्रीहिः । उपदशाः । उपबहवः । उपगणाः ॥ एकार्थ चानेकं च ॥३।१। २२ ॥ एकमव्ययं च नाना द्वितीयाघन्तान्यपदार्थे समस्यते स च बव्रीहिः ॥ आरूढवानरो वृक्षः । सुसूक्ष्मजटकेशः । उचैर्मुखः । व्यधिकरणत्वादव्ययस्य न स्यादित्यव्ययानुकर्षणार्थश्वकारः ॥.... परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् ॥ ३ । २ । ४९ ॥ उत्तरपदे ॥ दर्शनीयभार्यः। विशेष्यवशादिति किम् ?। गुणीभार्यः। स्त्रीति किम् ?। खलपुदृष्टिः। स्त्र्येकार्य इति किम् ? । कल्याणीवस्त्रम्। कल्याणीनेत्राः। कल्याणीमाता। अनूडिति किम् । करभोरुमार्यः॥ गोश्चान्ते हस्वोऽनंशिसमासेयोबहुव्रीहौ ॥१६॥ गौणस्याकियो ब्यायन्तस्य॥ चित्रगुः। निष्कौशाम्पिः। अतिखखः । अतिब्रह्मबन्धुः। गौणस्पेत्येव । सुगौः। अकिप इत्येव । प्रियकुमारी चैत्रः । गोश्चेति किम् ? । अतितत्रीः । अन्ते इति किम् ?। गोकुलम् । कुमारीप्रियः । कन्यापुरम् । शीत्यादि किम् ? । अधंपिप्पली । बहुश्रेयसी ना ॥ नापप्रियादौ ॥ ३।२। ५३ ॥ स्त्र्येकार्थे उत्तरपदे परे परतः स्त्री पुंवन ॥ कल्याणीपञ्चमा रात्रयः । कल्याणीमियः । अपमियादाविति किम् ? । कल्याणपञ्चमीकः ॥ Page #110 -------------------------------------------------------------------------- ________________ ( १०२ ) श्रीलघुहेमप्रभाव्याकरणम्. तद्धिताककोपान्त्य पूरण्याख्याः ॥ ३ । २ । ५४ ॥ परत: स्त्रियः पुंवन्न । मद्रिकाभायैः । कारिकाभार्यः । पचमीभार्यः । दत्ताभायैः । तद्धिताकेति किम् ? | पाकभार्यः ॥ तद्धितः स्वरवृद्धिहेतुररक्तविकारे ।। ३ । २ । ५५ ॥ परतः स्त्री पुंत्रन । माथुरीभार्यः । तद्धित इति किम् ? । कुम्भकारभार्यः । स्वर इति किम् ? । वैयाकरणभार्यः । दृद्धिहेतुरिति किम् ? | अर्धमस्थभार्यः । अरक्तविकार इति किम् ? । काषायगृहतिकः । लौहेषः ॥ स्वाङ्गान्ङीजतिश्चामानिनि ३ । २ । ५६ ॥ परतः स्त्री पुंत्रन्न । दीर्घकेशीभार्यः । कठीभार्यः । शूद्राभार्यः । स्वाङ्गात् किम् ? । पङ्कुभार्यः । अमानिनीति किम् ? । दीर्घकेशमानिनी ॥ बहुव्रीहेः काष्ठे टः ॥ ७ । ३ । १२५ ॥ अङ्गुल्यन्तात् समासान्तः । यङ्गुलं काष्ठ । काष्ठे किम ? | पञ्चाङ्गुलिईस्तः ॥ सक्थ्यक्ष्णः स्त्राङ्गे ॥ ७ । ३ । १२६ ॥ एतदन्ताद्बहुव्रीहेष्टः । दीर्घसक्थः । स्वक्षी । स्वाङ्ग इति किम् ? | दीर्घसवध्यनः ॥ द्वित्रेर्मूनों वा ॥ ७ । ३ | १२७ ॥ बहुव्रीहेष्टः । द्विमूर्धः । द्विमूर्धा । त्रिमूर्धः । त्रिमूर्धा ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरसैणीपदाजपद प्रोष्ठपदभद्रपदम् ॥ ७ । ३ । १२९ ॥ एते बहुव्रीहयो डान्ता निपात्यन्ते ॥ Page #111 -------------------------------------------------------------------------- ________________ - समासप्रकरणम. (१०३) पूरणीभ्यस्तत्प्राधान्येऽप् ॥ ७ । ३ । १३० ॥ कल्याणीपश्चमा रात्रयः । तत्माधान्य इति किम् ?। कल्याणपशमीकः पक्षः॥ नसुव्युपत्रेश्चतुरः ॥ ७।३ । १३१ ॥ बहुव्रीहेरय समासान्तः । अचतुरः । सुचतुरः । विचतुरः। उपचतुराः। त्रिचतुराः॥ अन्तर्बहिन्यों लोनः ॥७।३। १३२ ॥ बहुव्रीहेरम् ॥ अन्तर्लोमः । बहिर्लोमः॥ भान्नेतुः ॥७।३। १३३॥ बहुव्रीहेरम् । मृगनेत्रा निशा॥ नाभेर्नानि ॥ ७।३ । १३४ ॥ बहुव्रीहेरम् । पद्मनाभः । नानीति किम् ? विकसितवारिजनाभि । नबहोचो माणवचरणे ॥ ७ । ३ । १३५ ॥ बहुव्रीहरए यथासङ्ख्यम् । अनृचो माणवः । बचबरणः । माणवचरणे इति किम् ?। अनुकं साम । वहट्टकं सूक्तम् । ऋक्पूरित्येवसिद्ध नियमाथै वचनम् ॥ नसुदुभ्यः सक्तिसक्थिहलेवा ॥ ७।३। १३६ ॥ बहुव्रीहेरम् । असक्तः । असक्तिः । मुसक्तः । सुसक्तिः । दु:सक्तः। दुःसक्तिः। एवं सक्थिहलिभ्याम् ।। प्रजाया अस् ॥ ७ । ३ । १३७ ।। नादिभ्यो बहुव्रीहेः ॥ अमजाः । मुमजाः । दुष्पजाः॥ मन्दाल्पाच मेधायाः ॥ ७।३।१३८ । Page #112 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwww (१०४) श्रीमधुहेमप्रभाव्याकरणम्. नबादिभ्यश्च बहुव्रीहेरस् । मन्दमेधाः । अल्पमेधाः । अमेधाः । मुमेधाः । दुर्मेधाः ॥ जातेरीयः सामान्यवति ॥ ७।३। १३९ ॥ बहुव्रीहेः॥ ब्राह्मणजातीयः। सामान्याश्रयेऽन्यपदार्थे इति किम् ?। बहुजातिगामः ॥ भृतिप्रत्ययान्मासादिकः ॥ ७।३ । १४०॥ बहुब्रीहेः । पञ्चकमासिकः । मासात् किम् ? । पञ्चकदिवसकः ॥ द्विपदाद् धर्मादन् ॥ ७ । ३ । १४१ ॥ बहुव्रीहेः । साधुधर्मा। द्विपदादिति किम् ? । परमस्वधर्मः ॥ सुहरिततृणसोमाजम्भात् ॥ ७।३।१४२ ॥ बहुव्रीहेरन् । सुजम्मा । हरितजम्मा । तृणजम्भा । सोमजम्मा ॥ दक्षिणेर्मा व्याधयोगे ॥ ७।३। १४३ ॥ बहुव्रीहिनिपात्यः। ईमैं बहु व्रणं वा। दजिगेर्मा मृगः । व्याधयोग' इति किम् ? । दक्षिणेमः पशुः ॥ सुपूत्युत्सुरभेर्गन्धादिद्गुणे ॥७।३ । १४४ ॥ बहुव्रीहेः । सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुंण इति किम् ? । द्रव्ये सुगन्ध आपणिकः ॥ वागन्तौ ॥ ७ । ३ । १४५॥ स्वादिभ्यः परो यो गन्धस्तदन्ताबहुव्रीहेरित् । सुगन्धिः मुगन्धो वा कायः। एवं पूतिगन्धिः पूतिगन्धः इत्यादि । वाल्पे ॥ ७।३।१४६ ॥ यो गन्धस्तदन्ताद् बहुव्रीहेरिन् । सपगन्धि सूपगन्ध वा भोजनम् ॥ Page #113 -------------------------------------------------------------------------- ________________ .. समासमकरणम. (१०५) वोपमानात् ॥ ७।३।१४७.॥ परो यो गन्धस्तदन्ताबहुव्रीहेरित् । उत्पलगन्धि उत्पलगन्धं वा मुखम् ॥ पात्पादस्याहस्त्यादेः ॥ ७ । ३ । १४८ ॥ उपमानात् परस्य बहुव्रीहौ।व्याघ्रपात्। अहस्त्यादेरिति किम् ?। हस्तिपादः । अश्वपादः ॥ कुम्भपद्यादिः॥७।३। १४९ ॥ कृतपादन्तो ङयन्त एव बहुव्रीहिर्निपात्यः । कुम्भपदी। जालपदी ॥ सुसंख्यात् ॥ ७ । ३ । १५० ॥ पादस्य बहुव्रीही पात् । सुपात् । द्विपात् ।। वयसि दन्तस्य दतः ॥ ७ । ३। १५१ ॥ सुसंख्याद् बहुव्रीहौ । सुदन् । विदन् । स्त्रियां मुदती। पोडन् । वयसि किम् ? । सुदन्तः ॥ स्त्रियां नाम्नि ॥ ७।३।१५२ ॥ बहुव्रीहौ दन्तस्य दतः । अयोदती । स्त्रियां किम् ? । वज्रदन्तः ॥ श्यावारोकाहा ॥ ७।३।१५३॥ दन्तस्य बहुव्रीहौ दतर्नान्नि। श्यावदन्। श्यावदन्तः। अरोकदन्। अरोकदन्तः॥ वाऽग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात् ॥ ७।३। १५४ ॥ . . . दन्तस्य बहुव्रीही दतः। कुड्मलाग्दन्। कुड्मलाग्रन्तः । एवं शुद्धदन , शुद्धदन्त इत्यादि॥ -- सम्प्राजानोर्जुज्ञौ ॥ ७।३।१५५ ॥ Page #114 -------------------------------------------------------------------------- ________________ vvvv wwwvvvvvv (१०६) भीलघुहेमप्रभाव्याकरणम्. बहुव्रीहौ ॥ संजः । संज्ञः । मनुः । प्रशः।। वोर्वात् ॥७।३।१५६ ॥ मानोर्बहुव्रीहौ जुझौ । ऊर्ध्वतुः । ऊर्ध्वज्ञः । ऊर्ध्वजानुः ।। सुहृदुहृन्मित्रामित्रे ॥ ७ । ३ । १५७ ॥ निपात्यम् । मित्रामित्र इति किम् ? । मुहृदयो मुनिः। दुहृदयो न्यायः ॥ धनुषो धन्वन् ।। ७ । ३ । १५८ ॥ बहुव्रीहौ । शाधन्वा ॥ वा नानि ॥ ७।३। १५९ ॥ धनुषो बहुव्रीहौ धन्वन् । पुष्पधन्वा। पुष्पधनुः ॥ खरखुरान्नासिकाया नस् ॥ ७ । ३ । १६० ॥ बहुव्रीहौ नान्नि। थान्नाम्न्यगः ॥ २।३।६४ ॥ रघुवर्णात् परस्योत्तरपदस्थस्य नो णः । खरणाः। खुरणाः। नाम्नीति किम् ? । मेषनासिकः । अग इति किम् ? । ऋगयनम् ॥ अस्थूलाच नसः ॥ ७।३ । १६१ ॥ . खरखुराभ्यां नासिकाया बहुव्रीही नाम्नि ॥ द्रणसः॥ खरणसः । खुरणसः । अस्थूलादिति किम् ? । स्थूलनासिकः ॥ उपसर्गात् ॥ ७।३ । १६२ ॥ नासिकाया नसो बहुव्रीहौ ॥ नसस्य ॥२।३।६५॥ Page #115 -------------------------------------------------------------------------- ________________ समासभकरण समासपकरणम्. (१०७) VVVFruyurveyvvvur rvvvvvvvvvvvvvv पूर्वपदस्थाद्रवर्णात् परस्य नो णः । प्रणसं मुखम् ॥ __ वेः खुनग्रम् ॥ ७ । ३ । १६३ ॥ नासिकाया बहुव्रीहौ । विखुः । विनः । विग्रः ॥ __ जायाया जानिः ॥ ७ । ३ । १६४ ।। बहुव्रीहौ । युवजानिः॥ व्युदः काकुदस्य लुक् ॥७।३ । १६५ ॥ बहुव्रीहौ । विकाकुन् । उत्काकुत् ॥ पूणाहा ॥ ७।३। १६६ ॥ बहुव्रीहौ काकुदस्य लुक् । पूर्णकाकुत् । पूर्णकाकुदः ।। ककुदस्यावस्थायाम् ।। ७।३। १६७ ॥ बहुव्रीही लुक् ।। पूर्णककुद् युवा । अककुद् बालः॥ त्रिककुदिरौ ॥ ७।३। १६८ ॥ गिरावर्थे । परस्य ककुदशब्दस्य ककुनिपात्यः । त्रिककुगिरिः ॥ स्त्रियामूधसो न् ॥ ७।३ । १६९ ॥ बहुव्रहौ। कुण्डोत्री गौः॥ इनः कच ॥७।३। १७०॥ बहुव्रीहेः स्व्यर्थात् । बहुदण्डिका सेना ॥ ऋन्नित्यदितः ॥ ७ । ३ । १७१ ॥ बहुव्रहेः कच् । बहुकर्तृकः । बहुनदीको देशः । नित्येति किम् ? । पृथुश्रीः २॥ दध्युरःसार्पर्मधूपानच्छालेः ॥७।३ । १७२ ॥ ३ Page #116 -------------------------------------------------------------------------- ________________ ~ ~ ~ ~ wwwwwwwwwwwwwwwwww (१०८) श्रीलघुहेमप्रचारपाकरणम्. बहुव्रीहेः कच् । प्रियदधिकः । प्रियोरस्कः। बहुसर्पिष्कः । अमधुकः । बहूपानत्कः । अशालिकः ॥ पुमनहुन्नौपयोलक्ष्म्या एकत्वे ७।३ । १७३ ॥ बहुव्रीहेः कच् । अपुंस्कः। प्रियानडुत्कः । अनौकः । अपयस्कः। सुलक्ष्मीकः । एकत्वे किम् ? । द्विपुमान् २॥ नञोऽर्थात् ॥ ७।३ । १७४ ॥ बहुव्रीहेः कच । अनर्थकं वचः ॥ शेषाहा ॥ ७।३। १७५ ॥ बहुव्रीहेः कच । बहुखट्वकः। बहुखट्वः । शेषात् किम् ? । प्रियपथः॥ बहोर्डे ॥ ७।३ । ७३ ॥ डस्य प्राप्तिर्यतस्ततः समासान्तो डः कच्च न स्यात् ॥ उपबहवो घटाः । ड इति किम् ? । प्रियबहुकः ॥ न नानि ॥ ७।३। १७६ ॥ कच् । बहुदेवदत्तो ग्रामः ॥ ईयसोः॥ ७ । ३ । १७७ ॥ ___ बहुव्रीहे: कच् न । बहुश्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बहुश्रेयसी ॥ यादीदतः के ॥ २।४ । १०४ ॥ इस्वः । पविका । सोमपकः । लक्ष्मिका । वधुका । इति प्राप्ते ॥ न कचि ॥ २।४।१०५॥ ब्यादीदूतो इस्वः । बहूकुमारीकः । बहुकीलालपाकः । इत्यादि ॥ नवापः ॥२।४। १०६ ॥ Page #117 -------------------------------------------------------------------------- ________________ समाजक कचि ह्रस्वः । प्रियखट्वकः । प्रियखट्वाकः ॥ उष्ट्रमुखादयः ।। ३ । १ । २३ ॥ बहुलं बहुव्रीहिसमासा निपात्यन्ते ॥ उस्ट्रस्य मुखमिव मुखमस्य उष्ट्र मुखः । वृषस्कन्धः ॥ सहस्तेन ।। ३ । १ । २४ ॥ अन्यपदार्थे समस्यते स च बहुव्रीहिः । सकर्मकः ॥ सहानुल्ययोगे ॥ ७ । ३ । १७८ ॥ बहुव्रीहेः कच न ॥ सपुत्रो याति । तुल्ययोग इति किम् ? । सलोमकः ॥ भ्रातुः स्तुतौ ।। ७ । ३ । १७९ ॥ ( १०९ ) बहुव्रीहेः कच् न ॥ सुभ्राता ॥ नाडीतन्त्रीभ्यां स्त्राङ्गे ॥ ७ । ३ । १८० ।। बहुव्रीहेः कच् न ॥ बहुनाडिः कायः । बहुतन्त्रीग्रवा । स्वान इति किम् ? । बहुनाडीकः स्तम्बः ॥ निष्प्रवाणिः ॥ ७ । ३ । १८१ ॥ कजभावो निपात्यः । निष्प्रवाणिः पटः ॥ सुभ्रवादिभ्यः ॥ ७ । ३ । १८२॥ कच् न । सुभ्रूः । बरोरूः ॥ दिशो रूढधान्तराले ॥ ३ । १ । २५ ॥ नाम रूढचैव दिशो वाचिना नाम्नाऽन्यपदार्थे वाच्ये समस्यते स च बहुव्रीहिः ॥ दक्षिणपूर्वा दिक् । कथं पश्चिमदक्षिणा, कर्मधारयोऽयम् । बहुव्रीहौ हि सर्वनाम्नः पूर्वनिपातः स्यात् । रूढचेवि Page #118 -------------------------------------------------------------------------- ________________ (११०) भीरपहेमभभाव्याकरणम्, किम् ? । ऐन्याच कौबेर्याध यदन्तरालमिति ॥ विशेषणसर्वादिसङ्ख्यं बहुव्रीहौ ॥३।१।१५० ॥ पाक् स्यात् ॥ चित्रगुः । सर्वशुक्लः । द्विकृष्णः ॥ ताः ॥३।१ । १५१ ॥ तान्तं सर्व बहुव्रीहौ प्राग् स्यात्। कृतकटः। विशेष्याथै वचनम् स्पर्धे परत्वार्थ च । कृतभव्यकटः । केचित्तु सर्वादिभ्यः क्तान्तस्य पूर्वनिपातं नेच्छन्ति । बहुवचनं व्याप्त्यर्थम, तेन कृतप्रिय इत्यत्र परेणापि स्पर्ड क्तान्तस्यैव पूर्वनिपातः ॥ जातिकालसुखादेनवा ॥३।१ । १५२ ॥ बहुव्रीहौ क्तान्तं प्राक् स्यात् ॥ कृतकटः । कटकृतः । मासजाता । जातमासा । सुखजाता । जातसुखा । मुखादयो दश ॥ आहिताग्न्यादिषु ॥३।१।१५३ ॥ तान्तं वा प्राग् बहुव्रीहिषु । आहिताग्निः। अग्न्याहितः। जात‘दन्तः । दन्तजातः॥ प्रहरणात् ॥ ३ । १ । १५४ ॥ तान्तं बहुव्रीहौ वा प्राक् ॥ उद्यतासिः । अस्युद्यतः ॥ न सप्तमीन्दादिभ्यः ॥ ३ । १ । १५५ ॥ पहरणाच प्राग् बहुव्रीहौ ॥ इन्दुमौलिः । पद्मनाभः। असिपाणिः । बहुलाधिकारात् पाणिवज्रः। बहुवचनं प्रयोगानुसरणाथम् । एवमुत्तरत्रापि ॥ गड्वादिभ्यः ॥३।१। १५६ ॥ बहुव्रीहौ सप्तम्यन्तं वा प्राक् ॥ गडुकण्ठः । कण्ठाड्डः। मध्ये Page #119 -------------------------------------------------------------------------- ________________ समासमकरणम.. (१११) गुरुः । गुरुमध्यः ॥ प्रियः ॥ ३।१ । १५७ ॥..... बहुव्रीही प्राग्वा ॥ प्रियगडुः । गडुप्रियः॥ ॥इति बहुव्रीहिः॥ तत्रादाय मिथस्तेन प्रहत्येति युद्धेऽव्ययीभावः ॥३।१ । २६ ॥ नाम नाम्ना अन्यपदार्थे समासः स्यात् ॥ इज् युद्धे ॥ ७।३।७४ ॥ यः समासस्तस्मात् समासान्तः॥ इच्यस्वरे दीर्घ आच ॥३।२ । ७२॥ उत्तरपदे पूर्वपदस्य ॥ केशाकेशि । दण्डादण्डि । मुष्टीमुष्टि । मुष्टामुष्टि । तत्रेति तेनेति किम् ? । केशांश्च २ गृहीत्वा कृतं युद्धम् । मुखं च २ प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति किम् ? । केशेषु च२ स्थित्वा, दण्डैश्च २ आगत्य कृतं युद्ध गृहकोकिलाभ्याम् । सरूपेणेति किम् ?। हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? । हस्ते च २ गृहीत्वा कृतं सख्यम् ॥ द्विदण्डयादिः ॥ ७ । ३ । ७५ ॥ इजन्तः साधुः । बिदण्डि हन्ति । उभादन्ति ॥ नदीभिर्नाम्नि ॥३।१। २७ ॥ अन्यपदार्थ नाम समस्यते सोऽव्ययीभावः ॥ बहुवचनात् विशेषाणां स्वरूपस्य च ग्रहणम् ॥ अमव्ययीभावस्यातोऽपञ्चम्याः ॥ ३ ॥ २ ॥२॥ Page #120 -------------------------------------------------------------------------- ________________ (११२) भोरचुहेमनमायाकरणम्. स्यादेः॥ उन्मत्तगङ्ग देशः। अत इति किम् ?। अधिनि । अपञ्चम्या इति किम् ? । उपकुम्भात् ।। वा तृतीयायाः ॥३।२।३॥ अतोऽव्ययीभावस्याम् ॥ किं न उपकुम्भेन । उपकुम्भम् । तत्सम्बन्धिन्या इति किम् ?। किं नः प्रियोपकुम्भेन ॥ सप्तम्या वा ॥३।२।४॥ अतोऽव्ययीभावस्याम् ॥ उपकुम्भे। उपकुम्भम् । तत्सम्बन्धिन्या इवि किम् ?। प्रियोपकुम्भे ॥ ऋद्धनदीवंश्यस्य ॥३।२। ५॥ एतदन्तस्याव्ययीभावस्यादन्तस्य सप्तम्या अम् ॥ सुमगधम् । उन्मत्तगङ्गम् । एकविंशतिभारद्वाज वसति । प्रतिपदोक्तस्यैव ग्रहणादिह न । उपगङ्गे ॥ अनतो लुप् ॥ ३ । २।६॥ अव्ययीभावस्य स्यादेः ।। उपवधु । अनत इति किम् ? । उपकुम्भात् । तत्सम्बन्धिविज्ञानादिह न । प्रियोपवधुः ॥ . संख्या समाहारे ।।३।१।२८ ॥ नदीभिः सहाव्ययीभावः समासः ॥ द्वियमुनम् । पञ्चनदम् । समाहारे किम् ? । एकनदी॥ वंश्येन पूर्वार्थे ॥ ३ । १ । २९ ॥ सङ्ख्या समस्यते सोऽव्ययीभावः ॥ विद्यया जन्मना वा एकसन्तानो वंशः। एकमुनि व्याकरणस्य । सप्तकाशि राज्यस्य। विद्यया तताममेदविवक्षायामेकमुनि ब्याकरणम् । पूर्वार्थ इति किम् ?। द्विसुनिकं व्याकरणम् ॥ Page #121 -------------------------------------------------------------------------- ________________ समासमकरणम्... (१९३) w wwwwwwwwwwwww पारेमध्येऽग्रेन्तः षष्ठया वा ॥३।१। ३० ॥ समासोऽव्ययीभावः ॥ पारेगङ्गम् । मध्येगङ्गम् । अग्रेवणम् । अन्तगिरम् । अन्तगिरि । पक्षे, गङ्गापारम् । गङ्गामध्यम् । बनानम् । गिर्यन्तः ॥ यावदियत्त्वे ॥३।१ । ३१ ॥ नाम नाम्ना पूर्वपदार्थे समस्यते सोऽव्ययीभावः ॥ यावदित्यनव्ययं चेह गृह्यते । अव्ययमेवेत्यन्ये । यावदमत्रं भोजय । इयत्त्व इति किम् ? । यावद्दत्तं तावद् भुक्तम् ॥ पर्यपाबहिरचपञ्चम्या ॥३।१ । ३२ ॥ पूर्वपदार्थ वाच्ये समासोऽव्ययीभावः ॥ परित्रिगर्त्तम् । अप. त्रिगर्त्तम् । आग्रामम् । वहिामम् । प्राग्रामम् । पञ्चम्येति किम् । परि वृक्षं विद्युत् ॥ लक्षणेनाभिप्रत्याभिमुख्ये ॥३।१। ३३ ॥ पूर्वपदार्थे समस्यते सोऽव्ययीभावः ॥ अभ्यग्नि, प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? । मुरघ्नं प्रति गतः । पूर्वपदार्थ इत्येव । अभ्यङ्का गावः ॥ दैर्येऽनुः ॥३।१।३४॥ लक्षणवाचिना पूर्वपदार्थे समासोऽव्ययीभावः ॥ अनुगङ्गं वाराणसी । दैर्घ्य इति किम् ? । वृक्षमनु विद्युत् ॥ - समीपे ॥३।१।३५॥ अनुः समीपिवाचिना पूर्वपदार्थे समस्यते सोऽव्ययीभावः ॥ अनुवनमशनिर्गता ॥ तिष्ठग्वित्यादयः ॥ ३ । १ । ३६ ॥ Page #122 -------------------------------------------------------------------------- ________________ श्रोलघुहेमप्रभान्याकरणम्. अव्ययीभावा निपात्यन्ते यथायोगमन्यस्य पूर्वस्य वार्थे ॥ तिष्ठद्गु कालः । अधोनाभम् । आयतीगवम्। तिष्ठदग्वादिराकृतिगणः । नित्यं प्रतिनाऽल्पे ॥ ३ । १ । ३७ ॥ नामाव्ययीभावः समासः ॥ शाकप्रति । अल्प इति किम् ? । वृक्षं प्रति विद्युत् ॥ सङ्ख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ||३|१|३८॥ ( ११४ ) नित्यं समस्यते सोऽव्ययीभावः ॥ एकपरि, अक्षपरि, शलापरि, एकेनाक्षेण शवाकया वा न तथा वृत्तं यथा पूर्व जये इत्यर्थः । सङ्ख्यादि किम् ? | पाशकेन नं तथा वृत्तम् । द्यूत इति किम् ? | रथस्याक्षेण न तथा वृत्तम् ॥ विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्ययासम्प्रतिपश्चात्क्रमख्यातियुगपत्सदृक्सम्पत्साकल्यान्तेऽव्य यम् ॥ ३ । १ । ३९ ॥ नाम नाम्ना पूर्वपदार्थे वाच्ये नित्यं समस्यते सोऽव्ययीभावः । विभक्तिर्विभक्त्यर्थः कारकम् अधिस्त्रि। समीपे उपकुम्भम् । ऋद्धेराधिक्यं समृद्धि:, सुमद्रम् । विगता ऋडियृडिः, दुर्यवनम् । अर्थाभावे, निर्मक्षिकम् । अत्ययोऽतीतत्वम् अतिवर्षम् । असम्प्रतीति सम्मति उपभोगाद्यभावः, अतिकम्बलम् । पश्चादर्थे, अनुरथम । क्रमे, अनुज्येष्ठम्। ख्यातौ, इतिभद्रबाहु । युगपदर्थे, सचक्रं धेहि । सदृशि, सव्रतम् । सम्पदि, सब्रह्म साधूनाम् । साकल्ये, सतृणमभ्यवहरति । अन्ते, सपिण्डेषणमधीते । अकालेऽव्ययमावे ॥ ३ । २ | १४६ ॥ सहस्य स उत्तरपदे । इति सः । अकाले किम् ? । सहपूर्वाह्नम् ॥ Page #123 -------------------------------------------------------------------------- ________________ समासप्रकरणम्. ( ११५ ) योग्यतावीप्सार्थानतिवृत्तिसादृश्ये ॥ ३ । १ । ४० ॥ अव्ययं नाम्ना सह पूर्वपदार्थे नित्यं समस्यते सोऽव्ययीभावः । अनुरूपं चेष्टते । प्रत्यर्थम् । वीप्सायां द्वितीयाविधानाद्वाक्यमपि । अर्थमर्थं प्रति । यथाशक्ति । सशीलमनयोः ॥ # यथाऽथा ।। ३ । १ । ४१ ॥ नाम नाम्ना पूर्वपदार्थे नित्यं समस्यते सोऽव्ययीभावः । यथारूपं चेष्टते । यथावृद्धमर्चय । यथासूत्रमधीष्व । अथा इति किम् । यथा चैत्रस्तथा मैत्रः ॥ प्रतिपरोऽनोरव्ययीभावात् ॥ ७ । ३ । ८७ ॥ अक्ष्णः समासान्तोऽत् । प्रत्यक्षम् । परोक्षम् । अन्वक्षम् ॥ अनः ॥ ७ । ३ । ८८ ॥ अव्ययीभावादत् ॥ नोऽपदस्य तद्धिते ॥ ७ । ४ । ६१ ॥ अन्त्यस्वरादेर्लुक् । उपतक्षम् ॥ नपुंसकाद्वा ॥ ७ । ३ । ८९ ॥ अनोऽव्ययीभावादत् ॥ उपचर्मम् | उपचर्म ॥ 1 गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवग्या | ७ । ३ । ९० । अव्ययीभावादत् । अन्तर्गिरम् । अन्तर्गिरि । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि । उपस्रुचम् । उपस्रुक् ॥ सङ्ख्याया नदीगोदावरीभ्याम् ॥ ७ । ३ । ९१ ॥ Page #124 -------------------------------------------------------------------------- ________________ (११६) श्रीलपहेमाभाम्याकरणम्. सङ्ख्यादेनंदीगोदावर्यन्तादव्ययीभावादत् ॥ पानदम् । हिगोदावरम् ॥ शरदादेः॥ ७।३। ९२ ॥ अव्ययीभावादत् ।। उपशरदम् । प्रतित्यदम् ॥ जराया जरस् च ॥ ७।३ । ९३ ॥ अव्ययीभावादत् ॥ उपजरसम् ॥ सरजसोपशुनानुगवम् ॥ ७ । ३ । ९४ ॥ एतेऽव्ययीभावा अदन्ता निपात्याः ॥ सरजसं भुङ्क्ते । उपशुनमास्ते । अनुगवमनः ॥ ॥ इत्यव्ययीभावः ॥ ऊयायनुकरणच्चिडाचश्च गतिः ॥३।१।२॥ उपसर्गा धातोः सम्बन्धिनस्ते च प्राग्धातोः ॥ एवमुत्तरेषु । , ऊरीकृत्य । उररीकृत्य । खाकृत्य । शुक्लीकृत्य । पटपटाकृत्य । प्रकृत्य ॥ कारिका स्थित्यादौ ॥३।१।३॥ गतिः ॥ स्थितिर्मयादा वृत्तिा । कारिकाकृत्य ॥ भूषादरक्षेपेऽलंसदसत् ॥३।१।४॥ गतिसंज्ञम् ॥ अलंकृत्य । सत्कृत्य । भूषादिष्विति किम् । अलंकृत्वा ॥ अग्रहानुपदेशेऽन्तरदः ॥३।१।५॥ यथासङ्ख्यं गतिः ॥ अन्तहत्य । अदःकृत्य । अग्रहत्यादि किम् ? । अन्तहत्वा मूषिका श्येनो गतः। अदाकृत्वा गत इति Page #125 -------------------------------------------------------------------------- ________________ समासपारण. .... (११७) परस्य कथयति । कणेमनस्तृप्तौ ॥३।१।६।। गम्यायां गतिः। कणेहत्य, मनोहत्य पयः पिबति । तमाविति किम् ? । तण्डुलावयवे कणे हत्वा ॥ पुरोऽस्तमव्ययम् ॥ ३।१।७॥ ___ गतिः॥ पुरस्कृत्य । अस्तंगत्य। अव्ययं किम् ? । पुरस्कृत्वा। नगरीरित्यर्थः॥ गत्यर्थवदोऽच्छः ॥३।१।८॥ गतिः ॥ अच्छगत्य । अच्छोध ॥ तिरोऽन्तौ ॥३।१।९॥ गतिः । तिरोभूय ॥ कृगो नवा ॥३।१।१०॥ तिरोऽन्तधौं गतिः ॥ तिरस्कृत्य । तिरःकृत्य । पक्षे तिरस्कृत्वा ॥ मध्येपदेनिवचनेमनस्युरस्यनत्याधाने॥३।१।११॥ __ एते कुगो योगे गतयो वा स्युः ॥ मध्येकृत्य । मध्येकृत्वा । पदेकृत्य । पदेकृत्वा। निवचनेकृत्य। निवचनेकृत्वा। मनसिकृत्या मनसिकृत्वा। उरसिकृत्य। उरसिकृत्वा ॥ उपाजेन्वाजे ॥३।१। १२॥ एतौ दुर्वलस्य भग्नस्य वा बलाधानायौँ कगो योगे गती वा॥ उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्याजेकला ॥ स्वाम्येऽधिः ॥३।१।१३।। कुग्योगे वा मतिः॥ चैत्रं ग्रामे अधिकृत्य। अपिछत्वा वा गतः। Page #126 -------------------------------------------------------------------------- ________________ - vvvvvvvvvvvvvvvvvvvvvvvvvv (११८) श्रीलघुहेमप्रभाब्याकरणम्. स्वाम्ये इति किम् । ग्राममधि कृत्वा, उद्दिश्येत्यर्थः॥ साक्षादादिश्व्य र्थे ॥३।१।१४ ॥ कृग्योगे गतिर्वा ॥ साक्षात्कृत्य। साक्षात्कृत्वा । मिथ्याकृत्य । मिथ्याकृत्वा । नित्यं हस्तेपाणावुद्वाहे ॥३।१ । १५ ॥ एतौ कुग्योगे गती ॥ हस्तकृत्य । पाणौकृत्य । उद्वाह इति किम् ?। हस्ते कृत्वा कार्षापणं गतः ॥ प्राध्वं बन्धे ॥ ३ । १ । १६ ॥ कृग्योगे गतिः॥ प्राध्वंकृत्य । बन्धे किम् ?। प्राध्वं कृत्वा शकटं गतः ॥ जीवकोपनिषदौपम्ये ॥३।१ । १७ ॥ कृग्योगे गतिः ॥ जीविकाकृत्य । उपनिषत्कृत्य ॥ गतिवन्यस्तत्पुरुषः ॥ ३ । १ । ४२॥ नाना सह नित्यं समासः। ऊरीकृत्य । कुब्राह्मणः । बहुव्रीह्यादिलक्षणरहित इति किम् ? । कुपुरुषः ॥ दुनिन्दाकुच्छ्रे ॥ ३ । १ । ४३ ॥ नाम्ना सह नित्यं समासस्तत्पुरुषः । दुष्पुरुषः । दुष्कृतम् ।। सुः पूजायाम् ॥ ३।१। ४४॥ नाम्ना नित्यं समासस्तत्पुरुषः । सुराजा ॥ अतिरतिक्रमे च ॥३।१। ४५॥ पूजायां नान्ना नित्यं समासस्तत्पुरुषः । अतिस्तुत्य । अतिराजा ॥ . आङल्पे ॥३।१। ४६ ॥ . Page #127 -------------------------------------------------------------------------- ________________ ... समासप्रकरणम... (११९) wwwvvvrnvvvrrnvvvvv नाम्ना सह नित्यं समासस्तत्पुरुषः । आकडारः ॥ प्रात्यवपरिनिरादयो गतक्रान्तऋष्टग्लानक्रान्तायाः प्रथमाद्यन्तैः ॥ ३ । १ । ४७॥ प्राचार्यः । समर्थः । अतिखट्वः । उद्वेलः । अवकोकिलः।परिवीरुत् । पर्यध्ययनः । उत्सङ्ग्रामः । निष्कौशाम्बिः । अपशाखः । बाहुलकात् षष्ठीसप्तम्यन्तेनापि । अन्तर्गाग्यः । प्रत्युरसम् । गताद्यर्थी इति किम् ? । वृक्षं परि विद्युत् । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकृतिगणार्थम् । एवमुत्तरत्र ॥ अव्ययं प्रवृद्धादिभिः ॥३।१।४८॥ नित्यं समासस्तत्पुरुषः । पुनःप्रवृद्धम् । अन्तर्भूतः ॥ ङस्युक्तं कृता ॥३।१। ४९ ॥ कृत्प्रत्ययविधायके सूत्रे नाम्ना नित्यं समासस्तत्पुरुषः । कुम्भकारः । इह च गतिकारकङस्युक्तानां विभत्तयन्तानामेव कृदन्तैविभत्युत्पत्तेः प्रागेव समास इष्यते । तेन प्रष्ठीत्यादिसिद्धिः। डस्युक्तमिति किम् ? । अलंकृता ॥ .. तृतीयोक्तं वा ॥३।१। ५०॥ दशेस्तृतीयया इत्यारभ्य यत्तत्कृता समासस्तत्पुरुषः । मूलकोपदंशम, मूलकेनोपदंशं भुङ्क्ते ॥ नञ् ॥३।१। ५१ ॥ . नाना समासस्तत्पुरुषः । असः । असूर्यपश्या राजदाराः ॥ पूर्वापराधरोत्तरमभिन्ननाशिना ॥३।१। ५२ ॥ अंशवाचि समस्यते स तत्पुरुषः।। पूर्वकायः । अपरकायः । अपरकायः। उत्तरकायः ॥ अभिनेनेति किम् ? । पूर्व छात्राणामाम Page #128 -------------------------------------------------------------------------- ________________ (१३०) भीरपुरेश्वगाव्याकरलय. वयस्व । अंशिनेति किम् ।। पूर्व नामे: कायस्य ॥ सायाहादयः॥३।१।५३ ॥ अंशितत्पुरुषाः साधवः । सायाः। मध्यदिनम् । बहुवचनमाकृतिगणार्थम् ॥ समेंऽशेऽर्धे नवा ।। ३ । १। ५४ ॥ अंशिनाऽभिन्नेन समासस्तत्पुरुषः। अर्धपिप्पली। पिप्पल्ययम् । समेंऽश इति किम् ?। ग्रामाः ॥ जरत्यादिभिः ॥ ३।१। ५५ ॥ अंशिभिरभिन्नैरों वा समासस्तत्पुरुषः । अर्धजरती । जरत्यधः। अर्थोक्तम् । उक्तार्धम् ॥ हित्रिचतुष्पूरणाग्रादयः ॥ ३ । १। ५६ ॥ अंशवाचिनोऽभिनेनांशिना वा समासस्तत्पुरुषः। द्वितीय- . मिक्षा। मिक्षाद्वितीयम् । एवं तृतीयभिक्षा, तुरीयमिक्षा, चतुर्थभिक्षेत्यादि । अग्रहस्तः। हस्ताग्रम्। तलपादः। पादतलम् ॥ कालो हिगौ च मेयैः ॥३।१। ५७ ॥ समस्यते स तत्पुरुषः । मासजातः । यहसुप्तः । काल इति किम् ? । द्रोणो धान्यस्य ॥ स्वयंसामी क्तेन ।। ३ । १ । ५८ ॥ समासस्तत्पुरुषः । स्वयधौतम् । सामिकृतम् । क्तेनेति किम् ?। स्वयं कृत्वा ॥ द्वितीया खट्वा क्षेपे॥३॥ १। ५९ ॥ सानो सह समासवाना सवारदो जाला । नित्लस Page #129 -------------------------------------------------------------------------- ________________ ( १२१ ) मासोऽयम्, वाक्येन क्षेपानवगमात् । क्षेपे किम् ? । खट्वामारूढ उपाध्यायोऽध्यापयति ॥ कालः ॥ ३ । १ । ६० ॥ द्वितीयान्तं क्तान्तेन समासस्तत्पुरुषः । राज्यारूढाः । अहरतिसृताः ॥ व्याप्तौ ॥ ३ । १ । ६१ ॥ द्वितीयान्तं कालवाचि व्यापकेन समासस्तत्पुरुषः । मुहूर्त्तसुखम् । क्षणपाठः । दिनगुडः । व्याप्ताविति किम् ? । मासं पूरको याति ।। श्रितादिभिः ॥ ३ । १ । ६२ ॥ द्वितीयान्तं समासस्तत्पुरुषः । धर्मश्रितः । शिवगतः ॥ प्राप्तापन्नौ तयाच्च ॥ ३ । १ । ६३ ॥ प्रथमान्तावेतौ द्वितीयान्तेन समासस्तत्पुरुषस्तद्योगे चानयोरत् । प्राप्तजीविका । आपन्नजीविका ॥ ईषद्गुणवचनैः ॥ ३ । १ । ६४ ॥ समासस्तत्पुरुषः । ये गुणे वर्त्तित्वा तद्योगाद्गुणिनि वर्त्तन्ते ते गुणवचनाः । ईषत्पिङ्गलः । ईषद्रक्तः । गुणवचनैरिति किम् ? | ईपगार्ग्यः ॥ तृतीया तत्कृतैः ॥ ३ । १ । ६५ ॥ गुणवचनैः समासस्तत्पुरुषः । शङ्कुलाखण्डः । मदपटुः । तृतार्थतैरिति किम् ? । अक्ष्णा काणः । गुणवचनैरित्येव । दधा पटुः । पाटवमित्यर्थः ॥ चतस्त्रार्धम् ॥ ३ । १ । ६६ ॥ तृतीयान्तं तत्कृतार्थेन समासस्तत्पुरुषः । अर्धचतस्रो मात्रा: । Page #130 -------------------------------------------------------------------------- ________________ (१२२) श्रीलपुरेमनभायाकरणम्. wwwvvvvvvvvv चतस्रति किम् ? । अर्धेन चलारो द्रोणाः ॥ ऊनार्थपूर्वाद्यैः ॥ ३ । १ । ६७ ॥ तृतीयान्तं समासस्तत्पुरुषः । माषोनम् । माषविकलम् । मासपूर्वः । मासावरः । आकृतिगणत्वाद् धान्यार्थ इत्यादीनां सिद्धिः॥ कारकं कृता ॥३।१।६८ ॥ तृतीयान्तं समासस्तत्पुरुषः। आत्मकृतम् । नखनिभिन्नः । बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायः कृत्यैः सह समासः । काकपेया नदी । वाष्पच्छेद्यानि तृणानि ॥ नविंशत्यादिनैकोच्चान्तः ॥३।१।६९ ॥ तृतीयान्तस्समासस्तत्पुरुषस्तत्सन्नियोगे एकस्य । एकानविंशतिः। एकानविंशतिः। एकात्रिंशत् । एकाद्नत्रिंशत् ।। चतुर्थी प्रकृत्या ॥३।१ । ७० ॥ विकारवाचि समासस्तत्पुरुषः । यूपदारु । परिणामिकारणेनेति - किम् ? । रन्धनाय स्थाली ॥ हितादिभिः ॥३।१। ७१ ॥ चतुर्थ्यन्तं समासस्तत्पुरुषः । गोहितम् । गोमुखम् ॥ . तदर्थार्थेन ॥ ३। १ । ७२ ॥ चतुर्थ्यन्तं समासस्तत्पुरुषः । पित्र) पयः । आतुरार्थी यवागः । Dऽर्थों वाच्यवदिति वाच्यलिङ्गता । चतुर्थ्यन्तार्थार्थनेति किम् ?। पित्रेऽर्थः ॥ पञ्चमी भयाद्यैः ॥ ३ । १ । ७३ ॥ समासस्तत्पुरुषः । वृकभयम् । सकभीतः । बहुलाधिकारादिह न । Page #131 -------------------------------------------------------------------------- ________________ समासप्रकरणम् (१२३) - rammarwari Rammam PSIVANYAnnu प्रासादात् पतितः॥ क्तेनासत्त्वे ॥३।१। ७४॥ वर्तमाना या पश्चमी तदन्तं समासस्तत्पुरुषः । स्तोकान्मुक्तः । अल्पान्मुक्तः । असत्त्वे इति किम् ? । स्तोकादद्धः ॥ परःशतादिः ॥३।१ । ७५ ॥ पञ्चमीतत्पुरुषः साधुः । परःशताः । परःसहस्राः॥ षष्ठथयत्नाच्छषे ॥३।१। ७६ ॥ नाम्ना समासस्तत्पुरुषः। राजपुरुषः। जिनभद्रगणेः क्षमाश्रमणस्य भाष्यमित्यादौ सापेक्षत्वान्न । देवदत्तस्य गुरुकुलमित्यादौ सापेक्षत्वेऽपि गमकत्वात् स्यात्। न चेत्स शेषो 'नाथः' इत्यादेयत्नादिति किम् ? । सर्पिषो नाथितम् । शेष इति किम् ? । रुदतः प्रवजितः ॥ कृति ॥३।१ । ७७ ॥ कर्मणि कृतः कर्तरि इति च या कृनिमिता षष्ठी तदन्तं नाम्ना समासस्तत्पुरुषः । सर्पिर्शानम् । गणधरोक्तिः॥ याजकादिभिः॥३।१ । ७८॥ षष्ट्यन्तं समासस्तुत्पुरुषः । ब्राह्मणयाजकः । गुरुपूजकः ॥ पत्तिरथौ गणकेन ॥३।१ । ७९ ॥ षष्ठ्यन्तौ समासस्तत्पुरुषः । पत्तिगणकः । रथगणकः । पत्तिग्थाविति किम् ? । धनस्य गणकः ॥ सर्वपश्चादादयः ।।३।१। ८०॥ षष्ठीतत्पुरुषाः साधवः। सर्वपश्चात् । सर्वचिरम् ॥ अकेन क्रीडाऽऽजीवे ॥ ३।१ । ८१ ॥ Page #132 -------------------------------------------------------------------------- ________________ (१२४) भील हेमनभाव्याकरणम् षष्ट्यन्तं गम्ये समासस्तसुषः । उद्दालकपुष्पभलिका । नखलेखकः । क्रीडाऽऽजीवे इति किम् ? । पयसः पायकः ॥ न कर्तरि ॥३।१। ८२॥ या षष्ठी तदन्तमकान्तेन समस्यते । तव शायिका। कर्तरीति किम् ? । इक्षुमक्षिका ॥ कर्मजा तृचा च ॥३।१। ८३ ॥ षष्ठी कविहिताकान्तेन न समस्यते । भक्तस्य भोजकः । अपां स्रष्टा । कर्मजेति किम् ? । गुणो गुणिविशेषकः । सम्बन्धेऽत्र षष्ठी । कर्तरीत्येव । पयःपायिका ॥ तृतीयायाम् ॥ ३।१ । ८४ ॥ कर्तरि सत्यां कर्मजा षष्ठी न समस्यते । साध्विदं शब्दानामनुशासनमाचार्यण । तृतीयायामिति किम् ? । साध्विदं शब्दानुशासनमाचार्यस्य ॥ तृप्तार्थपूरणाव्ययातृश्शत्रानशा ॥ ३ । १ । ८५ ॥" षष्ठ्यन्तं न समस्यते । फलानां तृप्तः। तीर्थकृतां षोडशः । राज्ञः साक्षात् । रामस्य द्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः ॥ ज्ञानेच्छाचार्थाधारक्तेन ॥३।१। ८६॥ षष्ठ्यन्तं न समस्यते ॥ राज्ञां ज्ञातः, इष्टः, पूजितः । इदमेषां यातम् । इदमेषां भुक्तम् ॥ अस्वस्थगुणैः ॥३।१। ८७ ॥ षष्ठ्यन्तं न समस्यते । पटस्य शुक्लः । गुडस्य.मधुरः। अस्वस्थगुणैरिति किम् ? । घटवर्णः । चन्दनगन्धः ॥ सप्तमी शौण्डायैः ॥३।१। ८८॥ Page #133 -------------------------------------------------------------------------- ________________ - - Vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv~~~ समाससकारण (१२५.) समासस्तत्पुरुषः । पानशौण्डः । अक्षधृतः ॥ सिंहायैः पूजायाम् ॥३।१। ८९॥ सप्तम्यन्तं समासस्तत्पुरुषः । समरसिंहः । भूमिवासवः ॥ काकाद्यैः क्षेपे ॥ ३।१। ९० ॥ सप्तम्यन्तं समासस्तत्पुरुषः। तीर्थकाकः । तीर्थश्वा । क्षेपे किम् । तीर्थे काकस्तिष्ठति ॥ पात्रेसमितेत्यादयः ॥ ३।१ । ९१ ॥ क्षेपे निपात्याः। पात्रेसमिताः। गेहेशूरः। इविशब्दः समासान्तरनिवृत्यर्थः ॥ तेन ॥३।१। ९२ ।। सप्तम्यन्तं समासस्तत्पुरुषः क्षेपे ॥ भस्मनिहुतम् । अवतोनकुलस्थितम् ॥ तत्राहोरात्रांशम् ॥ ३ । १ । ९३ ॥ सप्तम्यन्तं तान्तेन समासस्तत्पुरुषः॥ तत्रकृतम्। पूर्वाह्रकृतम्। पूर्वरात्रकृतम्। तत्राहोरात्रांशमिति किम् ?। घटे कृतम् । अहोरात्रग्रहणं किम् ? । शुक्लपक्षे कृतम् । अंशग्रहण किम् ? । अनि भुक्तम् ॥ नानि ॥३।१।९४ ॥ सप्तम्यन्तं नाम्ना समासस्तत्पुरुषः । अरण्ये तिलकाः ॥ - कृयेनावश्यके ॥३।१।९५॥ सप्तम्यन्तं समासस्तत्पुरुषः । मासदेयम् । कृदिति किम् ? । मासे पित्र्यम् ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥३॥१९॥ Page #134 -------------------------------------------------------------------------- ________________ श्रीलघुहेममभाव्याकरणम्. समासस्तत्पुरुषः । नीलोत्पलम् । खञ्जकुण्टः । कुण्टस्खअः । एकार्थमिति किम् ? | वृद्धस्योक्षा वृद्वोक्षा || पूर्वकालैकसर्वजरत्पुराणनव केवलम् ॥ ३ । १ । ९७ ॥ परेण नान्ना समासस्तत्पुरुषः कर्मधारयश्च ॥ स्नातानुलिप्तः । एकशाटी । सर्वान्नम्। जरद्बलिनः । पुराणवैयाकरणः । नवोक्तिः । केवलज्ञानम् । एकार्थमित्येव । स्नात्वानुलिप्तः || दिगधिकं संज्ञातद्धितोत्तरपदे ॥ ३ । १ । ९८ ॥ ( १२६ ) नाम्ना समासस्तत्पुरुषः कर्मधारयश्च । दक्षिणकोशलाः । पूर्वेषुकामशमी । दाक्षिणशालः । अधिकषाष्टिकः । उत्तरगवधनः । अधिकगवप्रियः ॥ सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम् ||३|१|९९ ॥ परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च संज्ञातद्वितयोर्विषये उत्तरपदे च परे । पश्चाम्राः । सप्तर्षयः । द्वैमातुरः । अर्धकंसः । पञ्चगवधनः । पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम् ? | अष्टौ प्रवचनमातरः | अनानीति किम् ? | पाश्वर्षम् ॥ निन्द्यं कुत्सनैरपापाद्यैः ॥ ३ । १ । १०० ॥ समासस्तत्पुरुषः कर्मधारयश्च । वैयाकरणखशुचिः । मीमांसकदुर्दुरूटः । निन्द्यमिति किम् ? । वैयाकरणचौरः । अपापाचैरिति किम् ? | पापवैयाकरणः । हतविधिः ॥ उपमानं सामान्यैः ॥ ३ । १ । १०१ ॥ एकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला | उपमानमिति किम् ? । देवदत्ता श्यामा || उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ३ । १ । १०२ ॥ Page #135 -------------------------------------------------------------------------- ________________ समासपकरणम् (१२७) vvvvvvvvvvvvvvvvvvvvvvv VvvvvNTVMUVAVVV. एकार्थमुपमानवाचिभिः समासस्तत्पुरुषः कर्मधारयश्च स्यात् ॥ पुरुषव्याघ्रः । श्वसिंही। साम्यानुक्ताविति किम् ?। पुरुषव्याघ्रः शूर इति माभूत् ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ॥३। १ । १०३॥ एकार्थ नाना समासस्तत्पुरुषः कर्मधारयश्च । पूर्वपुरुषः । अपरपुरुष इत्यादि ॥ वोत्तरपदेऽद्धं ॥ ७। २ । १२५ ॥ अपरस्य केवलस्य दिक्पूर्वपदस्य च पश्चः॥ पश्चाईम् । अपरार्द्धम् । दक्षिणपश्चाईः ॥ श्रेण्यादि कृतायेच्व्यर्थे ॥३।१। १०४ ॥ एकार्थ गम्ये समासस्तत्पुरुषः कर्मधारयश्च ॥ श्रेणिकृताः । ऊककृताः । व्यर्थे इति किम् ? । श्रेणयः कृताः ॥ क्तं नादिभिन्नैः ॥ ३ । १ । १०५ ॥ एकार्थ समासस्तत्पुरुषः कर्मधारयश्च । कृताकृतम् । अशितानशितम् । पीतावपीतम् । क्तमिति किम् ?। कर्त्तव्यमकर्त्तव्यं च । नादिभिन्नैरिति किम् ? । कृतं प्रकृतम् ॥ . सेट् नानिटा ॥३।१ । १०६ ॥ तान्तं नमादिभिन्नेन न समस्यते । पूर्वापवादः । क्लिशितमक्लिष्टम् । शितमशातम् । सेडिति किम् ? । कताकृतम् । अनिटेति किम् ?। अशितानशितम् ॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥ ३।१।१०७॥ पूज्यवचनैः समासस्तत्पुरुषः कर्मधारयश्च । सत्पुरुषः। महापुरुषः। Page #136 -------------------------------------------------------------------------- ________________ (१२८) भीमायाकारणा. wwwwwwwwwwwwwwwwwwwvvvvw परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः। पूजायामिति किम् ? । सन् घटः अस्तीत्यर्थः॥ वृन्दारकनागकुञ्जरैः ॥ ३ । १ । १०८ ॥ पूजायां पूज्यवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च। गोन्दारकः। गोनागः। गोकुअरः। पूजायामिति किम् ?। सुसीमो नागः ॥ कतरकतमौ जातिप्रश्ने ॥३।१ । १०९ ॥ जात्यर्थेन समासस्तत्पुरुषः कर्मधारयश्च । कतरकठः । कतमगायः ॥ किं क्षेपे ॥३।१।११०॥ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च । किराजा। किंगौः ।। पोटायुवतिस्तोककतिपयमृष्टिधेनुवशावेहबष्कयणीप्रवक्तृश्रोत्रियाध्याकधूतप्रशंसारूद्वैजातिः ॥३। १ । १११॥ समासस्तत्पुरुषः कर्मधारयश्च । इभ्यपोय। मागपुरतिः। अ. मिस्तोकम् । दधिकतिपयम्। गोगृष्टिः। गोधेनुः। गोषशा। गोवेहन् । गोवष्कयणी । कठप्रवक्ता। कठश्रोत्रियः। कठाध्यापकः । मृगधूर्तः । गोमतल्लिका । गोप्रकाण्डम् ॥ चतुष्पाद गर्मिण्या ॥ ३ । १ । ११२॥ जातिःसमासस्तत्पुरुषः कर्मधारयश्च। गोगर्भिणी।जातिरित्येव । कालाक्षी गर्भिणी ॥ युवा लखतिपलितजरहलिनैः ॥३।१।११३ ॥ समासस्तत्पुरुषः कर्मधारयश्च । युक्रक्लतिः । युक्पलितः। युषजान्। युवलिनः। Page #137 -------------------------------------------------------------------------- ________________ कत्यतुल्यालयमजात्या ॥३।१।११४ ॥ समासस्तत्पुरुषः कर्मधारयश्च । भोज्योष्णम् । स्तुत्यपटुः। - ल्यसन् । सदृशमहान् । अजात्येति किम् ? । भोज्य ओदमः ॥ कुमारः श्रमणादिना ॥३।१ । ११५ ॥ समासस्तत्पुरुषः कर्मधारयश्च । कुमारश्रमणा । कुमारप्रव्रजिता ॥ मयूख्यंसकेत्यादयः ॥३।१ । ११६ ॥ एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः। कम्बोजमुण्डः। एहीडादयोऽन्यपदार्थे । एहीडं कर्म । आख्यातमाख्यातेन सातत्ये । अनीतपिवता । ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये । कुरुकटो वक्ता । गतप्रत्यागतादयः । गतमत्यागतम् । क्रयकयिका। शाकपार्थिवादयः । शाकपार्थिवः । दध्योदनः । गुडधानाः। त्रिभागः । सर्वश्वतः ॥ राजदन्तादिषु ॥३।१ । १४९ ॥ अप्राप्तवाग्निपातं माक् स्यात् । राजदन्तः। लिप्सावासितम् । जम्पती । दम्पती। जायापती। गणपाचज्जायाशब्दस्य-जाभावो दम्भावश्च वा निपात्यते ॥ कडारादयः कर्मधारये ॥ ३ । १ । १५८ ॥ प्राग्वा स्युः ॥ कडारजैमिनिः । जैमिनिकडारः। काणद्रोणः । द्रोणकाणः ॥ जातमहवृद्धादुक्ष्णः कर्मधारयात् ॥ ७ । ३ । ९५॥ अत् समासान्तः । जातोक्षः । महोक्षः । वृद्धोक्षः। कर्मधारयादिति किम् ? ! जातस्योक्षा जातोक्षा ॥... स्त्रियाः पुंसो द्वन्द्वाच्च ॥ ७।३ । ९६ ॥ Page #138 -------------------------------------------------------------------------- ________________ (१३०) गोलघुमणाव्याकरणम्. कर्मधारयाद समासान्तः ॥ स्त्रीपुंसौ । स्त्रीपुंसः शिखण्डी। - दाचेति किम् ? । स्त्रियाः पुमान स्त्रीपुमान् ॥ द्विगोरन्नहोऽट् ॥ ७ । ३ । ९९ ॥ समाहारार्थात् । पञ्चतक्षी। पञ्चतक्षम्। यहः। द्विगोरिति किम् ?। समः ॥ हिडेरायुषः ॥ ७ । ३ । १०० ॥ समाहारार्थात् दिगोरट् । यायुषम् । व्यायुषम् ॥ वाजलेरलुकः ॥७।३।१०१॥ द्वित्रिभ्यां द्विगोरट् ॥ घअलम् । यअलि । त्र्यअलमयम् । व्यनलिमयम् । अलुक इति किम् ? । यअलिर्घटः ॥ खार्या वा ॥ ७।३। १०२ ।। द्विगोरलुकोऽट् । द्विखारम् । द्विखारि । पञ्चखारधनः । पञ्चखारीधनः ॥ वार्धाच्च ॥ ७ । ३ । १०३ ॥ खार्याः समासादलुकोऽट् ! अर्धखारम् । अर्धखारी ॥ नावः ॥ ७ । ३ । १०४॥ अर्थात् परात् समासाद् द्विगोश्थालुकोऽट् । अर्धनावम् । अर्धनावी । पञ्चनावम् । अलुक इत्येव । द्विनौः ।। गोस्तत्पुरुषात् ॥ ७।३ । १०५ ॥ अलुकोऽट् ॥ राजगवी। तत्पुरुषादिति किम् ?। चित्रगुः । अलुक इत्येव । पञ्चगुः परः ॥ राजन्सखेः ॥ ७।३।१०६ ॥ . Page #139 -------------------------------------------------------------------------- ________________ समासमकरणम्... (१३१) तत्पुरुषादट् । देवराजः । राजसखः । नान्तनिर्दशादिह न । मद्रराज्ञी ॥ राष्ट्राख्याद् ब्रह्मणः ॥ ७।३ । १०७॥ तत्पुरुषादट् । मुराणब्रह्मः । राष्ट्राख्यादिति किम् ? । देवब्रह्मा नारदः ॥ कुमहद्भ्यां वा ॥ ७।३ । १०८॥ ब्रह्मणस्तत्पुरुषादट् । कुब्रह्मः । कुब्रह्मा । महाब्रह्मः। महाब्रह्मा ।। ग्रामकौटात् तक्ष्णः ॥७।३ । १०९ ॥ तत्पुरुषादट् । ग्रामतक्षः । कौटक्षः ॥ गोष्ठातेः शुनः ॥७।३।११० ॥ तत्पुरुषादट् । गोष्ठश्वः । अतिश्वो वराहः ॥ प्राणिन उपमानात् ॥ ७ । ३। १११ ।। शुनस्तत्पुरुषादट् । व्याघ्रश्वः । प्राणिन इति किम् ? । फलकमा ॥ .. अप्राणिनि ॥ ७।३। ११२ ॥ - य उपमानभूतः श्वा तदन्तात् तत्पुरुषादट् । आकर्षश्वः । अमाणिनीति किम् ? । वानरवा ॥ पूर्वोत्तरमृगाच्च सक्थनः ॥ ७।३ । ११३ ॥ उपमानार्थात् तत्पुरुषादट् । पूर्वसक्यम् । उत्तरसक्यम् । मृगसक्थम् । फलकसक्थम् ॥ उरसोऽग्रे॥ ७।३।११४ ॥ तत्पुरुषादट् । अश्वोरसम् । सेनाया मुखमित्यर्थः। अधोरसम् प्रधानमित्यर्थः ॥ Page #140 -------------------------------------------------------------------------- ________________ (१३९) श्रीलघुमाकरणम्. सरोऽनोऽरमावसो जातिनाम्नोः ॥७।३।११५ ॥ तत्पुरुषादट् यथासम्भवम् । जालसरसम् । उपानसम् । स्थूलास्मः । कालायसम् । जातिनाम्नोरिति किम् ? । परमसरः ॥ अहः ॥७।२ । ११६ ॥ तत्पुरुषादट्। रात्राहाहाः पुंसि । परमाहः ॥ सङ्ख्यातादहश्च वा ॥७।३।११७॥ अहस्तत्पुरुषादट् । सख्याताहः ॥ सीशसल्याव्ययात् ॥ ७।३।११८॥ अहस्तत्पुरुषादट् अहवाहः ॥ अतोऽहस्य ॥ २।३। ७३ ॥ रादिमतः पूर्वपदानो ण् । सर्वातः । पूर्वाह्नः। शहः । अत्यही कथा॥ सङ्ख्यातेकपुण्यवर्षादीर्घाञ्च रात्ररत् ॥७।३।११९॥ ___ सर्वादेस्तत्पुरुषात् । .सङ्ख्यातरात्रः । एकरात्रः । पुण्यरात्रः । वर्षा रात्रः । दीर्घरातः । सर्वरात्रः । पूर्वरात्रः । विरात्रः । त्रिरात्रः । अतिरात्रः॥ पुरुषायुषविस्तावत्रिस्तावम् ॥ ७ । ३ । १२० ॥ एते तत्पुरुषा अदन्ता निपात्याः । पुरुषायुषम् । द्विस्तावा, त्रि स्तावा वेदिः॥ श्वसो वसीयसः ॥ ७।३।१२१ ॥ तत्पुरुषादत् । श्वोवसीयसम् ॥ निसश्च श्रेयसः ॥ ७।३। १२२ ॥ Page #141 -------------------------------------------------------------------------- ________________ समासप्रकरणम्. ( १३३ ) श्वसस्तत्पुरुषादत् । निःश्रेयसम् । श्वःश्रेयसम् ॥ नञव्ययात् सङ्ख्याया डः ॥ ७ । ३ । १२३ ॥ तत्पुरुषात् । अदशाः । निस्त्रिंशः खड्गः ॥ सङ्ख्याव्ययादङ्गुलेः ॥ ७ । ३ । १२४ ॥ तत्पुरुषाड्डः । द्व्यङ्गुलम् । निरङ्गुलम् || नस्तत्पुरुषात् ॥ ७ । ३ । ७१ ॥ समासान्तो न । अनृक् । अराजा । तत्पुरुषादिति किम् ? | अधुरं शकटम् ॥ पुंवत्कर्मधारये || ३ | २ | ५७ ॥ परत: स्त्री अनूङ् स्त्र्येकार्थे उत्तरपदे । प्रतिषेधनिवृत्यर्थ आरम्भः । कल्याणप्रिया । मद्रकभार्या । माथुरवृन्दारिका । चन्द्रमुखन्दारिका । वातण्ड्यवृन्दारिका । परतः स्त्रीत्येव । खट्वावृन्दारिका । अनूङित्येव । ब्रह्मबन्धूनृन्दारिका ॥ क्वचित् ॥ ३ । २ । ६० ॥ परतः स्त्र्यनृङ् पुंवत् । महद्भूता कन्या । क्वचिदिति किम् ? | गोमती भूता ॥ सर्वादयोऽस्यादौ ॥ ३ । २ । ६१ ॥ परत: स्त्रियः पुंवत् । सर्वस्त्रियः । भवत्पुत्रः । अस्यादाविति किम् ? | सर्वस्यै । बहुवचनाद् भूतपूर्व सर्वादेरपि । दक्षिणोत्तरपूर्वाणाम् ॥ मृगक्षीरादिषु वा ॥ ३ । २ । ६२ ॥ परत: स्त्री उत्तरपदे पुंवत् । मृगक्षीरम् । काकशावः । काकीशाबः ॥ Page #142 -------------------------------------------------------------------------- ________________ ( १३४ ) श्रीलघुहेमभाव्याकरणम्. महतः करघासविशिष्टे डाः ॥ ३ । २ । ६८ ॥ wwww वोत्तरपदे । महाकरः । महत्करः । महाघासः । महद्वासः । महाविशिष्टः । महद्विशिष्टः ॥ महतः करादावुत्तरपदे नित्यं डाः महाविशिष्टः ॥ स्त्रियाम् || ३ । २ । ६९ ॥ wwwwwwwwwwwwww महाकरः । महाघासः । जातीयैकार्थेऽच्वेः ॥ ३ । २ । ७० ॥ महत उत्तरपदे डाः । महाजातीयः । महावीरः । जातीयैकार्थे इति किम् ? | महत्तरः | अच्छेरिति किम् ? | महद्भूता कन्या ॥ न पुंवन्निषेधे ॥ ३ । २ । ७१ ॥ महत उत्तरपदे डाः । महतीप्रियः । इभ्रूणां छाया इक्षुच्छायमित्यादिषु लिङ्गविशेषव्यवस्था तु लिङ्गानुशासनादवसेया ॥ ॥ इति तत्पुरुषः ॥ ॥ अथ द्वन्द्वः ॥ चार्थे द्वन्द्वः सहोक्तौ ॥ ३ । १ । ११७ ॥ नाम नाम्ना । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चत्वारश्चार्थाः । तत्रैकमर्थं प्रति ह्यादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानामविरोविनामनियतक्रमयौगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः । चैत्रः पचति पठति च । गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः । बटो भिक्षामट गां चानय । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । चैत्रश्व मैत्रव घटं कुर्वते । स एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः । धवश्व खदिरश्च पलाशच तिष्ठति । तत्राद्ययोर्न समासः सहोत्तत्यभा Page #143 -------------------------------------------------------------------------- ________________ समासप्रकरणम्. ( १३५ ) बात । प्लक्षन्यग्रोधौ ! वाक्तत्वचम् । नाम नाम्नेत्युक्तावपि लघ्वक्षरादिसूत्रे एकग्रहणाद् बहूनामपि । धवखदिरपलाशाः । चार्थ इति किम् ? । वीप्सासहोक्तौ मा भूत् । ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? । प्लक्षच न्यग्रोधश्च वीक्ष्येताम् ॥ धर्मार्थादिषु द्वन्द्वे || ३ । १ । १५९ ॥ I अमाप्तमात्वं वा प्राक् । धर्मार्थों । अर्थधर्मौ । शब्दार्थों । अर्थशब्दौ ॥ लध्वक्षरासखीदुत्स्वराद्यदल्पस्वराच्यमेकम् || ३ । १ । १६० । द्वन्द्वे प्राक् । शरशीर्यमः । अग्नीषोमौ । वायुतोयम् । असखीति किम् ? । सुतसखायौ । अस्त्रशस्त्रम् । प्लक्षन्यग्रोधौ । श्रद्धामेधे । लघ्वादीति किम् ? | कुक्कुटमयूरौ । मयूरकुक्कुटौ । एकमिति किम ? | शङ्खदुन्दुभिवीणा | द्वन्द्व इत्येव । विस्पष्टपटुः || मासवर्णभ्रानुपूर्वम् ॥ ३ । १ । १६१ ॥ द्वन्द्वे प्राक। फाल्गुनचैत्रौ । ब्राह्मणक्षत्रियौ । ब्राह्मणक्षत्रियवैश्याः । बलदेववासुदेव ॥ भर्तुतुल्यस्वरम् || ३ । १ । १६२ ॥ द्वन्द्वेऽनुपूर्वं प्राक् । अश्विनीभरणीकृत्तिकाः । हेमन्तशिशिर - वसन्ताः । तुल्यस्वरमिति किम् ? । आर्द्रामृगशिरसी । ग्रीष्मवसन्तौ ॥ त्यदादिः ॥ ३ । १ । १२० ।। एवैकः शिष्यते त्यदादिनान्येन च सहोक्तौ । स च चैत्रश्च तौ । त्यदादीनां मिथः सहोक्तौ स्पर्धे परमिति परमेव शिष्यते । स च यच यौ । अहं च स च त्वं च वयम् । बहुलाविकारात् कचित्पूर्वमपि । स च यश्व तौ । स्त्रीपुंनपुंसकानां सह वचने स्यात्परं लिङ्गमिति Page #144 -------------------------------------------------------------------------- ________________ (१३६) श्रीलमुहेसमभामाकरणम्. - wwwwwwwwwwwwwwww यथापरमेव लिनं भवति । सा च चैत्रश्च तौ। परलिङ्गो बद्रोऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैष न्याय्येति ते कुक्कुटमयूयौं ॥ पुष्यार्थाने पुनर्वसुः ॥ ३।१ । १२९ ।। सहोक्तौ यर्थः सन्नेकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । भ इति किम् ? । पुष्यपुनर्वसवो बालाः ॥ विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ॥३।१।१३०॥ एकार्थः स्यात् । सुखदुःखम् । सुखदुःखे। लाभालाभम् । लाभालाभौ । विरोधिनामिति किम् ? । कामक्रोधौ । अद्रव्याणामिति किम् ? । शीतोष्णे जले । स्वैरिति किम् ? । बुद्धिमुखदुःखानि । सर्वमिदं विकल्पानुक्रमणं नियमार्थम् । विरोधिनामेवाद्रव्याणामेव स्वैरेवेति च । तथा च प्रत्युदाहरणे इतरेतरयोग एष ॥ अश्ववडवपूर्वापराधरोत्तराः ।। ३ । १ । १३१ ॥ त्रयो द्वन्द्वा एकार्था वा स्युः स्वैश्वेत् । अश्ववडवम् । अश्ववडवौ। पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ पशुव्यञ्जनानाम् ॥ ३ । १ । १३२ ॥ स्वैर्द्वन्द्व एकार्थों वा। गोमहिषम् । गोमहिषौ । दधिघृतम्। दधिघृते ।। तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥३।१ । १३३ ॥ प्रत्येकं स्वैर्द्वन्द्व एकार्थों वा। प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः। कुशकाशम् । कुशकाशाः। तिलमाषम् । तिलमाषाः । ऋश्यैणम् । ऋश्यणाः । हंसचक्रवाकम् । हंसचक्रवाकाः॥ सेनाङ्गक्षुद्रजन्तूनाम् ॥३।१।१३४॥ बहर्थानां स्वैर्द्वन्द्व एकार्थों नित्यम् । अश्वरथम् । यूकालिक्षम् ॥ Page #145 -------------------------------------------------------------------------- ________________ . समासमकरण (१३७) फलस्य जातौ ॥३।१ । १३५ ॥ बर्थस्य स्वैर्द्वन्द्र एकार्थों नित्यम्। बदरामलकम् । जातो किम् ?। एतानि बदरामलकानि सन्ति ॥ .. अप्राणिपश्वादेः ॥ ३ । १ । १३६ ॥ द्रव्यवाचिनो जात्यर्थस्य स्वैर्द्वन्द्व एकार्थ: । आराशस्त्रि । जातावित्येव । सह्यविन्ध्यौ । प्राण्यादिवर्जनं किम् ?। ब्राह्मणक्षत्रियविट्शूद्राः २। गोमहिषौ २ । प्लक्षन्यग्रोधौ । २॥ अश्वरथौ २ । बदरामलके २ ॥ प्राणितूङ्गिाणाम् ॥ ३।१ । १३७ ॥ स्वैर्द्वन्द्व एकार्थः । कर्णनासिकम् । मार्दङ्गिकपाणविकम् । स्वैरित्येव । पाणिगृध्रौ ॥ चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥३।१ । १३८ ॥ कर्तृत्वेन सम्बन्धिनः स्वैर्द्वन्द्व एकार्थः । प्रत्यष्ठात् कठकालापम् । उदगात्कठकौथुमम् । अनुवाद इति किम् ? । उदगुः कठकालापाः। अमसिद्धं कथयति ॥ __ अक्लीबेऽध्वर्युक्रतोः॥३।१ । १३९ ॥ स्वैर्द्वन्द्व एकार्थः । अर्काश्वमेधम् । अक्लीब इति किम् ? । गवामयनादित्यानामयने । अध्वर्युग्रहणं किम् ?। इधुवज्रौ । क्रतोः किम् ?। दर्शपौर्णमासौ ॥ निकटपाठस्य ॥ ३ । १ । १४०॥ स्वैर्द्वन्द्व एकार्थः । पदकक्रमकम् ॥ नित्यवैरस्य ॥३।१।१४१ ।। स्वैर्द्वन्द एकार्थः। अहिनकुलम् । नित्यवरस्येति किम् ? । देवासु Page #146 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. ( १३८ ) राः । देवसुरम् ॥ नदीदेशपुरां विलिङ्गानाम् || ३ | १ | १४२ ॥ स्वैर्द्वन्द्व एकार्थः । गङ्गाशोणम् । कुरुकुरुक्षेत्रम् । मथुरापाटलिपुत्रम् । विलिङ्गानां किम् ? । गङ्गायमुने ॥ पात्र्यशूद्रस्य ॥ ३ । १ । १४३ ॥ स्वैर्द्वन्द्व एकार्थः । तक्षायस्कारम् । पात्र्येति किम् ? | जनङ्गमबुकसाः ॥ गवाश्वादिः ॥ ३ । १ । १४४ ॥ द्वन्द्व एकार्थः । गवाश्वम् । गवाविकम् ॥ न दधिपयआदिः ॥ ३ । १ । १४५ ॥ इन्द्र एकार्थः । दधिपयसी । सर्पिर्मधुनी ॥ सङ्ख्याने || ३ । १ । १४६ ॥ वर्त्तिपदार्थानां द्वन्द्व एकार्थों न । दश गोमहिषाः । बहवः पाणिपादाः ॥ वान्तिके ॥ ३ । १ । १४७ ॥ वर्त्तिपदार्थानां सङ्ख्यानस्य गम्ये द्वन्द्व एकार्थः । उपदर्श गोमहिषम् । उपदशा गोगहिषाः ॥ ऋक्सामर्ग्यजुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवा हर्दिवोर्वष्ठीवपदष्ठीवाक्षिभ्रुवदारगवम् ॥ ७ । ३ । ९७ ॥ एते द्वन्द्वा अदन्ता निपात्याः । ऋक्सामे । ऋग्यजुषम् । धेन्वनहम् । वामनसे । अहोरात्रः । रात्रिंदिवम् । नक्तंदिवम् । अहर्दिवम् । ऊर्बष्ठीवम् । पदष्ठीवम् । अक्षिभ्रुवम् । दारगवम् ॥ Page #147 -------------------------------------------------------------------------- ________________ समासप्रकरणम्.. ( १३९ ) चवर्गदहः समाहारे ॥ ७ । ३ । ९८ ॥ 1 द्वन्द्वादत्समासान्तः । वाक्तत्वचम् | सम्पद्विपदम् । वात्विषम् । छत्रोपानहम् । समाहार इति किम् । प्राट्टशरद्भ्याम् ॥ ॥ इति इन्द्रः ॥ ॥ अथैकशेषः ॥ भ्रातृपुत्राः स्वसृदुहितृभिः ॥ ३ । १ । १२१ ॥ सहोक्तौ शिष्यन्ते । बहुवचनं पर्यायार्थम् । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥ पिता मात्रा वा ॥ ३ । १ । १२२ ॥ सहोक्तावेकः शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥ श्वशुरः श्वश्रूभ्यां वा ।। ३ । १ । १२३ ।। सहोक्तावेकः शिष्यते ॥ श्वशुरौ । श्वश्रूश्वशुरौ ॥ वृद्धो यूना तन्मात्रभेदे ॥ ३ । १ । १२४ ॥ सोक्त शिष्यते । गायव गार्ग्यायणश्च गाग्यौं । वृद्ध इति किम् ? । गर्गगार्ग्यायणौ । यूनेति किम् ? । गार्ग्यगगौं । तन्मात्रभेद इति किम् ? | गार्ग्यवात्स्यायनौ || स्त्री पुंवच ॥ ३ । १ । १२५ ॥ वृद्धो यूना सहोतौ शिष्यते तन्मात्रभेदे । गार्गी च गार्ग्यायणश्च गाग्यौं । गार्गी च गार्ग्यायणौ गर्गाः । तान् गर्गान् ॥ पुरुषः स्त्रिया ॥ ३ । १ । १२६ ॥ सहोक्तावेकः शिष्यते तन्मात्रभेदे । पुरुषशब्दः प्राणिनि पुंसि Page #148 -------------------------------------------------------------------------- ________________ (१४०) श्रीलघुहेमममाव्याकरणम् - wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwra रूढः । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ । पुरुषः किम् ? । तीरं नदनदीपतेः । तन्मात्रभेद इत्येव । स्त्रीपुंसौ ।। ग्राम्याशिशुद्विशफसड़े स्त्री प्रायः ॥३।१।१२७॥ स्त्रीपुरुषसहोक्तौ शिष्यते तन्मात्रभेदे । गावश्च स्त्रियो गावश्च नरा इमा गावः । ग्राम्येति किम् ? । रुरवश्वेमे रुरवश्वेमा इमे रुरवः । अशिविति किम् ? । बर्कयश्च बर्कराश्च बर्कराः। द्विशफेति किम् ? । ग. दभाश्च गर्दभ्यन गर्दभाः । सङ्के किम् ? गौश्चायं गौश्चेयमिमौ गावौ प्रायः किम् ? । छाग्यश्च छागाश्च छागाः ॥ क्लीवमन्यनैकं च वा ॥३।१ । १२८ । सहोक्तावेकं शिष्यते तन्मात्रभेदे शिष्यमाणम् । शुक्लश्च शुक्लं च शुक्लं शुक्ले वा । शुक्लश्च शुक्लश्च शुक्ला च शुक्लं शुक्लानि वा। अन्येनेति किम् ? । शुक्लं च शुक्लं च शुक्ले । तन्मात्रभेद इत्येव । हिमहिमान्यौ । ॥ इत्येकशेषः॥ ॥ अथ समासान्ताः ॥. समासान्तः ॥ ७।३। ६९ ॥ विधास्यमानः प्रत्ययः । अधिकारोऽयम् ॥ न किमः क्षेपे ॥ ७ । ३ । ७० ॥ परं यहगादि तदन्तात् समासात् समासान्तः। किन्धः। किंस खा । क्षेप इति किम् ? । केषां राजा किंराजः ॥ पूजास्वत्तेः प्राक्टात् ॥ ७।३ । ७२ ॥ परं यहगादि तदन्तात् समासान्तो न । सुधूः । अतिधः । पू Page #149 -------------------------------------------------------------------------- ________________ (१४१) ..vvvvvvvvvvvvvvvvvvvvvvv ~ ~ VvvvvvvvvvvvvvvvvvvvvN जेति किम् ? । अतिराजोरिः । प्राक्टादिति किम् । स्वमगुलं काष्ठम् ॥ ऋक्यूःपथ्यपोऽत् ॥ ७।३। ७६ ॥ समासादत्समासान्तः । अर्धः । त्रिपुरम् । जलपथः । बह्वपम् ॥ धुरोऽनक्षस्य ॥ ७।३ । ७७ ॥ समासादत्समासान्तः । राजधुरा । अनक्षस्येति किम् ? । अक्षधूः ॥ सङ्ख्यापाण्डूदक्कृष्णाद् भूमेः॥ ७ । ३ । ७८ ॥ समासादत्समासान्तः। द्विभूमम् । पाण्डुभूमम् । उदग्भूमम् । कृप्णभूमम् ।। उपसर्गादध्वनः ॥ ७।३। ७९ ॥ अत्समासान्तः ॥ प्राध्वो रथः ॥ समवान्धात्तमसः ॥ ७।३।८०॥ . समासान्तोऽत् । सन्तमसम् । अवतमसम् । अन्धतमसम् ॥ तप्तान्ववाद्रहसः ॥ ७।३। ८१ ॥ अत्समासान्तः ।। सप्तरहसम् । अनुरहसम् । अवरहसम् ॥ प्रत्यन्ववात्सामलोम्नः ॥ ७ । ३। ८२ ॥ अत्समासान्तः।। प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमः । अनुलोमः । अवलोमः ।। ब्रह्महस्तिराजपल्यावर्चसः॥ ७।३। ८३ ॥ समासान्तोऽत् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । राजवर्चसम् । । पल्यवर्चसम् ॥ प्रतेरुरसः सप्तम्याः ॥ ७।३। ८४ ।। Page #150 -------------------------------------------------------------------------- ________________ ( १४२ ) श्रोलघुमभाव्याकरण. समासान्तोऽत् । प्रत्युरसम् । सप्तम्या इति किम् ? | प्रत्युरः ॥ अक्ष्णोऽप्राण्यङ्गे ॥ ७ । ३ । ८५ ॥ समासान्तोऽत् । लवणाक्षम् । अप्राण्यङ्गे इति किम् ? । अजाक्षी ॥ सङ्कटाभ्याम् ॥ ७ । ३ । ८६ ॥ अक्ष्णः समासान्तोऽत् । समक्षम | कटाक्षः ॥ ॥ इति समासान्ताः ॥ न नाम्येकस्वरात् खित्युत्तरपदेऽमः ॥ ३ । २ । ९ ॥ लुप् । स्त्रियंमन्यः । नावंमन्यः । नामीति किम् ? | क्ष्मंमन्यः । एकस्वरादिति किम् ? | वर्धुमन्यः । खितीति किम् ? | स्त्रीमानी ॥ असत्त्वे ङसेः ॥ ३ । २ । १० ।। उचरपदे न लुप् । स्तोकान्मुक्तः । असत्वे इति किम १ । स्तोकभयम् । उत्तरपद इत्येव । निःस्तोकः ॥ ब्राह्मणाच्छंसी ॥ ३ । २ । ११ ॥ अत्र ङसेलुबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥ ओजोऽञ्जः सहोम्भस्तमस्तपसष्टः ॥ ३ । २ । १२ ॥ उत्तरपदे परे न लुप् । ओजसाकृतम् । अञ्जसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । ट इति किम् ? । ओजोभावः ॥ पुञ्जनुषोऽनुजान्धे ॥ ३ । २ । १३ ॥ टो न लुर् । पुंसानुजः । जनुषान्धः । ट इत्येव । पुमनुजा ॥ आत्मनः पूरणे || ३ । २ । १४ ॥ Page #151 -------------------------------------------------------------------------- ________________ . समांसाकरणम. (१४३) उत्तरपदे टो न लुप् । आत्मनाद्वितीयः । आत्मनाषष्ठः ॥ मनसश्चाज्ञायिनि ॥३।२ । १५ ॥ उत्तरपदे आत्मनष्टो न लुप् ॥ मनसाऽऽज्ञायी । आत्मनाऽऽज्ञायी॥ ___ नानि ॥ १।२ । १६ ॥ उत्तरपदे मनसष्टो न लुप्। मनसादेवी । नानि किम् ? । मनोदत्ता कन्या ॥ परात्मभ्यां कैः ॥३।२।१७॥ उत्तरपदे नाम्नि न लुप्॥ परस्मैपदम्। आत्मनेपदम् । नान्नि किम् ?। परहितम् ॥ अव्यञ्जनात् सप्तम्या बहुलम् ॥ ३।२ । १८॥ उत्तरपद नाम्नि न लुप । अरण्येतिलकाः। युधिष्ठिरः । बहुलवचनात् कचिद्विकल्पः । खचिसारः । त्ववसारः। कचिद्भवति । जलकुक्कुटः । अयअनादिति किम् ? । भूमिपाशः। नाम्नीत्येव । तीर्थकाकः ॥ प्राकारस्य व्यञ्जने ॥३।२। १९ ॥ नाम्नि अध्यानात् सप्तम्या उत्तरपदे न लुप् । मुकुटेकार्षापणः । समिधिमाषकः । प्रागिति किम् ? । यूथपशुः । कार इति किम् ? । अभ्यहितपशुः । व्याने किम् ? । अविकटोरणः। नियमार्थोऽयं योगः । त्रिविधश्चात्र नियमः । प्राचामेव । कारस्यैव नानि । व्यअनादावेवेति ॥ तत्पुरुषे कृति ॥ ३ । २ । २० ॥ अद्यानात् सप्तम्या उत्तरपदे न लुप्। स्तम्बेरमः। भस्मनिहुतम् । तत्पुरुषे किम् ? | धन्वकारकः । अध्यअनादित्येव । इरुचरः॥ Page #152 -------------------------------------------------------------------------- ________________ (१४४) श्रीलधुममध्यव्याकरणम्.. - मध्यान्ताद् गुरौ ।। ३ । २॥ २१॥ सप्तम्या न लुप् । मध्येगुरुः । अन्तेगुरुः ॥ अमूर्धमस्तकात् स्वाङ्गादकामे ॥३।२ । २२॥ अयञ्जनात् सप्तम्या उत्तरपदे न लुप् । कण्ठेकाल: । अमूर्धमस्तकादिति किम् ? । मूर्धशिखः । मस्तकशिखः ॥ बन्धे घनि नवा ॥३॥ २॥ २३ ॥ अयानात् सप्तम्या न लुप् । हस्तेबन्धः । हस्तबन्ध : । चक्रेबन्धः । चक्रबन्धः । घनीति किम् ? । अजन्ते, हस्तबन्धः ।। कालात्तनतरतमकाले ॥ ३ ॥ २ ॥ २४ ॥ अयानान्तात् सप्तम्या वा न लुप् । पूर्वाहेतनः २। पूर्वाद्धेतराम् । पूर्वाह्नतरे । पूर्वाह्नेतमाम् । पूर्वाह्नतमे । पूर्वाह्नकाले २। कालादिति किम् ? । शुक्लतरे । शुक्लतमे ॥ शयवासिवासेष्वकालात् ॥ ३।२ । २५॥ अद्यानात् सप्तम्या लुप् वा न। बिलेशयः । विलशयः । वनेवासी । वनवासी । ग्रामेवासः । ग्रामवासः ॥ वर्षक्षरवराप्सरःशरोरोमनसो जे ॥३२॥ २६ ॥ सप्तम्या उत्तरपदे वा नलुप् । वर्षेजः। वर्षजः। क्षरेजः । क्षरजः। वरेजः । वरजः । अप्सुजम् । अन्जम् । सरसिजम् । सरोजम् । शरेजम् । शरजम् । उरसिजः । उरोजः । मनसिजः । मनोजः ॥ द्युप्रावृड्वर्षाशरत्कालात् ॥ ३।२। २७ ॥ सप्तम्या जे उत्तरपदे न लुप्। दिविजः । प्राषिजः। वर्षामुजः। शरदिजः । कालेजः॥ अपो ययोनिमतिचरे ॥३।२। २८ ॥ Page #153 -------------------------------------------------------------------------- ________________ ( १४५ ) सप्तम्याः न लुपः । अप्सवः । अप्सुयोनिः । अप्सुमतिः । 1 # अप्सुचरः ।। मासमम नेसिद्धस्थे ॥ ३ ॥ २ ॥ २९ ॥ सप्तम्या अलुप् । स्थण्डिलवर्ती । सांकाश्वसिद्धः । समस्थः ॥ षष्ठयाः क्षेपे ॥ ३ । २ः ॥ ३० ॥ गम्ये उत्तरपदे न लुप् । चौरस्यकुलभूः ॥ पुत्रे वा ।। ३ । २ । ३१ ॥ उत्तरपदे क्षेपे षष्ठ्या न लुप् । दास्याःपुत्रः । दासीपुत्रः ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ।। ३ । २ । ३२ ॥ परस्याः षष्ट्या यथासंख्यं लुन । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः || अदसोऽकञायनणोः ॥ ३ । २ । ३३ ॥ अदसः परस्याः षष्ठ्या अकविषये उत्तरपदे आयनणि च परे न लुप् । आमुष्यपुत्रिका । आम्मुष्यायणः ।। देवानांप्रियः ।। ३ । २ । ३४ ॥ षष्ठ्या लवभावो निपात्यते । देवानांप्रियः ॥ शेपपुच्छलाङ्गूलेषु नाम्नि शुनः ॥ ३ । २ । ३५ ॥ परस्याः षष्ठ्या उत्तरपदेषु न लुप् । शुनःशेषः । शुनः पुच्छः । शुनोलाङ्गुलः ॥ वाचस्पतिवास्तोष्वतिदिवस्पतिदिवोदासम् ॥३२॥३६॥ षष्ठ्यपि निपात्यते नाम्नि । वाचस्पतिः । वास्तोष्पतिः । दिवस्पतिः । दिवोदासः ॥ ऋतां विथोयोनिसम्बन्धे ॥ ३ । २ । ३७ ॥ Page #154 -------------------------------------------------------------------------- ________________ ( १४६ ) श्रीलघुहेमभाव्याकरणम्. सति न सम्बन्धिन्याः षष्ठ्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे न लुप् ।। होतुः पुत्रः । होतुरन्तेवासी । पितुः पुत्रः । पितुरन्तेवासी । ऋतामिति किम् ? । आचार्यपुत्रः । विद्यायोनिसम्बन्धे इति किम् ? । भर्तृगृहम् ॥ स्वसृपत्योर्वा ॥ ३ । २ । ३८ ॥ विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां षष्ट्या योनिसम्बन्धनिमित्तयोरुत्तरपदयोर्लुब् न ॥ होतुःस्वसा । होतृस्वसा । स्वसुः पतिः । स्वसृपतिः। विद्यायोनिसम्बन्ध इत्येव । भर्तृस्वसा । होतृपतिः ॥ मातृपितुः स्वसुः ॥ २ । ३ । १८ ।। सस्य समासे षः ॥ मातृष्वसा । पितृष्वसा ॥ अलुपि वा ॥ २ । ३ । १९ ॥ मातृपितु: स्वसुः सस्य समासे षः ॥ मातुः ष्वसा । मातुःस्वसा । पितुःष्वसा । पितुःस्वसा ॥ इत्यलुक्समासः ॥ ॥ अथ समासाश्रयविधयः ॥ आ द्वन्द्वे ।। ३ । २ । ३९ ॥ विद्यायोनिसम्बन्धे निमित्ते सति प्रवर्त्तमानानामृतामुत्तरपदे पूर्वपदस्य || होतापोतारौ । मातापितरौ । ऋतामित्येव । गुरुशिष्यौं । विद्यायोनिसम्बन्ध इत्येव । कर्तृकारयितारौ ॥ पुत्रे ॥ ३ । २ । ४० ॥ उत्तरपदे विद्यायोनिसम्बन्धे निमित्ते सति ऋतामाः । मातापुत्रौ । sharyat | वेदसहश्रुताऽवायुदेवतानाम् ॥ ३ । २ । ४१ ।। Page #155 -------------------------------------------------------------------------- ________________ . समासप्रकरणम्. (१४७) AmernamAARAMAN wwe...~~- ~ ~ - ~ इन्द्रे उत्तरपदे पूर्वपदस्यात् ॥ इन्द्रासोमौ । वेदेति किम् ? । शिववैश्रवणौ । सहेति किम् ?। विष्णुशक्रौ । श्रुतेति किम् ? । चन्द्रसूयौं । वायुवर्जन किम् ? । अग्निवायू । वाय्वनी। देवतानामिति किम् ? । यूपचषालौ ॥ ई. षोमवरुणेऽग्नेः ॥३।२। ४२॥ वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे उत्तरपदे ॥ षोमेतिनिर्देशात् ईसन्नियोगे पत्वं च निपात्यते । अग्नीषोमौ । अग्नीवरुणौ ॥ इवृद्धिमत्यविष्णौ ॥ ३ । २। ४३ ॥ उत्तरपदे देवताद्वन्द्वेऽग्नेः । आग्निवारुणीमनड्वाहीमालभेत । - डिमतीति किम् ? । अनीवरुणौ ॥ दिवो द्यावा ॥३।२।४४ ॥ देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी ॥ दिवदिवः पृथिव्यां वा ॥३।२। ४५॥ दिवो देवताद्वन्द्व उत्तरपदे । दिवस्पृथिव्यौ । दिवः पृथिव्यौ। द्यावापृथिव्यौ ॥ उषासोषसः ॥३।२। ४६ ॥ देवताद्वन्द्वे उत्तदपदे । उषासासूर्यम् ॥ मातरपितरं वा ॥३।२।४७॥ द्वन्द्वे मातृपितृशब्दयोः पूर्वोत्तरपदयोकारस्यार इति ।.पात्यते । मातरपितराभ्याम् । मातापितृभ्याम् ॥ वर्चस्कादिष्ववस्करादयः॥३।२। ४८॥ कृतशषसाधुत्तरपदाः साधवः । अवस्करोऽनमलम् । अवकरीऽन्यः । गोष्पदम् । गोपदम् । हरिश्चन्द्र ऋषिः। हरिचन्द्रोन्यः ॥ . Page #156 -------------------------------------------------------------------------- ________________ श्रीलघुभाम्याकरणम्. ऋदुर्दित्तरतमरूपकल्पनुववेलड्गोत्रमतहते वा ( १४८ ) हस्वश्च ।। ३ । २ । ६३ ॥ परतः स्त्री स्त्र्येकार्थे उत्तरपदे पुंवत् । पचन्तितरा । पचत्तरा । पचन्तीतरा । एवं तमादिषु । श्रुषादयः कुत्साशब्दाः ॥ ङयः ।। ३ । २ । ६४ ॥ परतः स्त्रियास्वरादिषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु ह्रस्वः । गौरितरा । एवं तमादिषु ॥ भोगवहौस्मितोर्नानि ॥ ३ । २ । ६५ ॥ 1 ङीप्रत्ययस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेष्वेकार्थेषु इस्वः ॥ भोगवतितरा । गौरिमतितमा । भोगवतिरूपा । गौरिमतिकल्पा । भोगवति ब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरि - मतिमता । भोगवतिहता । नाम्नीति किम् ? । भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ नवैकस्वराणाम् ॥ ३ । २ । ६६ ॥ उधन्तानां तरादिषु ब्रुवादिषूत्तरपदेषु च स्त्र्येकार्थेषु द्रषः ॥ खितरा । स्त्रीतरा । एकस्वराणामिति किम् ? । कुटीतरा ॥ ऊङः ।। ३ । २ । ६७ ॥ तरादिषु ब्रुचादिषूत्तरपदेषु च स्त्र्येकार्थेषु ह्रस्वः । ब्रह्मबन्धुतरा । ब्रह्मबन्धूवरा ॥ हविष्यष्टनः कपाले ॥ ३ । २ । ७३ ॥ उत्तरपदे दीर्घः ॥ अष्टाकपालं इविः । इविषीति किम् ? अ टक्पालय । कपाल इति किम् ? | अष्टपात्रं हविः ॥ गषि युक्ते ॥ ३ । २ । ७४ ॥ Page #157 -------------------------------------------------------------------------- ________________ wwwm -woundadipediuindiaudiodata-MHAMIRPr अष्टन उत्तरपदे दीर्घः ॥ अष्टागवं शकटम् । युक्त इति किम् । अष्टगवम् ॥ ___ नाम्नि ॥३।२। ७५ ॥ अष्टन उत्तरपदे दीर्घः ॥ अष्टापदः कैलासः । नाम्नीति किम् । अष्टदण्डः ॥ कोटरमिश्रकसिधकपुरगसारिकस्य वणे ॥३३७६|| उत्तरपदे दी? नानि ॥ कोटरावणम् । एवं मिश्रकादीनाम् ।। अञ्जनादीनां गिरौ ।। ३ । २। ७७ ॥ उत्तरपदे दीर्वो नानि ।। अअनागिरिः । कुक्कुटागिरिः ॥ ऋषौ विश्वस्य मित्रे ॥ ३ । २ । ७९ ॥.. उत्तरपदे नानि दीर्घः ॥ विश्वामित्रो नाम ऋषिः ॥ नरे ॥ ३ । २ । ८०॥ विश्वशब्दस्य उत्तरपदे नाम्नि दीर्घः ॥ विश्वानरो नाम कश्चित् ॥ चितेः कचि ॥३।२। ८३ ॥ दीर्घः ॥ एकचितीकः ॥ स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसुवस्वस्तिकस्य कर्णे ॥ ३ । २ । ८४ ॥ उत्तरपदे दीघः ।। दात्राकर्णः पशुः । स्वामिचिहस्येति किम् ?। लम्बकगैः । विष्टादिवर्जनं किम् ? । विष्टकर्णः ॥ गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनो को ॥३।२। ८५ ॥-- - - उत्तरपदे दीर्घः ॥ उपानत् । नीत् । पारट् । श्रावित् । नी Page #158 -------------------------------------------------------------------------- ________________ ( १५० ) श्रीलघुमनभाव्याकरणम्. रुक् । ऋतीषट् । तुरासद् । तुराषाट् इति तुच्छान्दसम् । परीतत् । अत्र किग्रहणादन्यत्र धातुग्रहणे तदादिविधिः, तेनायस्कृतम् ॥ घञ्युपसर्गस्य बहुलम् ॥ ३ । २ । ८६ ॥ उत्तरपदे दीर्घः ॥ नीलेदः । कचिन्न । निषादः । क्वचिद्विकल्पः । प्रतीवेशः । प्रतिवेशः । प्रतीपादः २ । क्वचिद्विषयभेदेन । प्रासादो गृहम् । प्रसादोऽन्यः ॥ नामिनः काशे ॥ ३ | २ | ८७ ॥ उपसर्गस्याजन्ते उत्तरपदे दीर्घः ॥ नीकाशः ॥ दस्ति ॥ ३ । २ । ८८ ॥ नाम्यन्तस्योपसर्गस्य दीर्घः ॥ नीत्तम । त्तम । द इति किम् ? | वितीर्णम् । वीति किम् ? | मुदत्तम् ॥ अपील्वादेवहे ॥ ३ । २ । ८९ ॥ नाम्यन्तस्य उत्तरपदे दीर्घः ॥ ऋषीवहम् । धान्ते तु ऋषीवहः । अपील्वादेरिति किम् ? | पीलुवहम् ॥ शुनः ॥ ३ । २ । ९० ।। उत्तरपदे दीर्घः । श्वादन्तः ॥ एकादश षोडश षोडन् षोढा षड्ढा || ३ |२| ९१ ॥ एते निपात्यन्ते ॥ द्विःयष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीतिबहुव्रीहौ ।। ३ । २ । ९२ ॥ सङ्ख्यायामुत्तरपदे ॥ द्वादश । त्रयोविंशतिः । अष्टात्रिंशत् । अनशीतीत्यादि किम् ? । द्व्यशीतिः । द्वित्राः । प्राकूशतादिति किम् ? | द्विशतम् ॥ Page #159 -------------------------------------------------------------------------- ________________ समासप्रकर ( १५१ ) चत्वारिंशदादौ वा ॥ ३ । २ । ९३ ॥ द्वित्र्यष्टानां प्राक्शतादुत्तरपदे द्वात्रयोऽष्टा आदेशा वाऽनशीतिबहुव्रीहौ ॥ द्वाचत्वारिंशत् । द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् । त्रिचत्वारिंशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् ॥ हृदयस्य हृल्लासलेखाप्ये ॥ ३ । २ । ९४ ॥ हल्लासः । हृल्लेखः । हार्दम् । हृद्यः ॥ पद: पादस्याज्यातिगोपहते ॥ ३ । २ । ९५ ॥ पदाजिः । पदातिः । अत एव निर्देशादजेवीं न । पदगः । पदोपहतः ॥ हिमहतिकाषिये पद् ॥ ३ । २ । ९६ ॥ हिमादिषूत्तरपदेषु पादसम्बन्धिनि ये च पादस्य ।। पंडिमम् । पद्धतिः । पत्काषी । पद्याः शर्कराः ॥ ऋचः श्शसि ॥ ३ । २ । ९७ ॥ पादस्य पत् ।। गायत्रीं पच्छः शंसति । ऋच इति किम् ? | पादशः श्लोकं वक्ति । द्विःशकारपाठात् ऋचः पादान् पश्येत्यत्र न ॥ शब्दनिष्कघोषमिश्रे वा ॥ ३ । २ । ९८ ॥ पादस्य पत् ।। पच्छब्दः । पादशब्दः । पनिष्कः । पादनिकः । पद्धोषः । पादघोषः । पन्मिश्रः । पादमिश्रः ॥ नस् नासिकायास्तःक्षुद्रे ॥ ३ । २ । ९९ ॥ नस्तः । नःक्षुद्रः ॥ उदकस्योदः प्रेषंधिवासवाहने ॥ ३ । २ । १०४ ॥ उदपेषं पिनष्टि । उदभिर्घटः । उदवासः । उदवाहनः ॥ Page #160 -------------------------------------------------------------------------- ________________ ( १५२) श्रीलपुनमसाल्यामरणम्.. - ~ ~ ~ ~ ~ ~ ~ ~ . . वैकठ्यजने पूर्ये ॥ ३।२।१०५ ॥.. उत्तरपदे उदकस्योदः ॥ उदकुम्भः । उदककुम्भः । व्यअन इति किम् ? । उदकामत्रम् । एकेति किम् ? । उदफस्थालम् । पूर्य इति किम् ? । उदकदेशः ।। मन्थोदनसक्तुबिन्दुवज्रभारहारबीवधगाहे वा ॥३।२।१०६ ॥ उदमन्यः । उदकमाथः । इत्यादि । नाम्न्युत्तरपदस्य च ॥३।२ । १०७॥ उदफस्य पूर्वपदस्योदः । उदमेघः । उदधिः । लवणोदः । कालोदः ॥ ते लुग्वा ॥ ३ । २ । १०८ ॥ पूर्वोत्तरपदे नानि ॥ सत्यभामा । सत्याभामा । द्वयन्तरनवर्णोपसर्गादप ईप् ॥ ३ । २ । १०९ ॥ द्वीपम् । अन्तरीपम् । नीपम् । समीपम् । उपसर्गादिति किम् ? । स्वापः । अनवणेति किम् ? । प्रापम् ॥ अनोर्देश ऊप ॥ ३ । २। ११० ॥ अपः । अन्पो देशः । देश इति किम् ? । अन्वीपं वनम् ॥ खित्यनव्ययारुषो मोऽन्तो हस्वश्च ।।३।२।१११ ॥ स्वरस्योत्तरपदे ॥ हंमन्यः । कालिंमन्या। अरंतुदः। खितीति किम् ? । ज्ञमानी । अनव्ययेति किम् ? । दोषामन्यमहः ॥ सत्यागदास्तो: कारे ॥३।२। ११२ ॥ मोन्तः ।। सत्यकार:। अगदंकार। अस्तुंकारः ॥ लोकम्पृणमध्यन्दिनानभ्याशमित्यम्.॥३॥२॥११३॥ Page #161 -------------------------------------------------------------------------- ________________ समास (१५३.), www एते कृतपूर्वपदमान्ता निपात्यन्ते ॥ ____ भ्राष्ट्राग्नेरिन्धे ॥ ३ । २ । ११४ ॥ मोऽन्तः ॥ भ्रामिन्धः । अग्निमिन्धः ॥ अगिलागिलगिलगिलयोः ॥३।२।११५॥ मोन्तः॥ तिमिङ्गिलः। तिमिङ्गिलगिलः।अगिलादिति किम् ?। तिमिङ्गिलगिलः ॥ भद्रोष्णात् करणे ॥३।२। ११६ ॥ मोन्तः । भद्रकरणम् । उष्णंकरणम् ॥ नवाऽखित्कृदन्ते रात्रेः ॥३।२।११७ ॥ मोऽन्तः ॥ रात्रिचरः । रात्रिचरः। खिद्वर्जन किम् ? । रात्रिम्मन्यमहः। कृदन्तेति किम् ? । रात्रिसुखम् । अन्तेति किम् ? । रात्रयिता ॥ धेनोभव्यायाम् ॥ ३ । २ । ११८ ॥ मोन्तो वा ॥ धेनुंभव्या । धेनुभव्या ॥ अषष्ठीतृतीयादन्याहोऽर्थे ॥ ३ । २ । ११९ ॥ ___ वा ॥ अन्यदर्थः । अन्यार्थः । षष्ठ्यादिवर्जनं किम् ? । अन्यस्य अन्येन वा अर्थः अन्यार्थः॥ आशीराशास्थितास्थोत्सुकोतिरागे ॥३।२ । १२०॥ अषष्ठीतृतीयादन्यादः ॥ अन्यदाशीः। अन्यदाशा। अन्यदास्थितः । कन्यदास्था । अन्यदुत्सुकः। अन्यदृतिः। अन्यद्रागः । अषष्ठीतृतीयादित्येव । अन्यस्यान्येन वाऽऽशीरन्याशीः॥ ईयकारके ॥३।२। १२१ ॥ Page #162 -------------------------------------------------------------------------- ________________ (१५४) श्रीलघुहेममभाव्याकरणम्. अन्याद् दोन्तः ॥ अन्यदीयः । अन्यत्कारकः॥ नञत् ॥ ३ । २ । ३२५॥ उत्तरपदे ॥ अचौरः । उत्तरपदे किम् ? । न भुङ्क्ते । त्यादौ क्षेपे ॥३।२। १२६ ।। पदे नबत् ।। अपचसि त्वं जाल्म । क्षेपे किम् ? । न पचति चैत्रः ॥ नगोऽप्राणिनि वा ॥३।२ । १२७ ॥ नगः, अगः, गिरिः । अपाणिनि किम् ? । अगोऽयं शीतेन ॥ नखादयः॥३।२ । १२८ ॥ नखः । नभ्राट् ॥ अन् स्वरे ॥ ३।२ । १२९ ॥ नत्र उत्तरपदे ॥ अनन्तो जिनः ।। कोः कत्तत्पुरुषे ॥३।२ । १३० ॥ स्वरे ॥ कदश्वः । तत्पुरुषे किम् ? । कूष्ट्रो देशः। स्वर इत्येव । कुब्राह्मणः॥ रथवदे ॥३।२ । १३१ ॥ कोः कत् ॥ कद्रथः । कछदः ॥ तृणे जातौ ॥३।२ । १३२ ॥ कोः कत् ।। कत्तृणा रोहिषाख्या तृणजातिः ।जाताविति किम् ?। कत्तृणानि ॥ तृणे जातौ ॥ ३।२ । १३३ ॥ कोः किमो वा ॥ कत्रयः ॥ काक्षपथोः ॥३।२। १३४ ॥ Page #163 -------------------------------------------------------------------------- ________________ समासप्रकरणम्.. (१५५) RANAMAn/NAVYAAMANANAANANNY काक्षः । कापथम् ॥ पुरुषे वा ॥३।२। १३५॥ कोः काः ॥ कापुरुषः । कुपुरुषः ॥ __ अल्पे ॥ ३ । २ । १३६ ॥ कोरुत्तरपदे काः ॥ कामधुरम् । काम्लम् ॥ काकवौ वोष्णे ।। ३।२। १३७ ॥ कोः ॥ कोष्णम् । कवोष्णम् । बहुव्रीहौ तु कूष्णो देशः ॥ कृत्येऽवश्यमो लुक् ॥ ३।२। १३८ ॥ अवश्यकार्यम् ॥ कृत्य इति किम् ? । अवश्यंलावकः ॥ समस्ततहिते वा ॥३।२ । १३९ ॥ लुर ॥ सततम् । सन्ततम् । सहितम् । संहितम् ॥ तुमश्च मनःकामे ॥३।२ । १४० ॥ समो लुक् ॥ भोक्तुमनाः । गन्तुकामः । समनाः । सकामः ॥ मांसस्यानड्पनि पचि नवा ॥ ३ । २ । १४१ ॥ लुक् ॥ मांस्पचनम् । मांसपचनम् । मांस्पाकः । मांसपाकः ।। दिक्शब्दात् तीरस्य तारः ॥ ३ । २ । १४२ ॥ वा ॥ दक्षिणतारम् । दक्षिणतीरम् ॥ सहस्य सोऽन्यार्थे ॥३।२३ १४३ ॥ उत्तरपदे वा॥ पुत्रेण सह सपुत्रः। सहपुत्रः। अन्याथे किम् ? । सहजः ॥ नाम्नि ॥३।२ । १४४ ॥ अन्यार्थे उत्तरपदे सहस्य सः॥ साश्वत्थं वनम् । अन्यार्थ Page #164 -------------------------------------------------------------------------- ________________ (१५६ ) इत्येव । सहदेवः || श्रीलघुहेमप्रभाव्याकरणम्. अदृश्याधिके ।। ३ । २ । १४५ ॥ उत्तरपदेऽन्यार्थे सहस्य सः ॥ साग्निः कपोतः । सद्रोणा खारी ॥ ग्रन्थान्ते ॥ ३ । २ । १४७ ॥ उत्तरपदेऽव्ययीभावे सहस्य सः । सकलं ज्योतिषमधीते ॥ नाशिष्यगोवत्सहले ॥ २ । २ । १४८ ॥ उत्तरपदे सहस्य सः ॥ स्वस्ति गुखे सहशिष्याय । आशिषिकिम् ? । सपुत्रः । गवादिवर्जनं किम् ? । स्वस्ति तुभ्यं सगवे २ । सब त्साय २ । सहलाय २ ॥ समानस्य धर्मादिषु || ३ । २ । १४९ ॥ उत्तरपदेषु सः ॥ सधर्मा | सनामा। बहुवचनादाकृतिगणोऽयम् ॥ सब्रह्मचारी ॥ ३ । २ । १५० ॥ निपात्यते ॥ दृग्दृशदृक्षे ॥ ३ । २ । १५१ ॥ उत्तरपदे समानस्य सः ॥ सदृक् । सदृशः । सदृक्षः ॥ अन्यत्यदादेराः ॥ ३ । २ । १५२ ॥ दृग्दृशदृक्षेषूत्तरपदेषु || अन्यादृग् । अन्यादृशः । अन्यादृक्षः | त्यादृक् । त्यादृशः | त्यादृक्षः ॥ इदं किमी की ॥ ३ । २ । १५३ ॥ ega || Fe | कीदृक् ॥ पृषोदरादयः ॥ ३ । २ । १५५ ।। निपात्यन्ते ।। पृषोदरम् । बलाहकः । शकन्धुः । कर्कन्धुः । Page #165 -------------------------------------------------------------------------- ________________ 'समासमकरणम्. कुलटा इत्यादि । बहुवचनमा कृतिगणार्थम् ॥ वावाप्यो स्तनिक्रोधाग्नहोवपी ॥ ३ । २ । १५६ ॥ यथासख्यम् । वर्तसः । अवतंसः । वक्रयः । अवक्रयः । पिधानम् । अपिधानम् । पिनडम् । अपिनडम् । धातुनियां नेच्छन्त्येके । पृषोदरादिप्रमञ्च एषः । तेन शिष्टप्रयोगोऽनुसरणीयः ॥ समासेऽग्नेः स्तुतः ॥ २ । ३ । १६ ॥ सस्य षः ॥ अग्निष्टुत् ॥ ज्योतिरायुर्भ्यां च स्तोमस्य ॥ २ । ३ । १७ ॥ अनेः परस्य सत्य षः समासे ॥ ज्योतिष्टोमः । आयु ष्टोमः । अग्निष्टोमः || निनद्याः स्नातेः कौशले ॥ २ । ३ । २० ॥ समासे सस्य षः ॥ निष्णः । निष्णातः । नदीष्णः । नदीष्णातः । कौशले किम् ? | निस्नातः । नदीस्तः ॥ प्रतेः स्नातस्य सूत्रे ॥ २ । ३ । २१ ॥ सस्य षः समासे ॥ प्रतिष्णातं सूत्रम् ॥ ( १५७) स्नानस्य नानि ॥ २ । ३ । २२ ॥ प्रतेः सस्य षः समासे सूत्रे || प्रतिष्णानं सूत्रम् । नाम्नि किम् ? | प्रतिस्नानमन्यत् ॥ वेः सस्य षः समासे नानि ॥ विष्टरो वृक्षः ॥ ः स्रः ॥ २ । ३ । २३ ॥ अभिनिष्टानः ।। २ । ३ | २४ ॥ निपात्यते नान || 'अभिनिष्टानो वर्गः ॥ Page #166 -------------------------------------------------------------------------- ________________ www vvvwwwnoarvvvvvvvv ( १५८) श्रीलघुहेमप्रभाव्याकरणम्, गवियुधेः स्थिरस्य ॥ २।३ । २५ ॥ सस्य षः समासे नाम्नि ॥ गविष्ठिरः ! युधिष्ठिरः ॥ एत्यकः ॥ २।३।२६ ॥ . नाम्यन्तस्थाकवर्गा सस्य षः समासे नाम्नि ॥ हरिषेणः । अकः किम् ? । विष्वक्सेनः । भादितो वा ॥ २।३ । २७ ॥ सस्य षः समासे नाम्नि एकारे ॥रोहिणिषेणः । रोहिणिसेनः । इतः किम् ? । पुनर्वसुषेणः॥ विकुशमिपरेः स्थलस्य ॥२।३।२८॥ सस्य षः समासे ॥ विष्ठलम् ? कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ।। कपेगोत्रे ॥ २।३। २९ ॥ स्थलस्य सस्य समासे षः ॥ कपिष्ठलो नाम गोत्रस्य प्रवर्तयिता ।। गोऽम्बाऽऽम्बसव्यापहित्रिभूम्यग्निशेकुशकुक्कङ्गुमञ्जिपुञ्जिबर्हिःपरमेदिवेः स्थस्य ॥ २।३ । ३०॥ सस्य षः समासे ॥ गोष्ठम् । अम्बाष्ठः । ड्यापो बहुलं नानीति इस्वत्वे अम्बष्टः। श्लिष्टनिर्देशादुभाभ्यामपि । आम्वष्ठः । सव्यष्ठः इत्यादि ॥ निर्दुस्सोः सेधसन्धिसाम्नाम् ॥ २।३। ३१ ॥ सत्य षः समासे ॥ निःषेधः । दुःषेधः । सुषेधः । इत्यादि । प्रष्ठोऽप्रगे ॥ २।३।३२॥ निपात्यते ॥ प्रष्ठः । प्रस्थोऽन्यः ॥ भीरुष्ठानादयः ॥ २।३। ३३ ॥ Page #167 -------------------------------------------------------------------------- ________________ समासप्रकरणम्. (१५९) भीष्ठानम् । अङ्गुलिषङ्गः॥ निष्प्राग्रेऽन्तःखदिरकाम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य ॥ २।३। ६६ ॥ नस्य णः । निर्वगम् । प्रवणम् । इत्यादि। द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः॥२॥ ३।६७॥ वनस्य नस्य णः॥ दूर्वावणम् । दूर्वावनम् । नीवारवणम् । नीवारवनम् । शिवणम् । शिग्रवनम्। शिरीषवणम् । शिरीषवनम् ॥ अनिरिकादिभ्य इति किम् ? । इरिकावनम् । मिरिकावनम् ॥ गिरिनद्यादीनाम् ।। २।३।६८॥ नस्य णो वा ॥ गिरिणदी। गिरिनदी। गिरिणखः । गिरिनखः ॥ पानस्य भावकरणे ॥ २।३ । ६९॥ पूर्वपदस्थेभ्यो रघुवर्णेभ्यः परस्य नस्य णो वा ॥ क्षीरपाणं क्षीरपानं स्यात् । क्षीरपाण क्षीरपानं भाजनम् ॥ देशे ॥ २ । ३ । ७०॥ पूर्वपदस्थाद्रप्रवर्णात् पानस्य नस्य नित्यं णः ॥ क्षीरपाणा उशीनराः। तात्स्थ्यान्मनुष्याभिधानेऽपि देशो गम्यते । देश इति किम् । क्षीरपाना गोपालकाः ॥ ग्रामामान्नियः॥ २।३। ७१ ॥ नस्य णः । ग्रामणीः । अग्रणीः ॥ वाह्याहाहनस्य ॥ २।३। ७२ ॥ .. वोढव्यं वाह्यम् । तदाचिनो रेफादिमतः पूर्वपदावाहनस्य नस्य Page #168 -------------------------------------------------------------------------- ________________ ( १६० ) श्रीलघुहेमप्रभाव्याकरणम्. णः ।। इभ्रुवाहणम् । उह्यतेऽनेनेति वहनम् । तस्मात् स्वार्थिकः प्रज्ञाचम्, अंती वा निपातनादुपान्त्यदीर्घत्वम् । बाह्यादिति किम् ? | सुरबाइनम् ॥ वोत्तरपदान्तनस्यादेरयुवपक्काह्नः ॥ २ । ३ । ७५ ॥ पूर्वपदस्थाद्रषुवर्णान्नस्य णः ॥ व्रीहिवापिणौ । व्रीहिवापिनौ । व्रीहिवापाणि, व्रीहिवापानि कुलानि । प्राहिण्वन् । प्राहिन्वन् । बहुलवचनादनाम्नापि समासः । व्रीहिवापेण । व्रीहिवापेन । अयुवपक्काह इति किम् ? | आर्यना । प्रपक्येन । दीर्घाही शरत् ॥ वेदूतोऽनव्ययवृदीचङीयुवः पदे ॥ २ । ४ । ९८ ॥ हस्त्र उत्तरपदे | लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ब्रह्मबन्धुपुत्रः २ । अव्ययादिवर्जनं किम् ? । काण्डीभूतम् । शकहूपुत्रः । कारीषगन्धीपुत्रः । गार्गीपुत्रः । श्री कुलम् । भ्रूकुलम् || ङथापो बहुलं नाम्नि ॥ २ । ४ । ९९ ॥ उत्तरपदे ह्रस्वः । भरणिगुप्तः । शिलवहम् । क्वचिद्विकल्पः । रेवति मित्रः । रेवतीमित्रः । कचित्र, नान्दीमुखम् । फल्गुनीमित्रः ॥ 1 त्वे ।। २ । ४ । १०० ॥ ज्याबन्तस्य बहुलं ह्रस्वः । रोहिणित्वम् । रोहिणीत्वम् । अजत्वम् । अजात्वम् ॥ वोऽच कुंकुट्योः ॥ २ । ४ । १०१ ॥ ह्रस्व उत्तरपदयोः । भ्रुकुंसः । भ्रकुंसः । भ्रुकुटिः । भ्रकुटिः । भ्रूकुंस भ्रुकुटिशब्दावपीच्छन्त्यन्ये ॥ "मालेपीकेष्टकस्यान्तेऽपि भारितूलचिते ॥ २।४ । १०२॥ Page #169 -------------------------------------------------------------------------- ________________ समासप्रकरणम्. उत्तरपदे इस्वः ॥ मालभारी। उत्पलमालभारी । मालभारिणी। • इपीकतूलम् । मुझेषीकतूलम् । इष्टकचितम् । पक्वेष्टकचितम् ॥ गोण्या मेये ॥ २।४ । १०३ ॥ इस्वः ॥ गोण्या मितो गोणिः ॥ इति समासाश्रयविधयः ॥ ॥ अथ सर्वसमासशेषः ॥ कृत्तडितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधायिनी वृत्तिः । विग्रहो वृत्त्यर्थप्रतिपादकं वाक्यम् । स च लौकिकोऽलौकिकश्चेति द्विधा । लौकिको यथा, राज्ञः पुरुष इति । अयं साधुः परिनिष्ठितत्वात् । अलौकिकः, राजन् अस् पुरुष स् इति । अयञ्च प्रयोगानहत्वादसाधुः। समासः कचिन्नित्यः कचिद्वैकल्पि हत्वादसा | M alai कः। अविग्रहः स्वघटकयावत्पदाघटितविग्रहो वा नित्यसमासः । यथा उन्मत्तगङ्गम् । हरौ इति अधिहरि, इत्यादि । तदितरो वैकल्पिकः । यथा राज्ञः पुरुषः, राजपुरुष इत्यादि । समासश्चतुर्डेति तु प्रायोवादः । बहुव्रीह्यव्ययीभावतत्पुरुषद्वन्दाधिकारबहिर्भूतानामपि विस्पष्टपटुरित्यादीनां समासानां विधानात् । पूर्वपदार्थप्रधानो ऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्रवादः प्रायोऽभिप्राय एव । शाकप्रति उन्मत्तगङ्गमित्याद्यव्ययीभावे निष्कौशाम्बिरित्यादौ तत्पुरुषे त्रिचतुरा इत्यादिबहुव्रीहौ पाणिपादमित्यादिद्वन्द्वे च तत्त्वाभावात् । किन्तु वक्ष्यमाणरीत्या षड्विधाः समासाः। स्याद्यन्तस्य स्यान्तेन, राजपुरुषः । त्याद्यन्तेन, अनुव्यचलत् । नाना, कुम्भकारः । धाना, अजस्रम् । त्याद्यन्तस्य त्याधन्तेन अनीतपिबता । स्याद्यन्तेन, कुरुकटः । तत्पुरुषविशेषः कर्मधारयः। तद्विशेषो द्विगुः । अनेकपदत्वं बन्दबहुव्रीह्योरेव । तत्पुरुषस्य कचिदेव । बहुव्रीहिर्द्विविधः । तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च । अवयवार्थः क्रियान्वयी यस्य स Page #170 -------------------------------------------------------------------------- ________________ (१६२) श्रीलघुहेमप्रभाध्याकरणम्, - आधः। यथा, लम्बकर्ण आगच्छतीति । तदिरो द्वितीयः, यया, दृष्टसागरः । नात्रावयवार्थत्य क्रियान्वयित्वम् ॥ इति सर्वसमासशेषः॥ इति श्रीतपोगच्छाचार्यविजयदेवररिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविनशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां समासप्रकरणम् ॥ ॥ अथ तद्धिताः ॥ तद्धितोऽणादिः ॥६१।१॥ वक्ष्यमाणः । औपगवः ॥ वाऽऽद्यात् ॥६।१ । ११ ॥ पदद्वयमधिधिकृतं स्यात् । तेन पक्षे वाक्यं समासश्च, सूत्रादौ च निर्दिष्टात्मत्ययः॥ प्राग्जितादण ॥ ६ । १ । १३ ॥ येऽर्थास्तेषु वा ॥ औपगवः । माधिष्ठम् ॥ वृद्धिः स्वरेष्वादेणिति तद्धिते ॥७।४।१॥ प्रकृतेः ॥ दाक्षिः । भार्गवः ॥ धनादेः पत्युः ॥६।१।१४ ॥ पाजितीयेऽर्थेऽण् ॥ अवर्णेवर्णस्य ॥ ७।४।६८ ॥ अपदस्य तद्धिते लुक् ॥ धानपतः । आश्वपतः ।। अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्यु. त्तरपदारयः ॥६।१ । १५॥ Page #171 -------------------------------------------------------------------------- ________________ तद्धितप्रकरणम्. (१६३) पाग्जितीयेर्थेऽपत्याद्यर्थ ॥ दैत्यः । आदित्यः । आदित्य्यः । याम्यः । प्राजापत्यः । अणपवादे च, आदित्यः । अत्र परत्वात् इब् स्यात् । अनिदमीति किम् ? । आदितीयम् ॥ बहिषष्टीकण च ॥६।१। १६॥ .. ज्यः प्राग्जितीयेऽर्थे । प्रायोऽव्ययस्य ॥७।४।६५॥ तद्धितेऽपदस्यान्त्यस्वरादेलक । बाहीकः । बाह्यः ॥ कल्यग्नेरेयण् ॥ ६ । १ । १७ ॥ पाग्जितीयेऽर्थेऽनिदम्यणपवादे च । कालेयम् । आयम् ॥ पृथिव्या आञ् ॥६।।१८॥ पार्थिवः । पार्थिवा । पार्थिवी ॥ उत्सादेर ॥६।१ । १९ ॥ औत्सम् । औदपानम् ॥ बष्कयादसमासे ॥६।१। २० ॥ अञ् ॥ बाष्कयः । असमास इति किम् ? । सौवष्कयिः ॥ देवाद्यञ्च ॥६।१। २१ ॥ अञ् ॥ दैव्यम् । दैवम् ॥ अः स्थाम्नः ॥६।१। २२ ॥ अश्वत्थामः ॥ इत्यपत्यादिषाग्जितीयार्थसाधारणाः प्रत्ययाः ॥ द्विगोरनपत्ये यस्वरादेलुंबहिः ॥६।१ । २४ ॥ प्राग्जितीयेऽर्थे भूतस्य प्रत्ययस्य ॥ द्विरयः । पञ्चकपालः । अनपत्य इति किम् ?। द्वैमातुर. । अद्विरिति किम् ? । पाचकपालम्॥--------- Page #172 -------------------------------------------------------------------------- ________________ ( १६४ ) श्रीलघुहेमप्रभाव्याकरणम्. प्राग्वतः स्त्रीपुंसाद् नञस्नञ् ॥ ६ । १ । २५ ॥ येऽर्थास्तेष्वनिदम्यणपवादे च ॥ स्त्रैणम् । पौंस्त्रम् । प्राग्वत इति किम् ? | स्त्रीवत् ॥ त्वे वा ॥ ६ । १ । २६ ॥ स्त्रीपुंसाभ्यां नवस्त्रौ । स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्त्रम् । पुंस्त्वम् । पुंस्ता || गोः स्वरे यः ॥ ६ । १ । २७ ॥ गव्यम् । गव्यः । स्वर इति किम ? । गोमयम् ॥ सोऽपत्ये ॥ ६ । १ । २८ ॥ यथाभिहितमणादयः ॥ अस्वयम्भुवोऽव ॥ ७ । ४ । ७० ।। उवर्णान्तस्यापदस्य तडिते । औपगवः । औपगवी ॥ आद्यात् । ६ । १ । २९ ॥ अपत्ये यस्तद्धितः स परमप्रकृतेरेव । पौत्राद्यपत्यं सर्वपूर्वजानामा परमप्रकृतेः पारंपर्येण संबन्धादपत्यं भवतीति अनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्राप्नोतीति नियमार्थ आरम्भः । उपगोरपत्यमनन्तरं वृद्धं वा औपगवः । तस्यापि औपगवः । औपगवेरपि औपगवः || पौत्रादि वृद्धम् || ६ । १ । २ ॥ परमप्रकृतेरपत्यम् ॥ गार्ग्यः । पौत्रादीति किम् ? । गार्गिः ॥ वंश्यज्यायोभ्रात्रोजीवति प्रपौत्राद्यस्त्री युवा ||६||१|३|| वंश्यः पित्रादिरात्मनः कारणम् । ज्यायान् भ्राता वयोधिक एक पितृकः एकमातृको वा । गार्ग्यायणः । अस्त्रीति किम् ? । गार्गी ॥ Page #173 -------------------------------------------------------------------------- ________________ - - vvvwww (१६) संपिण्डे 'वयःस्थानाधिके जीवहा ॥६।१।१॥ जीवति प्रपौत्रायत्री युवा ॥ पितृव्ये पितामहप्त्य भ्रातरि वा बयोधिके जीवति जीवदार्यस्यापत्यं गाये गाायणो वा । अन्यत्र गायः॥ युववृद्धं कुत्सार्चे वाः॥६:। १।५॥ यथासंख्य युवा ॥ गायः गाायणो वा युवा जाल्मः । अन्यत्र गाायण एव । वृद्धमचि गाायणः गार्योवा । अन्यत्र गार्य एव । अस्त्रीत्येव । स्त्री गार्गी । वृद्धानिः ।।६।१॥ ३० ॥ यून्यपत्ये विवक्षिते याप्रत्ययः स आधा चहात-पासकृतयों वृद्धमत्यपस्वदन्ताद्भवति । आबाद-इत्यस्यापवादः। गार्यस्यापत्यं युवा-गाग्ायणः । एवं दाक्षायणादिः। आधादित्येव । औपयविः॥ अत इन ॥६।१।३१.१ . सन्तादपस्थे । दाक्षिः ॥ वहीनरस्यैत् ॥ ७ ।। मिति तडिते स्वरेष्वादेः स्वरस्य ॥ वैहीनरिः ।। खः पदान्तात्त्रागैदौत् ॥ ७।४।५॥ णिति तद्धिते इव)वर्णयोस्तत्माप्तौ वृद्धिसंगे तयोरेव स्थाने यो वौ पदान्तौ ताभ्यां प्राग यथासंख्यमैदौतौ स्याताम् । बैयपनम् । सौवश्विः । व इति किम् ? । सौर्णयः । पदान्तादिति किम् ?। यत इमे याताः ॥ द्वारादेः॥७।४।६॥ यच्यारसमा Page #174 -------------------------------------------------------------------------- ________________ ( १६६ ) श्रीलघुमभाग्याकरणम्. दौती णिति तडिते । दौवारिकः । श्वादेरितीतिप्रतिषेधादारादिपूर्वाणामपि । दौवारपालिः || न अस्वङ्गादेः ।। ७ । ४ । ९॥ ञ्णिति तद्धिते वः मागैदौतौ । व्यावक्रोशी । स्वाङ्गिः । व्याङ्गिः ।। श्वादेरिति ॥ ७ । ४ । १० ॥ ञ्णिति तद्धिते वः प्रागौर्न । श्वाभस्त्रिः । इतीति किम् ? | शौवहानम् ॥ इञः ॥ ७ । ४ । ११ ॥ श्वादेवः प्रागौन ञ्णिति तद्धिते । श्वाभस्त्रम् ॥ बाह्वादिभ्यो गोत्रे || ६ । १ । ३२ ॥ अपत्ये इन् । स्वापत्यसंतानस्य स्वव्यपदेशकारणमृषिरनुषिर्वा यः प्रथमस्तदपत्यं गोत्रम् । वाहविः । औपवाकविः । नैवाकविः । I इतः प्रभृति गोत्र इत्यधिकारात् गोत्रे सम्भवति ततोऽन्यत्र प्रतिषेधः ॥ शीर्षः स्वरेतेि ॥ ३ । २ । १०३ ॥ शिरसः ॥ हास्तिशीर्षः ॥ : वर्मणोऽचक्रात् || ६ । १ । ३३ ॥ अपत्ये इब् । ऐन्द्रवर्मिः । अचक्रादिति किम् ? । चाक्रवर्मणः । अनो लोपे प्राप्ते || अणि ॥ ७ । ४ । ५२ ॥ अन्नन्तस्यान्त्यस्वरादेर्लुग् न ॥ इति निषेधः ॥ संयोगादिनः ॥ ७ । ४ । ५३ ॥ संयोगात्परो य इन् तदन्तस्यान्त्यस्वरादेरणि लुग् न । शांखिनः ॥ गाथिविदथि केशिपणिगणिनः ॥ ७ । ४ । ५४ ॥ Page #175 -------------------------------------------------------------------------- ________________ करणम्. ( १६७ ) wwwwwwvv अप्यन्त्यस्वरादेर्लुग्न ॥ गायिनः । वैदधिनः । कैशिनः । पा णिनः । गाणिनः ॥ अवर्मणो मनोऽपत्ये ॥ ७ । ४ । ५९ ॥ अन्यन्त्यस्वरादेर्लुक् । सौषामः । अवमण इति किम् ? । चाक्रवर्मणः ॥ अपत्ये इब् || आजधेनविः । बाप्पनः ॥ हितनाम्नो वा ॥ ७ । ४ । ६० ॥ अपत्यार्थेऽण्यन्त्ययस्वरादेर्लुक् ।। हैतनामः । हैतनामनः ॥ पादिन्धृतराज्ञोऽणि ॥ २ ॥ १ ॥ ११० ॥ अतो लुक् ॥ औक्ष्णः । भ्रौणघ्नः । वार्त्रघ्नः । धार्त्तराङ्गः ॥ लोम्नोऽपत्येषु ॥ ६ ॥ १ । २१ ॥ 1 अः । उडुलोमाः । बहुवचननिर्देशात् एकस्मिन्नपत्ये द्वयोश्च नाहादिलादिव । औडुलोमिः । औडलोमी ॥ अजादिभ्यो धेनोः ॥। ६ । १ । ३४ ।। ब्राह्मणाद्वा ॥ ६ । १ । ३५ ॥ धेनोरपत्ये इम् ॥ ब्राह्मणधेनविः । ब्राह्मणधेनवः ॥ भूयः संभूयोऽम्भोऽमितौजसः स्लुक् च ॥६॥६॥३६॥ अपत्ये इञ् । भौयिः । सांभूयिः । आम्भिः । आमितौजः ॥ शालङ्कयौदिषाडिवावलि ॥ ६ । १ । ३७ ॥ इमन्तं निपात्यते । शालङ्किः । औदिः । षाडिः । वालिः ॥ व्यासवरुटसुधातृनिषाद बिम्ब चण्डालादन्त्यस्य चाकू ॥। ६ । १ । ३८ ॥ Page #176 -------------------------------------------------------------------------- ________________ ( १६८ ) श्रीलघुहेमप्रभाकरणम्. अपत्ये इस् तद्योने एषाम् । वैयासकिः ॥ तकिः । नैषादकिः । बैम्बकिः । चाण्डालकिः ॥ सौधा पुनर्भू पुत्र दुहितृननान्दुरनन्तरेऽञ् ।। ६ । १ । ३९ ॥ पौनर्भवः । पौत्रः । दौहित्रः । नानान्द्रः ॥ 1 परस्त्रियाः परशुश्चासावयें ॥। ६ । १ । ४० ॥ अनन्तरेऽब् ।। पारशवः । असावर्ण्य इति किम् ? | पारनै गेयः ॥ बिदादेवृद्धे ॥ ६ ॥ १ ॥ ४१ ॥ अम् ॥ बैदः । और्वः ॥ यञञोश्यापर्णान्तगोपवनादेः ॥। ६ । १ । १२६ ॥ बहुगोत्रार्थस्य यः प्रत्ययस्तस्यास्त्रियां लुप् । गर्गाः । बिदाः । अश्यापर्णेत्यादि किम् ? । गौपवमाः ॥ गर्भार्यञ् ।। ६ । १ । ४२ ॥ वृद्धे ॥ गार्ग्यः । वास्यः । गर्गाः । वत्साः । वैयाघ्रपद्यः । आवव्यः । कात्यः । पतिमाप्यः । कौण्डिन्यः ॥ जातिश्च णितद्धितयस्वरे ।। ३ । २ । ५१ ।. अन्या परतः स्त्री विषयभूते पुंवदन्ङ् ॥ इति पुंवद्भावस्तु न । कौण्डिन्यागस्त्येति निर्देशेन तस्यानित्यत्वात् ॥' कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥ ६ |१| १२७॥ बहुगोत्रार्थयोर्यणास्त्रियां लुप् ॥ कुण्डिनाः । अगस्तयः ॥ मधुवोर्ब्राह्मणकौशिके ॥ ६ ॥ १ ॥ ४३ ॥ वृद्धे यन् ॥ मावन्यो ब्राह्मणः । बाभ्रव्यः कौशिकः ॥ कपिबोधादाङ्गिरसे ॥ १ । १ । ४४ ॥ Page #177 -------------------------------------------------------------------------- ________________ सन्दितमारनप. (१६९) सुद्धे यम् ॥ काप्पा आविरसः । एवं बौध्यः ।.... वतण्डात् ।।६।१।४५॥ आङ्गिरसे युद्धे यमेव ॥ वातण्ड्य आङ्गिरसः॥ स्त्रियां लुप ॥ ६ । १ । ४६॥ वतण्डादागिरसे यत्र ॥ वतण्डी कुञ्जादे यन्यः ॥६।१ । ४७॥ वृद्धे ॥ कौमायन्यः । प्राधायन्यः॥ __ स्त्रीबहुष्वायन ॥ ६ । १।४८॥ कुमादेवहुत्वविशिष्टे वृद्धे स्त्रियां चाऽबहुत्वेऽपि आयनम् ॥ कोमायनी । बानायनी । कौआयनाः। ब्रानायनाः ॥ अश्वादेः॥६।१। ४९ ॥ वृद्ध आयनम् ॥ आश्वायनः । शाङ्खायनः ॥ शपभरद्वाजादात्रेये ॥६।१। ५०॥ हरे आयनम् ॥ शापायनः । भारद्वाजायनः ॥ भगानगर्ने ॥६।१। ५१ ॥ तुडे आयनम् ॥ भायणस्वैगर्तः ॥ आत्रेयाद्भारद्वाजे ॥६।१ । ५२ ॥ यून्यायनम् ॥ आत्रेयायणो भारद्वाजः ॥ जिदार्षादणिोः ॥६।१।१०॥ विदार्षश्च योऽपत्यप्रत्ययस्तदन्तात्परस्य यून्यण इनश्च लुप् ॥ इतीबो लुप। तैकायनिः पिता . कायनिः पुत्रः । वासिष्ठः पिता वासिष्ठः पुतः ॥ नड़ादिभ्य आयनण-॥६।१। ५३ ॥ Page #178 -------------------------------------------------------------------------- ________________ ( १७० ) श्रीलघुमभाव्याकरणम्. वृद्धे ॥ नाडायनः । चारायणः | आमुष्यायणः ॥ दण्डहस्तिनोरायने ॥ ७ । ४ । ४५ ॥ अन्त्यस्वरादेर्लुग् न ॥ दाण्डिनायनः ॥ हास्तिनायनः ॥ यञिञः ॥। ६ । १ । ५४ ॥ वृद्धे यून्यायनम् ॥ गार्ग्यायणः । दाक्षायणः ॥ हरितादेरञः ॥। ६ । १ । ५५ ॥ विदाद्यन्तर्गणो हरितादिः ॥ वृद्धे योऽम् तदन्ताद्यून्यायनन् । हारितायनः । कैन्दासायनः ॥ क्रोष्टुशलङ्कोर्लुक् च ॥ ६ | १ | ५६ ॥ वृद्धे आयनण् ॥ क्रोष्टायनः । शालङ्कायनः ॥ दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणब्राह्मणवार्षगग्यवाशिष्ठभार्गववात्स्ये ।। ६ । १ । ५७ ॥ वृद्धे यथासंख्यमायनणू || दार्भायण आग्रायणः । कार्ष्णायनो ब्राह्मणः । आग्निशर्मायणी वार्षगण्यः । राणायनो वाशिष्टः । शारदतायनो भार्गवः । शौनकायनो वात्स्यः ॥ जीवन्तपर्वताद्वा ॥ ६ । १ । ५८ ॥ वृद्धे आयनण् ॥ जैवन्तायनः । जैवन्तिः । पार्वतायनः । पार्श्वतिः ॥ द्रोणाद्वा ।। ६ । १ । ५९ ॥ अपत्यमात्रे आयन || द्रौणायनः । द्रौणिः ॥ शिवादेरण || ६ । १ । ६० ॥ अपत्ये ॥ शैवः । प्रौष्टः ॥ ऋषिवृष्ण्यन्धककुरुभ्यः ॥ ६ । १ । ६१ ॥ Page #179 -------------------------------------------------------------------------- ________________ ~ ~ ~ Vvvvvvvvvvvvvvvvvvvvvv तरितप्रकरणम.. (१७१) अपत्येऽण् ॥ वाशिष्ठः । वैश्वामित्रः । वासुदेवः । श्वाफल्कः । नाकुलः ॥ कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६।१।६२॥ अपत्येऽण् ॥ कानीनः । त्रैवणः ॥ शुङ्गाभ्याम्भारद्वाजे ॥६।१।६३ ॥ अपत्येऽण् ॥ शौङ्गो भारद्वाजः ॥ विकर्णच्छगलाछात्स्याये ॥६।१।६४ : अपत्येऽण ॥ वैकर्णः । छागलः ॥ णश्च विश्रवसो विशलुक च वा ॥६।१।६५॥ अपत्येऽण ॥ वैश्रवणः। रावणः ॥ संख्यासंभद्रान्मातुर्मातुर् च ॥६।१। ६६ ॥ अपत्येऽण ॥ द्वैमातुरः । सांमातुरः । भाद्रमातुरः ॥ सम्बन्धिनां सम्बन्धे ॥ ७। ४ । १२१ ॥ संबन्धिशब्दानां यत्कार्यमुक्तं तत्संबन्ध एव ॥ इतिवचनाद्धान्यमातुन । द्वैमात्रः ॥ अदोनदीमानुषीनाम्नः ॥६।१।६७ ॥ अपत्येऽण । यामुनः प्रणेतः । देवदत्तः। अदोरिति किम् ?। चान्द्रभागेयः ।। पोलासाल्वामण्डूकाहा ॥ ६।१।६८॥ अपत्येऽण ॥ पैलः । पैलेयः । साल्वः । साल्वेयः । माकः । माण्डूकिः ॥ दितेश्चैयण वा ॥६।१।६९ ॥ मण्डूकादपत्ये ॥ दैतेयः । दैत्यः । माण्डूकेयः । माण्डूकिः ॥ Page #180 -------------------------------------------------------------------------- ________________ ( १७२ ) श्रीलघुग्रमभाग्याकरण व्याप्त्यूङः ॥ ६ ॥ १ ॥ ७० ॥ अपत्ये एयण ॥ सौपर्णेयः ॥ एयेऽग्नायी ॥ ३ । २ । ५२ ॥ तडिते परतः स्त्री पुंवत् ॥ आग्नेयः । जातिश्च णितद्धितयस्वरे इति सिद्धे नियमार्थमिदम् । तेन यौषतेय इत्यादौ न पुंवत् ॥ वैनयः । यौवतेयः ॥ अकद्रूपाण्ड्वोरुवर्णस्यैये ॥ ७ । ४ । ६९ ॥ तडिते लुक् ।। कामण्डलेयः । कद्रपाण्ड्वोस्तु । काद्रवेयः । पाण्डवेयः ॥ द्विस्वरादनद्याः ॥ ६ ॥ १ ॥ ७१ ॥ ज्यापूत्थूङन्तादपत्ये एयण || दातेयः । अमद्या इति किम् ? । सैत्रः ।। इतोऽनिञः ॥। ६ । १ । ७२ ॥ द्विस्वरादपत्ये एयण || नाभेयः । नैधेयः । अनिम इति किम् ? | 'दाक्षायणः । द्विस्वरादित्येव । मारीचः ॥ शुभ्रादिभ्यः ॥ ६ ॥ १ । ७३ ॥ अपत्ये एयण् ॥ शौभ्रयः । वैष्टपुरेयः । गाङ्गेयः ।। प्राद्वाणस्यैये ॥ ७ । ४ । २१ ॥ णिति तडिते स्वरेष्वादेर्बुद्धिः प्रस्य तु वा ॥ मावाहणेयः । मवाहणेयः । एयस्य ॥ ७ । ४ । २२ ।। एयान्तांशात्प्रात्परस्य वाहनस्य ञ्णिति तद्धिते स्वरेष्वादेर्वृडिः प्रस्य तु वा ॥ प्राबाइयिः । प्रवाहणेमिः || श्ये जिह्माशिनः ॥ ७।४।४७ ॥ Page #181 -------------------------------------------------------------------------- ________________ (१७३) on अन्त्यस्वरादेलुगू न ॥ जैमाशिनेयः॥ श्यामलक्षणाहाशिष्ठे ॥६।१।७४ ॥ अपत्ये एयण ॥ श्यामेयो लाक्षणेयो वाशिष्ठः ॥ विकर्णकुषीतकात्काश्यपे ॥ ६ । १ । ७५ ॥. अपत्ये एयण ॥ वैकर्णेयः कौषीतकेयः काश्यपः । वैकणि कोपीतकिरन्यः॥ भ्रुवो ध्रुव च ॥६।१।७६ ॥ अपत्ये एयण ॥ भ्रौपेयः॥ कल्याण्यादेरिन् चान्तस्य ॥६।१।७७ ॥ अपत्ये एयण ॥ काल्याणिनेयः॥ हृद्भगसिन्धोः ॥७। ४ । २५ ॥ हृदाधन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादे डिणिति तडिते ॥ सौहार्दम् । सौभागिनेयः । साक्तुसैन्धवः। बहुलाधिकारात् सौहृदं दौहृदमित्यपि ॥ अनुशतिकादीनाम् ॥ ७॥ ४ । २७ ॥ णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेः स्वरस्य वृद्धिः॥ पारस्नेणेयः॥ कुलटाया वा ॥६।१।७८॥ अपत्ये एयण इन् चान्तस्य ॥ कौलटिनेयः । कौलटेयः ॥ चटकाण्णरः स्त्रियां तु लुप ॥ ६।१। ७९ ॥ अपत्ये ॥ चाटफरः । अस्नियामित्येव सिद्धे प्रत्ययान्तरबाधना गैरविधानम् ॥ क्षुद्राभ्य एरण वा ॥ ६।१।०॥ Page #182 -------------------------------------------------------------------------- ________________ ( १७४) श्रीलघुहेमप्रभाव्याकरण अपत्ये ॥ अङ्गहीना अनियतपुंस्का वा स्त्रियः क्षुद्राः । काणेरः । काणेयः । दासेरः । दासेयः । नाटेरः । नाटेयः || गोधाया दुष्टे पारश्च ॥। ६ । १ । ८१ ॥ अपत्ये एरण || गौधारः । गौधेरः । योऽहिना गोधायां जन्यते ॥ जण्टपण्टात् ॥ ६ । १ । ८२ ॥ अपत्ये णारः ॥ जाण्टारः । पाण्टारः ॥ www चतुष्पाद्द्भ्य एयञ् ॥ ६ । १ । ८३ ॥ अपत्ये ॥ कामण्डलेयः । सौरभेयः ॥ गृष्टयादेः ॥ ६ । १ । ८४ ॥ 1 अपत्ये एयञ् ॥ गार्ष्टयः । इाष्टृयः । मित्रयोरपत्यमिति विग्रहे ऋष्यणि प्राप्ते एयव् || केकयमित्रयुप्रलयस्य यादेरिय् च ॥ ७ । ४ । २ ॥ ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः ॥ इतीयादेशे प्राप्ते || सारवैक्ष्वाक मैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ॥ ७ । ४ । ३० ॥ ते निपात्यन्ते ॥ इति लोपः । मैत्रेयः ॥ यस्कादेगोंत्रे || ६ | १ । १२५ ॥ यः प्रत्ययस्तदन्वस्य बहुगोत्रार्थस्य यस्कादेर्यः प्रत्ययस्तस्यास्त्रियां लुन् || यस्काः । लह्याः । मित्रयवः । गोत्र इति किम् ? । यास्काश्छात्राः ॥ वाडवेयो वृषे । ६ । १ । ८५ ॥ एयणेयञ् वा निपात्यते ॥ वाडवेयः ॥ Page #183 -------------------------------------------------------------------------- ________________ वद्धिप्रकरणम्. रेवत्यादेरिकण || ६ | १ | ८६ ॥ अपत्ये ॥ रैतिकः । अवनालिकः ॥ वृद्धस्त्रियाः क्षेपे णश्च ॥। ६ । १ । ८७ ॥ अपत्ये इक ॥ तद्धितस्वरेऽनाति ॥ २ । ४ । ९२ ॥ व्यञ्जनादपत्ययस्य तद्धिते लुक् ॥ गार्गी गार्गिको वा जाल्मः ॥ भ्रातुर्व्यः ॥। ६ । १ । ८८ ॥ अपत्ये ॥ भ्रातृव्यः ॥ ईयः स्वसुश्च ॥ ६ ॥ १ । ८९ ॥ भ्रातुरपत्ये ॥ भ्रात्रीयः । स्वस्त्रीयः ॥ ( १७५ ) मातृपित्रादेर्डेयणीयणौ ॥। ६ । १ । ९० ॥ स्वरपत्ये || मातृष्वसेयः । मातृष्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः ॥ श्वशुराद्यः || ६ । १ । ९१ ॥ अपत्ये ॥ श्वशुर्यः । सम्बन्धिनां सम्बन्धे । स्वशुरो नाम कश्चित् तस्यापत्यं श्वशुरः ॥ जातौ राज्ञः ॥ ६ ॥ १ । ९२ ॥ अपत्ये यः ॥ अनोsटये ये ॥ ७ । ४ । ५१ ॥ अन्त्यस्वरादेर्लुगू न ॥ राजन्यः क्षत्रिय जातियेत् । अटय इति किम् ? | राज्यम् ॥ क्षत्रादियः ॥ ६ । १ । ९३ ॥ अपत्ये जातौ ॥ क्षत्रियो जातियेत् ॥ Page #184 -------------------------------------------------------------------------- ________________ (१७६) श्रीलहेममलामाकरणमः मनोर्याणी षश्चान्तः ॥ ६१४॥ अपत्ये जातौ । मनुष्याः । मानुषाः ॥ माणवः कुत्सायाम् ॥६।१।९५॥ मनुशब्दादौत्सर्गिकेऽण्प्रत्यये णत्वं निपात्यते ॥ मनोरपस्या त्सिवं मूढं माणवः ॥ कुलादीनः ॥६।१।९६ ॥ अपत्ये ॥ कुलीनः । उत्तरसूत्रे समासे प्रतिषेधावि कुलान्तः केवलश्च गृह्यते । बहुकुलीनः॥ यैयकझावसमासे वा ॥६।१। ९७ ॥ कुलन्तात् कुलाच्चापत्ये ॥ कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः । बाहुकलेयकः । बहुकुलीनः । असमास इति किम् ? । आ. ध्यकुलीनः ॥ दुष्कुलादेयण वा ॥ ६ । १ । ९८ ॥ अपत्ये ॥ दौष्कुलेयः । दुष्कुलीनः ॥ महाकुलाहाजीनो ॥६।१। ९९ ॥ अपत्ये ॥ माहाकुलः । माहाकुलीनः । महाकुलीनः ।। यः॥६।१।१००॥ अपत्ये ॥ कौरव्यः । शाङ्कव्यः ॥ सम्राज़ः क्षत्रिये ॥६।१।१०१॥ अपत्ये ज्यः॥ साम्राज्यः क्षत्रियश्चेत् ॥ सेनान्तकारुलक्ष्मपादि च ॥६।१ । १०२ ॥ ज्योऽपत्ये। हारिपेणिः । हारिषेण्यः । तान्तुवायिः। तान्नुबाय्यः। Page #185 -------------------------------------------------------------------------- ________________ ततिकरणम. लाक्ष्मणिः । लाक्ष्मण्यः ॥ सुयाम्नः, सौवीरेष्वायनि ।। ६ । १ । १०३ । अपत्ये | सौयामायनिः ॥ ( १७७) पाण्टाहृतिमिमताण्णश्च ।। ६ । १ । १०४ ॥ सौवीरेषु जनपदे योऽर्थस्तत्र वर्तमानादपत्ये आयनिन् । पाष्टाहृतः, पाण्टाहृतानि सौवीरगोत्रः ॥ मैमतः । मैमलायनिः ॥ भागवित्तितार्णविन्दवाऽऽकशापेयान्निन्दायामि कण वा ॥ ६ । १ । १०५ ॥ सौवीरेषु यो वृद्धस्तत्र वर्त्तमानाद्यूनि । भागवित्तिकः, भागवित्तायनो वा जाल्मः । तार्णविन्दविकः । तार्णविन्दविः । आकशापेयिकः । आकशापेयिः ॥ सौयामायनियामुन्दायनिवार्ष्यायणेरीयश्च वा ॥ ६ । १ । १०६ ॥ 1 सौवीरवृद्धवृत्तेर्यूनीक‍ निन्दायाम् || सौयामायनीयः । सौयामायनिकः । सौयामायनिर्वा निन्द्यो युवा । यामुन्दायनीयः । यामुन्दायनिकः । यामुन्दायनिः । वार्ष्यायणीयः । वार्ष्यायणिकः । वार्ष्यायणिः ॥ तिकादेरायनि । ६ । १ । १०७ ॥ अपत्ये ॥ तैकायनिः । तैकायनिः ॥ 1 दगुकोशलकर्मारच्छागवृषाद्यादिः ॥ ६ । १ । १०८ ॥ अपत्ये आयनि ॥ दागव्यायनिः । कौशल्यायनिः । कार्मायणिः । छाग्यायनिः । वार्ष्यायणिः ॥ द्विस्वरादणः ॥। ६ । १ । १०९ ॥ Page #186 -------------------------------------------------------------------------- ________________ (१७८) श्रीलघुहेममभाव्याकरणम अपत्ये आयनिक ॥ कायणिः ॥ -- वृद्धिर्यस्य स्वरेष्वादिः ॥६।१।८॥ स दुसंज्ञः ॥ ___ अवृद्धादोन्नवा ॥ ६ । १ । ११० ॥ अपत्ये आयनिञ् ॥ आम्रगुप्तायनिः । आम्रगुप्तिः ॥ वाशिन आयनौ ॥ ७ । ४ । ४६ ॥ अन्त्यस्वरादे ग न ॥ वाशिनायनिः ॥ पुत्रान्तात् ॥ ६ । १। ११ ॥ दोरपत्ये आयनित्र वा ॥ गार्गीपुत्रायणिः । गार्गोपुत्रिः ॥ चमिवर्मिगारेटकार्कटयकाकलडावाकिनाच कश्चान्तोऽन्त्यस्वरात् ॥ ६ । १ । ११२ ॥ पुत्रान्ताद्दोरायनिञ् वा ॥ चार्मिकायणिः । चार्मिणः । वार्मिकायणिः । वार्मिणः । गारेटकायनिः। गारेटिः। कार्कव्यकायनिः । काकव्यायनः। काककायनिः । काकिः। लाङ्काकायनिः। लाङ्केयः । वाकिनकायनिः । वाकिनिः । गार्गीपुत्रकायणिः । गार्गीपुत्रिः ॥ अदोरायनिः प्रायः ॥६।१ । ११३ ।। अपत्ये वा ॥ ग्लुचुकायनिः । ग्लौचुकिः । प्रायः किम् ?।दाक्षिः । अदोरिति किम् ? । औपगविः ॥ राष्टक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ॥६।१।११४॥ यथासंख्यम् । वैदेहः । वैदेही । विदेहाः राजानोऽपत्यानि वा ॥ सरूपादिति किम् ? । दाशरथिः ॥ गान्धारिसाल्वेयाभ्याम् ॥ ६ । १ । ११५ ॥ Page #187 -------------------------------------------------------------------------- ________________ ततिप्रकरणम्. ( १७९) राष्ट्र क्षत्रियार्थाभ्यां सरूपाभ्यां राजापत्ये द्रिरम् । गान्धारयः । साल्वेयाः ॥ पुरुमगधकलिङ्ग-सूरमसद्विस्वरादण् ||६|१|११६॥ राष्ट्र क्षत्रियार्थात्सरूपाद्राजापत्ये द्रिः || पौरवः । मागधः । ममगधाः । कालिङ्गः । सौरमसः । आङ्गः ।। साल्वांशप्रत्यग्रथकालकूटाश्मकादि ||६|१|११७॥ सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये द्रिः ॥ औदुम्बरिः । उदुम्बराः । प्रात्यग्रथिः । कालकूटिः । आश्रमकिः || दुनादिकुर्वित्कोशलाजादायः ॥ ६ । १ । ११८ ॥ सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये द्रिः || आम्बष्ठाः । अम्बष्ठाः । नैषध्यः । कौरव्यः । आवन्त्यः | कौशल्यः । आजाद्यः ॥ पाण्डोडर्थण् ॥ ६ ॥ १ । ११९ ॥ राष्ट्र क्षत्रियार्थात्सरूपाद्राजापत्ये द्रिः । पाण्ड्यः । पाण्डयौ । पाण्डवः ॥ शकादिभ्यो द्रेर्लुप् ॥ ६ । १ । १२० ॥ शकानां राजा शकस्यापत्यं वा शकः यवनः ॥ कुन्त्यवन्तेः स्त्रियाम् ॥ १ । १ । १२१ ॥ । द्रेर्न्यस्य लुप् ॥ कुन्ती । अवन्ती । स्त्रियामिति किम् ? | कौन्त्यः ॥ कुरोर्वा || ६ | १ | १२२ ॥ द्रेर्व्यस्य स्त्रियां लुप् । कुरूः । कौरव्यायणी ॥ रञणोऽप्राच्यभर्गादेः ॥ ६ । १ । १२३ ॥ स्त्रियां लुप् । शूरसेनी । मद्री । दरत । मत्सी । अप्राच्येत्यादि Page #188 -------------------------------------------------------------------------- ________________ श्रीरघुहेमप्रभाव्याकरणम्. (१८० ) किम् ? । पाञ्चाली । भार्गी । कारुषी ॥ वहुष्वस्त्रियाम् ॥ ६ । १ । १२४ ॥ न्तस्य बह्वर्थस्य यो द्रिस्तस्य लुप् ॥ पञ्चालाः । अस्त्रियामिति किम् ? | पाञ्चाल्यः ॥ भृग्वङ्गिरस्कुत्सवशिष्ठगोतमात्रेः ॥ ६ । १ । १२८ ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्यास्त्रियां लुप ॥ भृगवः । अङ्गिरसः । कुत्साः । वशिष्ठाः । गोतमाः । अत्रयः ॥ प्राग्भरते बहुस्वरादिन: । ६ । १ । १२९ ॥ बहुषु गोत्रे यः प्रत्ययस्तस्यास्त्रियां लुप् । क्षीरकलम्भाः । उद्दालकाः । प्राग्भरत इति किम् ? | बालाकयः । बहुस्वरादिति किम् ? | पौष्पयः ॥ वोपकाः || ६ | १ | १३० ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्याऽस्त्रियां लुप् ।। उपकाः । औपकायनाः । लमकाः । लामकायनाः || || ६ । १ । १३१ ॥ तिककितवाद यः सप्रत्ययस्तस्यास्त्रियां लुप् ॥ तिककितवाः । उब्जककुभाः ॥ द्रास्तथा । ६ । १ । १३२ ।। द्रादिप्रत्ययान्तानां द्वन्द्वे बह्वर्थे यः सत्र्यादिस्तस्य तथा लुब् यथा पूर्वम् ॥ वृकलोहध्वजकुण्डीविसाः । तथेति किम् ? । गार्गीवत्सवाजाः । तत्रास्त्रियामित्युक्तेर्गार्गीत्यत्र न स्यात् ॥ वाऽन्येन ॥ ६ । १ । १३३ ॥ यादेरन्येन सह द्यादीनां द्वन्द्वे बह्नर्थे यः सद्यादिस्तस्य तथा Page #189 -------------------------------------------------------------------------- ________________ NAXXVO-~~ ~ wwwwvvvvvvvv वडितप्रकरणम् (१८१) वा लुब् यथा पूर्वम् ॥ अङ्गवङ्गदाक्षयः । आङ्गवाङ्गदाक्षयः ॥ दयेकेषु षष्ठ्यास्तत्पुरुषे यादेवा ॥ ६ । १ । १३४॥ षष्ठीतत्पुरुषे यत्पदं षष्ठ्या विषये द्वयोरेकस्मिश्च स्यात्तस्य यः सयबादिस्तस्य तथा वा लुप् ॥ गर्गकुलम् । गायकुलम् । बिदकुम् । बैदकुलम् । येकेष्विति किम् ? । गर्गाणां कुलं गर्गकुलम् ॥ न प्राग्जितीये स्वरे ॥६।१। १३५ ॥ गोत्रे उत्पन्ने बहुष्वित्यादिना या लुबुक्ता सा प्राग्जितीयेऽर्थे यः स्वरादिस्तद्धितस्तद्विषये न स्यात् ॥ गर्गाणां छात्राः गार्गीयाः । आत्रेयीयाः । प्रागजितीय इति किम् ? । अत्रीयः । स्वर इति किम् ?। गर्गमयम् ॥ गर्गभार्गविका ॥ ६ । १ । १३६ ॥ द्वन्द्वात्मागजितीये विवाहे योऽकल् तस्मिन्नणो लुबभावे निपात्यते ॥ गर्गभार्गविका ॥ यूनि लुप् ॥ ६ । १ । १३७ ॥ विहितस्य प्रत्ययस्य प्राग्जितीयेऽर्थ स्वरादौ प्रत्यये विषयभूते । लुपि सत्यां यः प्राप्नोति स स्यादित्यर्थः ॥ पाण्टाहृतस्यापत्यं पाण्टाहृतिस्तस्यापत्यं युवा पाण्टाहृतः तस्यच्छात्रा इति प्राग्जितीयेऽर्थे स्वरादौ प्रत्यये चिकीर्षिते णस्य लुप्, ततो वृद्धेब इत्यब् । पाण्टाहृताः॥ वाऽऽयनणाऽऽयनिओः ॥६।१ । १३८॥ युवार्थयोः प्राग्जितीये स्वरादौ विषये लुप् ॥ गार्गीयाः । गायणीयाः ॥ हौत्रीयाः । हौत्रायणीयाः ॥ द्रीसो वा ॥६। १ । १३९ ॥ Page #190 -------------------------------------------------------------------------- ________________ ( १८२ ) श्रीलघुहेमप्रभाव्याकरणम्. युवार्थस्य लुप् ॥ औदुम्बरिः । औदुम्बरायणः ॥ अब्राह्मणात् । ६ । १ । १४१ ।। वृद्धप्रत्ययान्ताद्यु॒वार्थस्य लुप् ।। आङ्गः पिता । आङ्गः पुत्रः । अब्राह्मणादिति किम् ? । गार्ग्यः पिता । गार्ग्यायणः पुत्रः || पैलादेः ॥ ६ । १ । १४२ ॥ यूनि प्रत्यस्य लुप् || पैलः पिता पुत्रश्च । शालङ्गिः पिता पुत्रश्च ॥ प्राच्ये ऽञोऽतौल्वल्यादेः || ६ | १ | १४३ ॥ यूनि प्रत्ययस्य लुप् ॥ पान्नागारिः पिता पुत्रश्च । मान्थरषेणिः पिता पुत्रश्च ॥ प्राच्य इति किम् ? । दाक्षिः पिता । दाक्षायणः पुत्रः ॥ तौल्वल्यादिवर्जनं किम् ? । तौल्वलिः पिता । तौल्बलायनः पुत्रः ॥ 1 ॥ इत्यपत्याधिकारः ॥ ॥ अथ रक्ताद्यर्थकाः ॥ रागा रक्ते । ६ । २ । १॥ रज्यते येन कुसुम्भादिना तदर्थात्तृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्ययः । कौसुम्भं वासः ॥ लाक्षारोचनादिकण् ॥ ६ ॥ २ । २ ॥ टान्ताद्रक्ते । लाक्षिकम् । रौचनिकम् ॥ शकलकर्दमाद् वा ।। ६ । २ । ३ ॥ टान्ताद्रक्त इण् । शाकलिकम | शाकलम् । कार्दमिकम् । कार्दमम् ॥ नीलपीतादकम् || ६ । २ । ४॥ टान्ताद्रक्ते यथासंख्यम् | नीलम् । पीतकम् ॥ Page #191 -------------------------------------------------------------------------- ________________ Wwwwwwwwwwwwwwww तरितप्रकरणम्. (१८३) उदितगुरोर्भायुक्तेऽब्दे ॥६।२।५॥ टान्ताद्यथाविहितं प्रत्ययः ॥ पौषं वर्षम् ॥ चन्द्रयुक्ताकाले लुप्त्वप्रयुक्ते ॥६।२।६॥ टान्ताद्भायुक्ते यथाविहितं प्रत्ययः । पौषमहः ॥ पौषी रात्रिः। अद्य पुष्यः॥ हन्दादीयः॥६।२। ७॥ टान्ताच्चन्द्रयुक्तभायुक्ते काले । राधानुराधीयमहः ॥ श्रवणाश्वत्थान्नाम्न्यः ॥६।२।८॥ टान्ताच्चन्द्रयुक्तार्थांद्युक्ते काले॥ श्रवणा रात्रिः । अश्वत्था पौर्णमासी । नाम्नीति किम् ? । श्रावणमहः । आश्वत्थमहः ॥ षष्ठयाः समूहे ॥ ६ । २ । ९ ॥ यथाविहितं प्रत्ययाः ॥ चाषम् ॥ स्त्रैणम् ॥ भिक्षादेः ॥६।२ । १० ॥ षष्ठ्यन्तात्समूहे यथाविहितं प्रत्ययाः । भैक्षम् ॥ __ अनपत्ये ॥ ७।४ । ५५॥ इन्नन्तस्याऽण्यन्त्यस्वरादे ग न ॥ गाभिणम् ॥ क्षुद्रकमालवात्सेनानाम्नि ॥ ६ । २ । ११ ॥ षष्ट्यन्तात्समूहेऽण् ॥ क्षौद्रकमालवी सेना ॥ गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ॥६।२। १२ ॥ समूहे । गार्गकम् । औक्षकम् । वात्सकम् । अष्ट्रकम् । वाईकम । आजकम् । औरभ्रकम् ॥ Page #192 -------------------------------------------------------------------------- ________________ Ou. vvvvvvvvvvvv~~~ (१८४) श्रीलघुहेमभाग्याकरणम्, न राजन्यमनुष्ययोरके ॥ २।४।९४॥ यो लुक् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् ॥ केदाराण्ण्यश्च ॥६।२ । १३ ॥ समूहेऽकन् । कैदार्यम् । कैदारकम् ॥ कवचिहस्त्यचित्ताच्चेकण ॥ ६ । २ । १४ ॥ केदारात् समूहे ॥ कावचिकम् । हास्तिकम् । आपूपिकम् । शाष्कुलिकम् । कैदारिकम् ॥ धेनोरनञः ॥६।२। १५॥ समूहे इकण ॥ ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ॥ ७।४ । ७१ ॥ धैनुकम् । अनत्र इति किम् ? । आधैनवम् ॥ ब्राह्मणमाणववाडवाद्यः ॥६।२। १६ ॥ समूहे । ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ . गणिकाया ण्यः॥६॥ २॥ १७॥ समूहे । गाणिक्यम् ॥ केशाहा ॥६ । २ । १८॥ समूहे ण्यः ॥ कैश्यम् । कैशिकम् ॥ वाश्वादीयः ॥६।२॥ १९ ॥ समूहे । अश्वीयम् । आश्वम् ॥ पर्वा ड्वण ॥ ६ । २ । २० ॥ समूहे ॥ पार्श्वम्॥ Page #193 -------------------------------------------------------------------------- ________________ नतिषकरना. (१८५) www ईनोऽहः कतौ ॥६।२। २१॥ समूहे ॥ अहीनः क्रतुः । क्रताविति किम् ? । आरम् ॥ अनीनादव्यहोऽतः ॥७।४।६६ ॥ अपदस्य तडिते लुक् ॥ इत्यतो लुक् ॥ पृष्ठाद्यः॥६।२। २२ ॥ समूहे क्रतौ ॥ पृष्ठ्यः । क्रतावित्येव । पाष्टिकम् ॥ चरणाद्धर्मवत् ॥६।२। २३ ॥ समूहे प्रत्ययः ॥ कठानां धर्मः काठकम् । तथा समूहेऽपि ॥ गोरथवातात्त्रल्कटथलूलम् ॥६।२।२४॥ समूहे यथासंख्यम् ॥ गोत्रा । रथकव्या । वातूलः ॥ पाशादेश्च ल्यः॥६।२ । २५ ॥ गवादेः समूहे ॥ पाश्या । तृण्या। गव्या । रथ्या । वात्या ।। इवादिभ्योऽञ् ॥६।२। २६ ॥ समहे ॥ शौवम् । आह्नम् ॥ खलादिभ्यो लिन् ॥६।२ । २७ ॥ समूहे ॥ खलिनी । पाशादित्वाल्ल्योऽपि । खल्या । उकिनी ॥ ग्रामजनबन्धुगजसहायात्तल् ॥६।२।२८॥ समूहे ॥ ग्रामता । जनता । बन्धुता । गजता । सहायता ॥ पुरुषात्कृतहितवधविकारे चैयञ् ॥ ६ । २। २९ ॥ समूहे ॥ पौरुषेयो ग्रन्थः । पौरुषेयमाहेत शासनम् । पौरुषेयो बषो विकारो वा । पौरुषेयम् ॥ विकारे ॥६॥२॥ ३० ॥ षष्ठ्यन्ताद् यथाविहितं प्रत्ययाः॥ Page #194 -------------------------------------------------------------------------- ________________ (१८६) भीमपुहेमनमायाकरण. mmmmmmmmmmmmmmmmmmmmmmmmmmmm वाश्मनो विकारे ॥ ७ । ४ । ६३ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् ॥ आश्मः । आश्मनः॥ चर्मशुनः कोशसङ्कोचे ॥७।४।६४ ॥ अपदस्य यथासंख्यं तद्धितेऽन्त्यस्वरादेर्लुक् । चार्मः कोशः। शौवः संकोचः॥ पदस्यानिति वा ॥ ७।४ । १२ ॥ श्वादेणिति तद्धिते वकारात्मागौकारः॥ श्वापदम्।शौवापदम्। अनितीति किम् ? । श्वापदिकः ॥ प्राण्योषधिवृक्षेभ्योऽवयवे च ॥६।२। ३१॥ षष्ट्यन्तेभ्यो विकारे यथाविहितं प्रत्ययः॥ कापोतं सक्थि मांसं वा । दौर्वम् । बैल्वम् ॥ तालाद्धनुषि ॥६ । २ । ३२॥ विकारेऽण् ॥ तालं धनुः । धनुषीति किम् ? । तालमयं काण्डम् ।। पुजतोः षोन्तश्च ॥६।२। ३३ ॥ विकारेऽण ॥ त्रापुषम् । जातुषम् ॥ शम्याश्च लः ॥ ६।२ । ३४ ॥ विकारेऽवयवे चाण् ॥ शामील भस्म । शामीली शाखा ॥ पयोद्रोर्यः ॥६।२। ३५॥ विकारे ॥ पयस्यम् । द्रव्यम् ॥ उष्ट्रादकञ् ॥ ६।२ । ३६ ॥ विकारेऽवयवे च । औष्ट्रकं मांसमङ्गं वा ।। उमोर्णाहा ॥६।२ । ३७ ॥ Page #195 -------------------------------------------------------------------------- ________________ समिकरणम्. ( १८७ ) विकारेऽवयवे चाकम् ॥ औमकम् । औमम् । और्णकम् । और्णः कम्बलः ॥ एण्या एयञ ॥। ६ । २ । ३८ ॥ विकारेऽवयवे च ॥ ऐणेयं मांसमङ्गं वा ॥ कौशेयम् || ६ । २ । ३९ ॥ कौशेयं वस्त्रं सूत्रं वा ॥ परशव्याद्यलुक् च ॥ ६ । २ । ४० ॥ विकारेऽण् ॥ पारशवम् ॥ कंसीयाञ्यः || ६ । २ । ४१ ॥ विकारे तद्योगे यलुक् च ॥ कांस्यम् ॥ हेमार्थान्माने । ६ । २ । ४२ ॥ विकारेऽण् ॥ हाटको निष्कः । मान इति किम् ? । हाटकमयी यष्टिः ॥ द्रोर्वयः ॥ ६ । २ । ४३ ॥ माने विकारे ॥ द्रुवयं मानम् ॥ ६ । २ । ४४ ॥ विकारे ॥ मानं संख्यादि । शतेन क्रीतं शत्यम् । शतिकम् । एवं विकारे ऽपि ॥ मानात्क्रीतवत् । हेमादिभ्योऽञ् ॥ ६ । २ । ४५ ॥ विकारेऽवयवे च यथायोगम् ॥ हैमम् । राजतः ॥ अभक्ष्याच्छादने वा मयट् ॥ ६ । २ । ४६ ॥ विकारेऽवयवे च यथायोगम् ॥ भस्ममयम् । भास्मनम् । अभक्ष्याच्छादन इति किम् ? | मौद्गः सूपः । कार्पासः पटः ॥ Page #196 -------------------------------------------------------------------------- ________________ ( १८८ ) भी लघु ममभाग्याकरणम्. शरदर्भकूदीतृणसोमबल्वजात् ॥ ६ । २ । ४७ ॥ अभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् ॥ शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । बल्वजमयम् ॥ एकस्वरात् ॥ ६ । २ । ४८ ॥ नानोऽभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् ॥ वाङ्मयम् ॥ दोरप्राणिनः || ६ । २ । ४९ ॥ अभक्ष्याच्छादने विकारेऽवयवे च मयट् । आम्रमयम् । अप्राणिन इति किम् ? | शौवाविधम् । श्वाविन्मयम् ॥ गोः पुरीषे ॥ ६ । २ । ५० ॥ नित्यं मयटू || गोमयम् । पयस्तु गव्यम् । पुरीषे नियमार्थ वचनम् । व्रीहेः पुरोडाशे ॥ ६ । २ । ५१ ॥ विकारे नित्यं मयट् ॥ व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? | ह ओदनः । वह भस्म ॥ तिलयवादनानि ॥ ६ । २ । ५१ ॥ विकारे ऽवयवे च मयट् ॥ तिलमयम् | यवमयम् | अनाम्नीति किम् ? । तैलम् । यावः ॥ । पिष्टात् ॥ ६ । २ । ५३ ॥ विकारेऽनानि मयट् ॥ पिष्टमयम् ॥ नाम्नि कः ॥ ६ । २ । ५४ ॥ पिष्टाद्विकारे ॥ पिष्टिका ॥ योगोहादीनन् हियङ्गुश्चास्य ।। ६ । २ । ५५ ॥ विकारे नानि ॥ हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव । प्रौ Page #197 -------------------------------------------------------------------------- ________________ गोदोहं तम ॥ अपो यञ वा ।। ६ । २ । ५६ ॥ बिकारे ॥ आप्यम् । अम्मयम् ॥ मक विकाराऽवयवार्थस्य प्रत्ययस्य ॥ लुब् बहुलं पुष्पमूळे ॥। ६ । २ । ५७ ॥ (BGR) ङधादेर्गौणस्याक्किपस्तद्धितलुक्यगोणीसूच्योः ॥ २ । ४ । ९५ ॥ 66 लुक् ।। सप्तकुमारः । पञ्चेन्द्रः । षादिः । गोणस्प्रेति किम् ? । अवन्ती । अक्किप इति किम् ? । पारी । अगोणीसूच्योरिति किम् ? | पञ्चगोणिः । दशसूचिः ॥ अनेन स्त्रीप्रत्ययनिवृत्तौ “ हरीतक्यादिप्रकृतिर्न लिङ्गमतिवर्त्तते " इति लुबन्तस्य स्त्रीत्वात्पुनः स्त्रीप्रत्ययः । मल्लिका पुष्पम् । विदारी मूलम् । कचिन । वारणानि पुष्पाणि । ऐरण्डानि मूलानि । कचिह्निकल्पः । शिरीषाणि चैरीषाणि पुष्पाणि । हीवेराणि सणि मूलानि । कचिदन्यत्रापि । आमलकी वृक्षः || फले ॥। ६ । २ । ५८ ॥ विकारे ऽवयवे चार्थे प्रत्ययस्य लुप् ॥ आमलकम् ॥ प्लक्षादेरण् ॥। ६ । २ । ५९ ॥ विकारेऽवयवे वा फले ॥ प्लाक्षम | आश्वत्थम् ॥ न्यग्रोधस्य केवलस्य ॥ ७४ ॥ ७ ॥ यो यस्तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य मानौ तस्मादेव यः मार्गॆत् ञ्णिति तद्धिते ॥ नैयग्रोधम् । केवलस्येति किम् ? | न्यानोधमूलाः शालयः ॥ J जम्बा वा ।। ६।२।६१ ॥ Page #198 -------------------------------------------------------------------------- ________________ ( १९०) श्रीलघुपमभाग्याकरणम्. विकारे ऽवयवे वा फलेऽण || जाम्बवम् । जम्बु । जम्बूः । लुपि स्त्रीनपुंसकते ॥ न द्विरद्रुवयगोमयफलात् ॥। ६ । २ । ६१ ॥ विकारावयवयोः प्रत्ययः । कापोतस्य विकारोऽवयवो वेति न मयट् | अद्रुवयेत्यादि किम् ? | द्रौवयं खण्डम् । गौमयं भस्म । कापित्यो रसः ॥ पितृमातुर्व्यडुलं भ्रातरि ॥ ६ । २ । ६२ ॥ यथासंख्यम् || पितृव्यः । मातुलः ॥ पित्रोर्डामहट् || ६ । २ । ६३ ।। पितृमातुः ॥ पितामहः । पितामही । मातामहः । मातामही ॥ अवेर्दग्धे सोढदूसमरीसम् ॥ ६ | २ | ६४ ॥ अविसोढम् | अविदुसम् । अविमरीसम् ॥ राष्ट्रेऽनङ्गादिभ्यः ॥। ६ । २ । ६५ ॥ षष्ठ्यन्तेभ्यो ऽण् । शैवम् । अङ्गादिवर्जनं किम् ? । अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥ राजन्यादिभ्योऽकञ् । ६ । २ । ६६ ॥ राष्ट्रे ॥ राजन्यकम् । दैवयातवकम् ॥ वसातेर्वा || ६ । २ । ६७ ॥ राष्ट्रेऽकव् ॥ वासातकम् । वासातम् ॥ भौरिक्यैषुकार्यादेर्विधभक्तम् || ६ । २ । ६८ ॥ राड्रे यथासंख्यम् ॥ भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥ निवासादूरभवे इति देशे नाम्नि ।। ६ । २ । ६९ ॥ Page #199 -------------------------------------------------------------------------- ________________ ततिकरणम्. ( १९१ ) षष्यन्ताद्ययाविहितं प्रत्ययः । इतिकरणो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते नाम्नि विज्ञेयं न संगीते । शैवम् । वैदिशं पुरम् || तदत्रास्ति । ६ । २ । ७० ॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः प्रथमान्तवेदस्तीति प्रत्ययान्तश्चेद्देशानाम || अत्रापीतिकरणोऽनुवर्तते, तेन प्रसिद्धे नाम्नि भूमादौ चार्थे भवति । अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन बाध्यते । औदुम्बरं नगरम् ॥ तेन निर्वृत्ते च । ६ । २ । ७१ ॥ तेनेति तृतीयान्तान्निर्वृत्तेऽर्थे देशे नाम्नि यथाविहितं प्रत्ययः । कौशाम्बी नगरी ॥ नद्यां मतुः || ६ । २ । ७२ ॥ निवासाद्यर्थचतुष्के यथायोगं देशे नानि ॥ नाम्नि ॥ २ । १ । ९५ ॥ मतोर्मो वः ॥ अनजिरादिबहुस्वरशरादीनां मतौ ॥ ३ । २ । ७८ ॥ नाम्नि दीर्घः। उदुम्बरावती । शरावती । अहीवती । मुनिवती । अनजिरादीति किम् ? | अजिरवती । हिरण्यवती ॥ मध्वादेः ॥ ६ । २ । ७३ ॥ चातुरर्थिको मतुर्देशे नान्नि । मधुमान् । बिसबान् ॥ नडकुमुदवेतसमहिषाडित् ॥ ६ । २ । ७४ ॥ चातुरर्थिको मतुर्देशे नान्नि । नड्वान् । कुमुद्वान् ।। न स्तं मत्वर्थे ॥ १ । १ । २३ ॥ Page #200 -------------------------------------------------------------------------- ________________ ( १९२ ) नाम पदमं । वेतस्वरम् । महिष्मान् ॥ नडशीदाहलः ॥ ६ ॥२॥ ७५ ॥ चातुरर्थिको देशे नाम्नि डित् ॥ नड्वलम् । शाद्वलम् ॥ शिखायाः ।। ६ । २ । ७६॥ भीकरणम चातुरर्थिको वलो देशे नानि । शिखावलं नगरम् || शिरीषादिककणौ ॥ ६ । २ । ७७ ॥ चातुरर्थिको देशे नाम्नि । शिरीषिकः । शैरीषकः ॥ शर्कराया इकणीया च ॥ ६ ॥ २ ॥ ७८ ॥ अर्थचतुष्के इककणौ देशे नान्नि । शार्करिकः । शर्करीयः । शार्करः । शर्करिकः । शार्करकः ॥ रोऽश्मादेः || ६ । २ । ७९ ॥ चातुरर्थिको देशे नानि । अश्मरः । यूषरःः ।। प्रेक्षादेरिन् । ६ । २ । ८० ॥ चातुरर्थिको देशे नानि । प्रेक्षी । फलकी ॥ 1 तृणादेः सल || ६ | २ | ८१ ॥ 'चातुरर्थिकी देशे नानि ॥ तृणसा । नदसा ॥ काशादेरिलः ॥ ६ । २ । ८२ ॥ चातुरर्थिको देशे नान्नि । काशिलम् । वाशिलम् ॥ अरीहणादेरकण् ॥। ६ । २ । ८३ ॥ चातुरर्थिको देशे नानि । आरीहणकम् | खाण्डवकम् ॥ सुपन्ध्यादेर्यः ॥ ६ ॥ २ ॥ ८४ ॥ चातुरर्थिकी देशे नान्नि । सौपन्ध्यम् । सौवन्ध्यम् । अतएव T निपातनात्सुपथिनशब्दस्य नागमः पस्य च वा वकारः ॥ Page #201 -------------------------------------------------------------------------- ________________ समिकरण. I सुतंगमादेरि ॥ ६ ॥ २ । ८५ ॥ चातुरर्थिको देशे नानि ॥ सौतंगमिः । मौनिवित्तिः ॥ बलादेर्यः ॥ ६ । २ । ८६ ॥ चातुरर्थिको देशे नाम्नि || बल्यम् । पुल्यम् ॥ अहरादिभ्योऽम् ॥। ६ । २ । ८७ ॥ चातुरर्थिको देशे नाम्नि ॥ आह्नम् । लौमम् ॥ ( १९३ ) सख्यादेरेयण् || ६ । २ । ८८ ॥ चातुरर्थिको देशे नाम्नि ॥ साखेयः । साखिदत्तेयः ॥ पन्थ्यादेरायण || ६ । २ । ८९ ॥ चातुरर्थिको देशे नानि ॥ पान्यायनः । निपातनानागमः । पाक्षायणः || कर्णादेरायनिञ् ॥ ६ । २ । ९० ॥ चातुरर्थिको देशे नाम्नि || कार्णायनिः । वाशिष्ठायनिः ॥ उत्करादेरीयः || ६ । २ । ९१ ॥ चातुरर्थिको देशे नानि ॥ उत्करीयः । सङ्करीयः ॥ नादेः कीयः ॥ ६ । २ । ९२ ॥ चातुरर्थिको देशे नानि ॥ नडकीयः । लक्षकीयः । बिल्वकीया नाम नदी ॥ बिल्वकीयादेरीयस्य ॥ २ । ४ । ९३ ॥ तद्धितयस्वरे लुक् ॥ बैल्वकाः । एवं वैणुकाः । बिल्वकीयादेरिति किम् ? | नाडकीयः ॥ कृशाश्वादेरीयण ॥ ६ । २ । ९३ ॥ चातुरर्थिको देशे नाम्नि || कार्शाश्वीयः । आरिष्टीयः ॥ Page #202 -------------------------------------------------------------------------- ________________ ( १९४) भीलघुहेमप्रभाब्याकरणम् v vvvvvvvwwwvvvvm ऋश्यादेः कः ॥६।२।९४॥ चातुरथिको देशे नानि ॥ ऋश्यकः । न्यग्रोधकः ॥ वराहादेः कण ॥ ६।२। ९५ ॥ चातुरर्थिको देशे नाम्नि ॥ वाराहकः । पालाशकः ।। कुमुदादेरिकः ॥६।२। ९६ ॥ चातुर्थिको देशे नाम्नि ॥ कुमुदिकम् । इक्कटिकम् ॥ अश्वत्थादेरिकण् ॥ ६ । २ । ९७ ॥ चातुरथिको देशे नाम्नि ॥ आश्वस्थिकम् । कौमुदिकम् ॥ सास्य पौर्णमासी ॥६।२ । ९८॥ सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः प्रथमान्तंचेत्पौर्णमासी ॥ पौषो मासोऽर्धमासो वा ॥ आग्रहायण्यश्वत्थादिकण ॥ ६ । २। ९९ ॥ प्रथमान्तात् षष्ट्यर्थे तच्चेत् पौर्णमासी नानि ॥ आग्रहायणिको मासोऽर्द्धमासो वा । आश्वत्थिकः॥ . चैत्रीकार्तिकीफाल्गुनीशवणाहा ॥६।२। १००॥ सास्य पौर्णमासीत्यस्मिन् विषये नानीकण ॥ चैत्रिकः चैत्रो मासोऽधमासो वा । एवं कार्तिकिकः । कार्तिकः। फाल्गुनिकः । काल्गुनः । श्रावणिकः । श्रावणः ॥ देवता ॥६।२। १०१॥ देवतार्थात्प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः॥ जैनः। आमेयः । आदित्यः ॥ देवतानामावादौ ॥ ७॥ ४ । २८ ॥ पूर्वोत्तरपदयोः स्वरेष्वादेडिणिति तद्धिते ॥ आग्नावैष्णवं Page #203 -------------------------------------------------------------------------- ________________ तद्धितप्रकरणम्. सूक्तम् । आत्वादाविति किम् ? | ब्राह्मप्रजापत्यम् ॥ आतो नेन्द्रवरुणस्य ॥ ७ । ४ । २९ ॥ पूर्वपदात्परस्योत्तरपदस्य स्वरेष्वादेर्बुद्धिः ॥ आग्नेन्द्रं सूक्तम् । ऐन्द्रावरुणम् । आत इति किम् ? । आग्निवारुणम् ॥ ( १९५ ) पैङ्गाक्षीपुत्रादेयः ॥ ६ । २ । १०२ ॥ सास्य देवतेति विषये ॥ पङ्गाक्षोपुत्रीयम् । तार्णविन्दवीर्थं हविः ॥ शुक्रादियः || ६ । २ । १०३ ॥ सास्य देवतेति विषये ॥ शुक्रियं हविः ॥ शतरुद्रात्तौ । ६ । २ । १०४ ॥ सास्य देवतेति विषये ॥ शतरुद्रीयम् । शतरुद्रियम् ॥ अपोनपादपान्नपातस्तृ चातः ॥। ६ । २ । १०५ ॥ सास्य देवतेति विषये इय ईयश्च ॥ अपोनप्त्रीयम् । अपोनष्त्रियम् । अपान्नप्त्रीयम् । अपान्नत्रियम् ॥ महेन्द्राद्वा । ६ । २ । १०६ ॥ सास्य देवतेति विषये तौ ॥ महेन्द्रीयम् । महेन्द्रियम् । माहेन्द्रं हविः ॥ कसोमाद्व्यण || ६ । २ । १०७॥ सास्य देवतेति विषये ।। कार्य हविः । सौम्यं हविः ॥ द्यावापृथिवीशुनासीराग्नीषोममरुत्वद्वास्तोष्पति गृहमेधादीययौ । ६ । २ । १०८ ॥ सास्य देवतेति विषये ॥ द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शुनासीर्यम् । अग्नीषोमीयम् । अग्नीषोम्यम् । मरुत्वतीयम् । मरुत्वत्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥ Page #204 -------------------------------------------------------------------------- ________________ श्रीलघुपनमाम्याकरणम. वावृतुपिनुषसो यः ॥ ६ ॥ २ । १०९ ॥ सास्य देवतेति विषये ॥ वायव्यम् । ऋतव्यम् । पित्र्यम् । उषस्यम् । महाराजप्रोष्ठपदादिकण् ॥। ६ । २ । ११० ॥ सास्य देवतेति विषये ॥ माहाराजिकः । प्रौष्ठपदिकः ॥ ( १९६ ) कालाद्भववत् || ६ । २ । १११ ॥ कालविशेषवाचिभ्यो यथा भवे प्रत्ययास्तथा सास्य देवतेति विषयेऽपि स्युः ॥ यथा मासे भवं मासिकम् । प्रावृषि प्रावृषेण्यम् । तथा मासमा देवताकमपि ॥ आदेश्छन्दसः प्रगाथे ॥। ६ । २ । ११२ ।। प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययः । पाङ्क्तः प्रगाथः । आदेरिति किम् ? | अनुष्टुवमध्यमस्य प्रगार्थस्य ॥ योद्धृप्रयोजनाद्युद्धे || ६ । २ । ११३ ॥ प्रथमान्तात्षष्ठ्यर्थे युद्धे यथाविहितं प्रत्ययः । वैद्याधरं युद्धम् । सौभद्रं युद्धम् ॥ भावघञोऽस्यां णः ॥। ६ । २ । ११४ ॥ प्रथमान्तात् || प्रापाता तिथिः । भावेति किम् ? । प्राकारोऽस्याम् ॥ इयैनंपाता तैलंपाता ॥ ६ । २ । ११५ ॥ श्येनतिलयोः भावघञन्ते पातशब्दे मोन्तो निपात्यते ॥ श्यैनंपाता । तैलंपाता तिथिः । क्रिया भूमिः क्रीडा वा ॥ प्रहरणात् क्रीडायां णः ॥ ६ । २ । ११६ ॥ प्रथमान्तात्सप्तम्यर्थे ॥ दाण्डा क्रीडा । क्रीडायामिति किम् ? | खड्गः प्रहरणमस्यां सेनायाम् ॥ Page #205 -------------------------------------------------------------------------- ________________ तमि तत्त्यधीते ॥ ६ । २ । ११७ ॥ द्वितीया ताद् यथाविहितं प्रत्ययः ॥ मौहूर्तः । नैमित्तः ॥ न्यायादेरिकण । ६ । २ । ११८ ॥ 1 ( १९७) वेयधीत्यर्थे ॥ नैयायिकः । नैयासिकः ॥ ऐतिहासिकः । पौराणिकः ॥ इकण्यथवर्णः ॥ ७ । ४ । ४९ ॥ अन्त्यस्वरादेर्लुग् न || आथर्वणिकः ॥ पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् ॥ ६ । २ । ११९ ॥ वेधीते वेत्यर्थे इकण | पौर्वपदिकः । मातृकल्पिकः । गौलक्षणिकः । आग्निष्टोमिकः । यावक्रीतिकः । वासमदत्तिकः ॥ अकल्पात् सूत्रात् ॥ ६ । २ । १२० ॥ वेधीते वेत्यर्थे इकण् ॥ वार्त्तिसूत्रिकः । अकल्पादिति किम् ? | सौत्रः । काल्पसौत्रः ॥ अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः ॥। ६ । २ । १२१ ॥ वेधी वेत्यर्थे इक || वायसविधिकः । अधर्मादेरिति किम् ? । वैद्य । धार्मविद्यः । क्षात्रविद्यः । त्रैविद्यः । सांसर्गविद्यः । आङ्गविद्यः ॥ याज्ञिकौक्थिकलौकायितिकम् || ६ । २ । १२२ ॥ वेधीते वेत्यर्थे इकणन्तं निपात्यते ॥ याज्ञिकेति यज्ञशब्दायाज्ञिक्यशब्दाच्चैकणि निपात्यते । याज्ञिकः । औक्थिकः । लौकायितिकः ॥ अनुब्राह्मणादिन् । ६ । २ । १२३ ॥ Page #206 -------------------------------------------------------------------------- ________________ लघुहमममाम्याकरण cowrimary (१९८) . भीलघुहेमनभाव्याकरणप. वेत्त्यधीते वेत्यर्थे । अनुब्राह्मणी ॥ शतषष्टेः पथ इकट् ॥६।२।१:४ ॥ येत्यधीते वेत्यर्थे ॥ शतपथिकः । शतपथिकी । षष्टिपथिकः ॥ - पदोत्तरपदेभ्य इकः ॥६।२।१२५ । वेत्त्यधीते वेत्यर्थे ॥ पूर्वपदिकः । पदिकः । पदोत्तरपदिकः ॥ पदक्रगशिक्षामीमांसासानोऽकः॥६।२। १२६ ॥ वेत्त्यधीते वेत्यर्थे ।। पदकः । क्रमकः। शिक्षकः। मीमांसकः। सामकः?। ससर्वपूर्वाल्लुप् ॥ ६ । २ । १२७ ॥ वेश्यधीते वेत्यर्थे प्रत्ययस्य ॥ सवात्तिकः । सर्ववेदः ॥ संख्याकात् सूत्रे ॥ ६ । २ । १२८ ॥ वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् ॥ अष्टकाः पाणिनीयाः। दशका उमास्वातीयाः । द्वादशका आर्हताः ॥ प्रोक्तात् ॥ ६ । २ । १२९ ॥ प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुए ॥ गोतमेन प्रोक्तं गौतमम् । तद्वेत्यधीते वा गौतमः ॥ वेदेन्ब्राह्मणमत्रैव ॥ ६ । २ । ११० ॥ प्रोक्तमत्ययान्तं प्रयुज्यते ।। कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । काण्डयेन प्रोक्तं ब्रामणं विदन्त्यधीयते वा ताण्डिनः । प्राह्मणेऽनिन्नन्तस्य नियमनिवृत्त्यर्थमिन्ब्राह्मणग्रहणम् । उभयावधारणाथमेवकारः। प्रोक्तप्रत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र तयात्र वृत्तिरेव न केवलस्यावस्थानम् ॥ तेनच्छन्ने रथे ॥६।२। १३१॥ Page #207 -------------------------------------------------------------------------- ________________ तरितप्रकरणम. (१९९) तृतीयान्ताद्यथाविहितं प्रत्ययः॥ वास्रो रथः । काम्बलः। दैपः। वैयाघ्रः ॥ पाण्डुकम्बलादिन् ॥६।२। १३२ ॥ टान्ताच्छन्ने रथे ॥ पाण्डुकम्बली रथः ॥ दृष्टे सान्नि नाम्नि ॥६।२। १३३ ।। टान्ताद्यथाविहित प्रत्ययः ॥ क्रौञ्चं साम । वाशिष्ठम् । कालेयम् ॥ गोत्रादकवत् ॥ ६।२ । १३४ ॥ टान्ताद् दृष्टे सान्नि प्रत्ययः ॥ औपगवकं साम । वामदेवाद्यः ॥६।२ । १३५ ॥ टान्ताद् दृष्टे साम्नि ॥ वामदेव्यं साम ॥ डिहाऽण ॥६।२ । १३६ ॥ दृष्टे सान्नि ॥ औशनम् । औशनसम् ॥ तत्रोद्धृतं गत्रेभ्यः ॥ ६ । २ । १३८ ॥ तत्रेति सप्तम्यन्तात् पात्रार्थादुद्धृते यथाविहितं प्रत्ययः ॥ शाराव ओदनः॥ स्थण्डिलाच्छते व्रती ॥६।२। १३९ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः ॥ स्थाण्डिलो भिक्षुः ॥ संस्कृते भक्ष्ये ॥६।२।१४० ॥ सप्तम्यन्ताद् यथाविहितं प्रत्ययः ॥ भ्राष्ट्रा अपूपाः ॥ शलोखायः ॥६।२। १४१ ॥ सप्तम्यन्तात् संस्कृते भक्ष्ये ॥ शूल्यम् । उख्यं मांसम् ॥ क्षीरादेयण ॥६।२। १४२ ॥ Page #208 -------------------------------------------------------------------------- ________________ (२००) भीलधुममाव्याकरणम्, ~ ~ ~ सप्तम्यन्तात्संस्कृते भक्ष्ये ॥ क्षरेयी यवागूः ॥ दन इकण ।। ६।२ । १४३ ॥ सप्तम्यन्तात्संस्कृते भक्ष्ये ॥ दाधिकम् ॥ वोदश्वितः ॥६ । २ । १४४ ॥ सप्तम्यन्तासंस्कृते भक्ष्ये इकण् ॥ औदमिकम् । औदश्वितम् ॥ क्वचित् ॥६।२। १४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे यथाविहितं प्रत्ययाः॥चाक्षुषं रूपम्। आश्वो रथः॥ ॥ इति रक्ताद्यर्थकाः ॥ ॥ अथ शैषिकाः ॥ शेषे ॥६।३।१॥ अधिकारोऽयम् ॥ अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ इदंविशेषेष्वपत्यसमूहादिष्वेयणाधभावार्थ प्राग् जितात् कृतादिषु सर्वेष्वर्थेषु प्रत्यया यथास्युरित्येवमर्थं च शेषवचनम् ॥ नद्यादेरेयण ॥६।३।२॥ प्राग्जितीये शेषेऽर्थे ॥ नादेयः । वानेयः। शेष इत्येव । समूहे नादिकम् ।। राष्ट्रादियः ॥ ६।३।३॥ प्राग्जिती, शेषे थे ॥ राष्ट्रियः ॥ दूरादेत्यः ॥६।३।४॥ Page #209 -------------------------------------------------------------------------- ________________ पीसा (२०१) शेपेऽर्थे ॥ त्यः ॥ उत्तरादाहा ॥६।३।५॥ शेपे ॥ औत्तराहः ॥ पारावारादीनः ॥६।२॥६॥ शेरे ॥ पारावारीणः ॥ व्यस्तव्यत्यस्तात् ॥६।३।७॥ पारावाराच्छेषे ईनः॥ पारीणः । अवारीणः । अवारपारीणः ॥ दयुप्रागपागुदकुप्रतीचो यः ॥६।३।८॥ अन्वयानन्ययालेषेऽर्थे ॥ दिव्यम् । माघ्यम् । अपाश्यप । दीपम् । प्रतीज्यम् ॥ ग्रामादीनन च ॥६।३।९॥ शेपे यः ॥ ग्रामीणः ॥ ग्राम्यः ॥ कादेश्चत्रकम् ॥६।३।१॥ प्रापाले ॥ कायकः । पौष्करेपकः । ग्रामेयकः ॥ कुण्डयादिभ्यो यलुक च ॥६।३। ११ ॥ शेषे एयकम् ॥ कौण्डेयकः ॥ कौणेयकः ॥ कुलकुक्षीग्रीवाच्छवास्यालङ्कारे ॥ ६ । ३ । १२ ॥ शेपे एयकम् । कौलेयकः था। कौक्षेपकोऽसिः ॥ वेयकोऽबहारः।। दक्षिणापश्चात्पुरसस्त्यण् ॥६।३। १३ ॥ शेषे ॥ दाक्षिणात्यः । पाचात्यः । पौरस्त्यः ॥ वल्गुर्दिपर्दिकापिश्याष्टायनण॥६।३। १४ ॥ शेपे । बारहायनः । और्दायनः । पार्दायनः । कापिसावनी द्राक्षा । होः प्राणिनिवा ॥३।३।१५ ॥ Page #210 -------------------------------------------------------------------------- ________________ (२०२) भील हेमप्रभाब्याकरणम् घोषे रायनण् ॥ राकवायणः । रावो गौः । कम्बलस्तु रावः । क्वेहामात्रतसस्त्यच ॥६।३। १६ ॥ शेषे । कत्यः । इहत्यः । अमात्यः । तत्रत्यः । कुतस्त्यः ॥ . नेधूवे ॥६ । ३ । १७ ॥ स्पच । नित्यं ध्रुवम् ॥ निसोगते ॥ ६ । ३ । १८॥ त्यत् ॥ हस्वान्नान्नस्ति ॥ २।३। ३४ ॥ विहित प्रत्यये नामिनः परस्य सः । निष्टयश्चण्डालः । विहितविशेषणं किम ?। सर्पिस्तत्र ॥ ऐषमोहःश्वसोवा ॥ ६ । ३ । १९ ॥ शेषे त्यच । ऐषमस्त्यम्। ऐषमस्तनम् । प्रस्त्यम् । स निम्। श्वस्त्यम् । श्वस्तनम् । श्वसस्तादिरितीकणपि । शौरस्तिकम् ॥ कन्थाया इकण ।। ६।३ । २० ॥ शेषे । कान्थिकः ॥ वर्णावकञ् ॥६।३ । २१ ॥ कन्यायाः शेषे । कान्यकः ॥ रुप्योत्तरपदारण्याण्णः ॥६।३। २२ ॥ शेषे । वारूप्यः । आरण्याः सुमनसः। माणिरूप्यक इत्यत्र तु दुसंज्ञकत्वेन परत्वादकमेव । अन्तग्रहणेनैवसिद्धे उत्तरपदग्रहणं पहुप्रत्ययपूर्वनिवृत्त्यर्थम् ॥ दिग्पूर्वादनानः ॥६।३। २३ ॥ । शेष णः । पौर्वशालः । अनान इति किम् ? । पूर्वेषुकामशमः ॥ Page #211 -------------------------------------------------------------------------- ________________ तडितमकरणम. मद्रादज्ञ ॥ ६ । ३ । २४ ॥ दिक्पूर्वपदाच्छेषे । पौर्वमद्री ॥ उदग्ग्रामाद्यकुल्लोम्नः ॥ ६ । ३ । २५ ॥ शेषे अञ् । याकुल्लोमः । उदग्ग्रामादिति किम् ? । अभ्यस्मादण् । याकुल्लोमनः ॥ गोष्ठीतैकी नै केती गोमतीशूरसेन वाहीक रोमकपट ( २०३ ) चरात् ॥। ६ । ३ । २६ ॥ 1 शेषेऽञ् । गौष्ठः । तैकः । नैकेतः । गौमतः । शौरसेन । वाहीकः । रोमकः । पाटश्वरः ॥ शकलादेर्यत्रः ॥ ६ | ३ | २७ ॥ शेषेऽञ् । शाकलाः । काण्वाः । यत्र इति किम् ? | चाकलीयम् ॥ वृद्धेञः ॥ ६ । ३ । २८ ॥ शेषेऽम् । दाक्षाः । वृद्धेति किम् ? । सौतमीयः ॥ न द्विस्वरात्प्राग्भरतात् ॥। ६ । ३ । २९ ॥ वृद्धेमन्तादञ् । चैङ्कीयाः । काशीयाः । द्विस्वरादिति किम् ? । पानागाराः ॥ भवतोरिकणीयसौ । ६ । ३ । ३० ॥ शेषे । भावत्कम् । भवदीयम् । उकारान्तग्रहणाच्छत्रन्तान्न । भावतम् ॥ परजनराज्ञोऽकीयः || ६ | ३ | ३१ ॥ शेषे । परकीयः । जनकीयः । राजकीयः ॥ संज्ञा दुर्वा ॥ ६ ॥ १।६॥ या संज्ञा संव्यवहाराय हठाभियुज्यते सा दुसंज्ञा वा ॥ Page #212 -------------------------------------------------------------------------- ________________ (२०१) भीमपनमाम्यावरणम. त्यदादिः ॥६।१।३॥ प्राग्देशे ॥६।१।१०॥ माग्देशार्थस्य यस्य स्वराणामादिरेदोदा स इयादौविधेये दुः। देश एषेतिनियमनिवृश्यर्थं वचनम् ॥ बोरीयः ॥ ६ । ३ । ३२॥ शेषे । देवदत्तीयः । तदीयः । शालीयः॥ उष्णादिभ्यः कालात् ॥६।३। ३३ ॥ शेषे ईयः । उष्णकालीकः ॥ व्यादिभ्यो णिकेकणो ॥६।३।३४॥ कासाच्छेपे । कालिका । वैकालिकी। आनुकालिका । आनुकालिकी ॥ काश्यादेः॥६।३।३५॥ दोः शेषे णिकेकणौ । काशिका । काशिकी । चैदिका । चैदिकी ।। वाहीकेषु ग्रामात् ॥ ६।३। ३६ ॥ दो णिकेकणौ । कारन्तपिका । कारन्तपिकी ॥ एदोद्देश एवेयादौ ॥ ६ । १।८॥ देवार्थस्यैव यस्य स्वराणामादिरेदोच स ईयादौ विधातव्ये दुः। सैपरिकः । स्कौनगरीका । स्कौनगरीकी॥ वोशीनरेषु ॥ ६ । ३१ ३७ ॥ प्रामाहोणिकेकणी। आरजालिका। आहजाबिकी। माइजालीयः॥ Page #213 -------------------------------------------------------------------------- ________________ वृजिमद्राद्देशात्कः || ६ | ३ | ३८ ॥ शेषे । हजिकः । मद्रकः ॥ उवर्णादिकण ॥ ६ ॥ ३ ॥ ३९ ॥ देशवाचिनः शेषे । शाबरजम्बुकः ॥ दोरेव प्राचः ॥ ६ ॥ ३ ॥ ४० ॥ वर्णान्तादिकण् । आषाडजम्बुकः ॥ इतोऽकञ् ॥ ६ । ३ । ४१ ॥ प्रागदेशवाचिनो दोः । काकन्दकः ॥ रोपान्त्यात् || ६ । ३ । ४२ ॥ माचो दोः शेषेऽकञ् । पाटलिपुत्रकः ॥ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् || ६ | ३ | ४३ ॥ देशवृत्तेर्दोः शेषेऽकञ् । मालाप्रस्थकः । नान्दीपुरकः । पैचनइकः । सांकाश्यकः । पारेधन्वकः ॥ राष्ट्रेभ्यः ॥। ६ । ३ । ४४ ॥ दुभ्यः शेषेऽकम् | आभिसारकः ॥ बहुविषयेभ्यः ॥ ६ । ३ । ४५ ॥ ( २०५ ) राष्ट्रेभ्यः शेषेऽकञ् । आङ्गकः ॥ सुर्वार्धाद्राष्ट्रस्य ॥ ७ । ४ । १५ ॥ उत्तरपदस्य णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । सुपाचालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः ॥ अमद्रस्य दिशः ॥ ७ । ४ । १६ ॥ राष्ट्रस्य णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वपाश्चालकः । अपरपाञ्चालकः ॥ Page #214 -------------------------------------------------------------------------- ________________ (२०६) मीरयोगमायाकरणम्. धूमादः ॥ ६।३। ४६॥ देशवत्तेः शेषेऽका । धौमकः । पाडण्डकः ॥ सौवीरेषु कूलात् ॥६।३। ४७॥ शेषेऽकन् । कौलकः ॥ समुद्रान्नृनावोः ॥ ६ । ३ । ३८ ॥ देशार्थाच्छेपेऽका ॥ सामुद्रको ना सामुद्रिका नौः ॥ नगरात्कुत्सादाक्ष्ये ॥६।३ । ४९॥ देवार्थांच्छेषेऽकम् । चौरा हि नागरकाः । दक्षा हि नागरकाः ॥ कच्छाग्निवक्त्रवर्तोत्तरपदात् ॥ ६ । ३ । ५०॥ देशार्थाच्छेषेऽकम् । भारुकच्छकः । काण्डाग्नकः । ऐन्दुवक्रकः । . बाहुवर्तकः ॥ : अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥६।३।५१॥ देशाथाच्छेपेऽका । आरण्यकः।.पन्था न्यायोऽध्याय इमोविहारो वा ॥ गोमये वा ॥ ६ । ३ । ५२ ॥ अरण्याद्देशार्थांच्छेषेऽकञ् । आरण्यका गोमयाः। आरण्या वा ॥ कुरुयुगन्धरादा ॥ ६ । ३ । ५३ ॥ देशार्थाच्छेषेऽकम् । कौरवकः । कौरवः। यौगन्धरकः । यौगन्धरः ॥ साल्वाङ्गोयवाग्वपत्तौ ॥ ६ । ३ । ५४ ॥ देशार्थान्मनुष्ये शेषेऽकञ् । साल्वको गौः । साल्विका यवागूः । साल्वको नए ॥ ___कच्छादनृस्थे ॥६।३। ५५ ॥ देशार्थाच्छेषेऽकन् । काच्छकोना काच्छकमस्य स्मितम् । सैन्धवकः॥ Page #215 -------------------------------------------------------------------------- ________________ ....अधिमानतः . ... ... " ( २०७) Vvvvwwwww कोपान्त्याच्चाः ॥ ६।३। ५६ ॥ कच्छादेर्देशार्थांच्छेपे । आर्षिकः । काछः । सैन्धवः ॥ गतॊत्तरपद्रादीयः॥६।३। ५७ ॥ देशार्थाच्छेपे । श्वाविद्गर्तीयः ॥ कटपूर्वात्प्राचः ॥ ६ । ३ । ५८ ॥ देशार्थाच्छषे ईयः । कटग्रामीयः ॥ कखोपान्त्यकन्थापलदनगरग्रामहदोत्तरपदाहोः ॥६।३। ५९ ॥ देशार्थाच्छेषे ईयः। आरोहणकीयः । कौटशिखीयः । दाक्षिकथीयः । दाक्षिपलदीयः । दाक्षिनगरीयः । माइकिग्रामीयः । रासिवदीयः ॥ पर्वतात् ॥ ६ । ३ । ६० ॥ देशार्थाच्छेषे ईयः । पर्वतीयो राजा ॥ अनरे वा ६।३।६१ ॥ पर्ववाद्देशार्य दीयः । पर्वतीयानि पार्वतानि फलानि ॥ - पर्णकृकणाद्भारद्वाजात् ॥ ६।३। १२ ॥ शेपे ईयः । पर्णीयः । कुकणीयः॥ गहादिभ्यः ॥ ६ । ३। ६३॥ यथासंभवं देशवाचिभ्यः शेषे ईयः । गहीयः । अन्वस्थीयः॥ पृथिवीमध्यान्मध्यमश्चास्य ॥ १।३।६४॥ देशाच्छेचे ईयः । मध्यमीयः॥ Page #216 -------------------------------------------------------------------------- ________________ भीमवाल्यावर निवासाच्चरणेऽण् ॥ ६ । ३ । ६५ ॥ पृथिवीमध्याद्देशार्थाभिवस्तरि शेषे मध्यमादेशश्चास्य । माध्यमा ( २०८ ) धरणाः ॥ वेणुकादिभ्य ईयण ॥ ६ । ३ । ६६ ॥ यथायोगं देशार्थेभ्यः शेषे । वैणुकीयः । वैत्रकीयः ॥ वा युष्मदस्मदोऽञीनञ युष्माकास्माको चा स्यैकत्वे तु तवकममकम् || ६ | ३ | ६७ ॥ शेषे । यौष्माकः । यौष्माकीणः । आस्माकः । आस्माकीनः । पक्षे युष्मदीयः । अस्मदीयः । तावकः । तावकीनः । मामकः । मामकीनः । त्वदीयः । मदीयः ॥ दीपादनुसमुद्रं पयः ॥ ६ | ३ | ६८ ॥ शेषे । द्वैप्यो ना तद्वासोवा ॥ अर्धाद्यः ॥ ६ । ३ । ६९ ॥ शेषे । अर्ध्यम् ॥ 1 सपूर्वादिकण् ॥ अर्धाच्छेषे । पौष्करार्द्धिकः ॥ ६ । ३ । ७० ॥ दिक्पूर्वपदात्तौ ॥। ६ । ३ । ७१ ॥ भर्द्धाच्छेषे पूर्वार्ध्यम् । पौर्वार्धिकम् ॥ ग्रामराष्ट्रांशादणिकणौ ॥ ६ ॥ ३ ॥ ७२ ॥ दिक्पूर्वादर्भाच्छेषे । ग्रामस्य राष्ट्रस्य वा पौर्वार्धिः पौर्वार्धिकः ॥ परावराधमोत्तमादेर्यः ॥ ६ । ३ । ७३ ॥ अच्छेषे । परार्ध्यम् । अवरार्ध्यम् । अधमार्थ्यम् । उत्तमार्ध्यम् ॥ 1 Page #217 -------------------------------------------------------------------------- ________________ तरितमरणम. (२०९) अमोऽन्तावोऽधसः ॥६।३।७४ ॥ शेषे । अन्तमः । अवमः । अधमः ॥ पश्चादायन्ताग्रादिमः ॥६।३। ७५॥ शेषे । पश्चिमः । आदिमः । अन्तिमः । अग्रिमः ॥ मध्यान्मः ॥६।३ । ७६ ।। शेषे । मध्या .... म उत्कर्षापकर्षयोरः ॥ ६ । ३ । ७७ ॥ मध्याच्छेषे। नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः॥ अध्यात्मादिभ्य इकण ।। ६ । ३ । ७८ ॥ शेषे । आध्यात्मिकम् । आधिदैविकम् ॥ समानपूर्वलोकोत्तरपदात् ॥ ६ । ३ । ७९ ॥ शेषे इकण् । सामानग्रामिकः । सामानदेशिकः । ऐहलौकिकः । ६. योगदयेऽपि भवार्थ एव प्रत्यय इत्यन्ये॥ वर्षाकालेभ्यः ।।६।३। ८०॥ शेषे इकण् । वार्षिकः । मासिकः ॥ अंशाहतोः ॥ ७।४ । १४ ॥ ___ उत्तरपदस्य स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिः। पूर्ववार्षिकः । अपरार्षिकः। श दः श्राद्धकर्मणि ॥६।३। ८१ ।। शेरे इरुण । पारदिकं श्राद्धम् ॥ नव रोगांतपे ॥६।३। ८२ ।। शरदः शेषे इकण । शारदिका शारदोरोग आंतपो वा ॥ Page #218 -------------------------------------------------------------------------- ________________ श्रीममभाव्याकरणम्. निशाप्रदोषात् ॥ ६ ॥ ३ । ८३ ॥ शेषे इकण वा । नैशिकः । नैशः । प्रादोषिकः । प्रादोषः ॥ श्वसस्तादिः || ६ । ३ । ८४ ॥ कालार्थाच्छेषे इकण वा । शौवस्तिकः । श्वस्त्यः । श्वस्तनः ॥ चिरपरुत्परारेस्त्नः || ६ । ३ । ८५ ॥ शेषे वा । चिरत्नम् परुनम् । परारित्नम् । पक्षे सायमित्यादिना तनट् । चिरंतनमित्यादि ॥ पुरोनः || ६ | ३ | ८६ ॥ ( २१० ) कालार्थाच्छेषे वा । पुराणम् । पुरातनम् ॥ पूर्वाह्वापराह्नात्तनट् || ६ । ३ । ८७ ॥ शेषे वा । पूर्वाह्वेतन: २ । अपराह्णेतन: २ । पौर्वाह्निकः । आपराह्निकः ॥ सायंचिरंप्राह्णेप्रगेऽव्ययात् । ६ । ३ । ८८ ॥ कालाच्छेषे नित्यं तनटू । सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् । दिवातनम् । दोषातनम् । कालेभ्य इत्येव सौवम् ॥ भर्तुसंध्यादेरण् || ६ | ३ । ८९ ॥ कालार्थाच्छेषे । पौषः । ग्रैष्मः । सान्ध्यः । आमावास्यः । एI कदेशविकृतत्वादमावस्याशब्दादपि । आमावस्यः । शाश्वतम् । ऋवर्णोवर्णादिति सूत्रेऽशश्वदिति प्रतिषेधादिकणपि । शाश्वतिकम् ॥ संवत्सरात्फलपर्वणोः ॥ ६ । ३ । ९० ॥ शेषेऽण् । सांवत्सरं फलं, पर्व वा ॥ Page #219 -------------------------------------------------------------------------- ________________ तद्धितमकरणम्. हेमन्ताद्वातलुक् च ॥ ६ ॥ ३ | ९१ ॥ शेषेऽण् । हैमनम् । हैमन्तम् । हैमन्तिकम् । पूर्व हैमनम् ॥ प्रावृष एण्यः ॥। ६ । ३ । ९२ ॥ शेषे । मातृयः ॥ स्थामाजिनान्ताल्लुप् ॥ ६ । ३ । ९३ ॥ शैषिकस्य । अश्वत्थामा । सिंहाजिनः ॥ तत्र कृतलब्धक्रीतसंभूते ॥ ६ ॥ ३ । ९४ ॥ यथायोगमणादय एयणादयश्च स्युः । स्रौघ्नः । माथुरः । औत्सः । बाह्यः । बाह्वोकः । नादेयः । राष्ट्रियः ॥ कुशले ॥ ६ । ३ । ९५ ॥ सप्तम्यन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । नादेयः ॥ पथोऽकः ॥ ६ । ३ । ९६ ॥ सप्तम्यन्तात् कुशले । पथकः ॥ ( २११ ) कोऽश्मादेः ः ॥। ६ । ६ । ९७ ॥ सप्तम्यन्तात् कुशले । अश्मकः । अशनिकः ॥ जाते । ६ । ३ । ९८॥ सप्तम्यन्ताद्यथाविहितमणेणयाणादयः । माथुरः । औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥ पोष्टमद्राज्जातेः ॥ ७ । ४ । १३ ॥ पदोत्तरपदस्य स्वरेष्वादेः स्वरस्य मिति तद्धिते वृद्धिः । प्रोष्ठपादः । भद्रपादो बटुः ॥ Page #220 -------------------------------------------------------------------------- ________________ (२१२) श्रीरला. प्रावृष इकः ।।६।३। ९९ ॥ सप्तम्यन्ताजाते । प्राषिकः ॥ नाम्नि शरदोऽकत्र ॥ ६ । ३ । १०० ।। सप्तम्यन्ताजाते । शारदका दर्भाः । नाम्नीति किन ? । शारदं सस्यम् ॥ सिन्ध्वपकरात्काणौ ॥ ६ । ३ । १०१ ॥ सप्तम्यन्ताजाते नाम्नि। सिन्धुकः । सैन्धवः । अपकरकः : आपकरः॥ पूर्वीह्नाऽपराह्ना मूलप्रदोषावस्करादकः ॥ ६ । ३। १०२॥ सप्तम्यन्ताज्जाते नाम्नि । पूर्वाह्नकः । अपराह्नकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥ पथः पन्थ च ॥६।३ । १०३ ॥ सप्तम्यन्त जातेऽको नाम्नि ॥ पन्थकः ॥ अश्च वामावास्यायाः ॥६।३।१०४ ॥ अस्मात्सप्तम्यन्ताजाते अः अकश्च नाम्नि । अमावास्यः । अमावास्यकः ॥ आमावास्यः । अमावस्यः ॥ श्रविष्ठापाठादीयण च ।। ६ । ३ । १०५॥ सप्तम्यन्ताज्जाते अः नानि । शाविष्ठीयः । शविष्ठः । भाषाढीयः । अषाढः ॥ फल्गुन्याष्टः ॥६।३ । १०६ ॥ सप्तमन्ताज्जाते नाम्नि । फल्गुनः । फल्गुनी स्त्री ॥ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते Page #221 -------------------------------------------------------------------------- ________________ (२१३) menad लुप् ॥६।३। १०७ ॥ सप्तम्यन्ताद्भाणो . ते नाम्नि । बहुलः । अनुराधः । पुष्यः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । स्वातिः ॥ चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६।३।१०८ ॥ एभ्यः सप्तम्यन्तेभ्यो नावे सान्नि स्त्रियां लुम् । चित्र। रेवती । रोहिणी ॥ बहुलमन्येभ्यः ॥ ६।३।१०९ ॥ सप्तम्यन्तेभ्यो भाणोजाते लुप् नाम्नि । अभिजित् । आभिजितः। अश्वयुक् । आश्वयुजः । कचिनित्यम् । अश्विनः । कचित्र । माघः ॥ वा जाते द्विः ॥६।२ । १३७ ॥ योऽण् सडिद्वा । शातभिषः । शातभिषजः। द्विरिवि किम् ।। हैमवतः ॥ स्थानान्तगोशालखरशालात् ॥६।३। ११०॥ सप्तम्यन्ताजाते प्रत्ययस्य नाम्नि लुप् । गोस्थानः । गोशालः। खरशालः । शिशुः ॥ वत्सशालाहा ॥६।३। १११ ॥ सप्तम्यन्ताज्जाते मत्ययस्य नाम्नि लुप् । वत्सशालः । वात्सशालः ॥ सोदर्यसमानोदयौं ॥६।३। ११२॥ जाते निपात्येते । सोदर्यः । समानोदर्यो भ्राता ॥ कालाइये ऋणे ॥६।३।११३ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः । मासिकमृणम् ॥ कलाप्यश्वत्थक्वबुसोमाव्यासैनमसोऽकः॥३३११४॥ Page #222 -------------------------------------------------------------------------- ________________ कालायांत् सप्तम्यन्ताद् देये ऋणे । कालापकम्। अश्वत्यकम् ।। यवसकम् । उमाव्यासकम् । ऐषमकमृणम् ॥ प्रीष्मावरसमादकज्ञ ॥६।३। ११५ ॥ कालार्यात्सप्तम्यन्ताइयेऋणे । गृष्मकम् । आवरसमकमृणम् ॥ संवत्सराहग्रहायण्या इकण च ॥६।३।११६ ॥ आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकणकञ् च । सांवत्सरिकम् । सांवत्सरकं । फलं पर्ववा । आग्रहायणिकम् । आग्रहायणकम् । वेत्यकृत्वेकण् चेति विधानमणबाधनार्थम् ॥ साधुपुष्यत्पच्यमाने ॥६।३ । ११७ ॥ सतम्यन्तात्कालविशेषार्थाद्यथाविहितं प्रत्ययाः। हैमनमनुलेपनम्। हैमन्तम् । हैमन्तिकम् । वासन्त्यः कुन्दलताः । ग्रेभ्यः पाटलाः । शारदाः शालयः॥ उस्ते ॥६।३। ११८ ॥ सप्तम्यन्तात्कालार्थायथाविहितं प्रत्ययः । शारदा, यवाः । हैमनाः ॥ आश्वयुज्या अकञ् ॥ ६।३। ११९ ॥ अस्मात्सम्यन्तादुप्तेऽकञ् । आश्वयुजका । माषाः ॥ ग्रीष्मवसन्ताहा ॥६।३। १२० ॥ सप्तम्यन्तादुप्तेऽकश् । ग्रैष्मकं ग्रैष्मं सस्यम् । वासनाकम् । वास-तम् ।। व्याहरति मृगे ॥ ६ । ३ । १२१ ॥ सप्तम्यन्तात्कालार्थायथाविहितं प्रत्ययः । नैशिको नैशो वा शृगालः । प्रादोषिकः । प्रादोषो वा ।।। जयिनि च ॥६।३। १२२ ॥ Page #223 -------------------------------------------------------------------------- ________________ ततिप्रकरणम्...... (२१५) सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । निशाभवमध्ययनं निशा । तत्रजयी नैशिकः । नैशः । प्रादोषिकः । प्रादोषः । वार्षिकः ॥ भवे ॥ ६ । ३ । १२३ ॥ सप्तम्ययन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । औत्सः । नादेयः । देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः ॥ ७॥ ४३ ॥ एषां स्वरेष्वादेः स्वरस्य ञ्णिति तद्धिते वृडिमालावाः । दाबिकमुदकम्। दाविकाकूलाः शालयः । शांशपः स्तम्भः । दार्घसत्रम्। श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किम् ? । सौदेविक इत्यत्र निषेधाथै पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थे च । तेनपूर्वदाविकः । अत्र प्राग्ग्रामाणामित्युत्तरपदवृद्धिप्राप्तिः ॥ प्राग्ग्रामाणाम् ॥ ७ । ४ । १७ ॥ प्राग्देशग्रामवाचिनां योऽवयवो दिग्वाची ततः परस्यावयवस्य दिशः परेषां च प्राग्रमावाचिनां ञ्णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वकामृत्तिकः । पूर्वैषुकामशमः । पूर्वकान्यकुब्जः ॥ जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७ । ४ । २४ ॥ आणिति तद्धिते स्वरेष्वादेः स्वरस्य नित्यं दृद्धिः । कौरुजङ्गलः | कौरुजाङ्गलः । वैश्वधेनवः । वैश्वधैनवः । सौवर्णवलजः । सौवर्णवालजः ॥ प्राचां नगरस्य ॥ ७ । ४ । २६ ॥ प्राग्देशार्थस्य नगरान्तस्य णिति तडिते पूर्वोत्तरपदयोः स्वरेवादेः । सौम्हनागरः । प्राचामिति किम् ? | माडनगरः ॥ दिगादिदेहांशाद्यः || ६ T३ । १२४ ॥ सप्तम्यन्ताद्भवे । दिश्यः । अप्सन्यः । मूर्धन्यः ॥ Page #224 -------------------------------------------------------------------------- ________________ (२) श्रीसम् ये वर्णे ।। ३ । २ । १०० ॥ प्रत्यये नासिकाया नस् । नस्बम् ॥ शिरसः शीर्षन् ॥ ३ । २ । १०१ ॥ ये । शीर्षण्यः स्वरः ॥ केशे वा ॥ ३ । २ । १०२ ॥ ये शिरसः शीर्षन् । शोषण्याः शिरस्याः केशाः ॥ नाम्न्युदकात् || ६ । ३ । १२५ ॥ सप्तम्यन्ताद्भवे यः । उदक्या रजस्वला ॥ मध्यादिनाण्णेया मोऽन्तश्च ।। ६ । ३ । १२६ ॥ सप्तम्यन्ताद्भवे । माध्यंदिनाः । माध्यमः । मध्यमीयः ॥ जिह्वामूलाङ्गुलेश्चयः ॥ ६ | ३ | १२७ ॥ मध्याद्भवे । जिह्वामूलीयः । अङगुलीयः । मध्यीयः ॥ वर्गान्तात् ॥। ६ । ३ । १२८ ॥ सप्तम्यन्ताद्भवे ईयः । कवर्गीयो वर्णः ॥ नौ चाशब्दे || ६ | ३ | १२९ ।। वर्गान्तात्सप्तम्यन्ताद्भवे ईयः । भरतवर्गीणः । भरतवर्यः । भ रतवर्गीयः । शब्देतु कवर्गीयः ॥ दृति कुक्षिकलशिवस्त्यहेरेयण || ६ | ३ | १३० ॥ सप्तम्यन्ताद्भुवे । दार्तें जलम् । कौक्षेयो व्याधिः । कालसेयं तक्रम् | वास्तेयं पुरीषम् । आहेयं त्रिषम् ॥ आस्तेयम् ॥ ६ । ३ । १३१ ॥ Page #225 -------------------------------------------------------------------------- ________________ ( २३७) अस्तेर्धन विद्यमानार्थात्तत्रभवे एयण असृजोवा स्त्यादेशश्च । आस्तेयम् ॥ ग्रीवातोऽण् च ॥ ६ । ३ । १३२ ॥ भवे एयण | ग्रैवम् । ग्रैवेयम् ॥ चतुर्मासान्नानि || ६ | ३ | १३३ ॥ तत्र भवेऽण वातुर्मासी । आषाढादिपौर्णमासी ॥ यज्ञे ञ्यः ॥ ६ । ३ । १३४ ॥ चतुर्मासात नवे । चातुर्मास्यानि यज्ञकर्माणि ॥ गम्भीरपञ्चजनबहिर्देवात् ॥ ६ | ३ | १३५ ॥ तत्रभवे व्यः । गाम्भीर्यः । पाञ्चजन्यः । बाह्यः । दैव्यः ॥ परिमुखादेव्ययीभावात् ॥ ६ ॥ ३ । १३६ ॥ तत्रभवे यः । पारिमुख्यः । पारिहनव्यः || अन्त:पूर्वादिकण ॥ ६ ॥ ३ । १३७ ॥ अव्ययीभावात्तत्रभवे । आन्तरगारिकः ॥ पर्यनोर्ग्रामात् ॥ ६ ॥ ३ । १३९ ॥ अव्ययीभावात्तत्रभवे इकण् । पारिग्रामिकः । आनुग्रामिकः ॥ उपाज्जानुनी विकर्णात् प्रायेण ॥ ६ ॥ ३ । १३९ ॥ अल्ययीभावादिकण तत्रभवे । औपजानुकः । सेवकः । औपनीविकं ग्रीवादाम | औपकर्णिकः सूचकः ॥ रूढ वन्तः पुरादिकः ॥ ६ । ३ । १४० ॥ " सत्र 3 पुरिका स्त्री । रूखाविति किम् ? | आन्तःपुरः ॥ कणललाटात्कल ॥ ६ । ३ । १४१ ॥ Page #226 -------------------------------------------------------------------------- ________________ तत्रभवे तदन्तस्य रूढौ। कणिका कर्णाभरणम् । ललाटिका ललाटमण्डनम् ॥ तस्य व्याख्याने च ग्रन्थात् ॥ ६।३। १४२ ॥ तत्रभवे यथाविहितं प्रत्ययः। कार्तम् । प्रातिपदिकीयं ब्याख्यानं भवं वा॥ प्रायोबहुस्वरादिकण ॥ ६ । ३ । १४३ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च । पात्वणत्विकम् । प्रायोवचनात् साहितम् ॥ ऋगृद्विस्वरयागेभ्यः ॥६।३ । १४४ ॥ ग्रन्थवाचिभ्यस्तस्यव्याख्याने तत्रभवे चेकण् । आर्चिकम् । चातु)तकम् । आङ्गिकम् । राजसूयिकम् ॥ ऋषरध्याये ॥ ६ । ३ । १४५ ॥ ग्रन्थवृत्तेस्तस्य व्याख्याने तत्रभवे चेकण । वासिष्ठिकोऽध्यायः। अध्याय इति किम् ? । वाशिष्ठी ऋक् ॥ पुरोडाशपौरोडाशादिकेकटौ ॥ ६।३ । १४६ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च । पुरोडाशिका । पुरोडाशिकी । पौरोडाशिका । पौरोडाशिकी ॥ छन्दसोयः॥ ६।३। १४७ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च। छन्दस्यः॥ शिक्षादेश्वाण ॥६।३। १४८॥ छन्दसोग्रन्थार्थात्तस्यव्याख्याने तत्रभवे च । शैक्षः। आर्गयनः । छान्दसः ॥ Page #227 -------------------------------------------------------------------------- ________________ वदितप्रकरणम्. तत आगते । ६ । ३ । १४९ ॥ यथाविहितमणेयणादयः । स्रौघ्नः । गव्यः । नादेयः । ग्राम्यः ॥ विद्यायोनिसंबन्धादक ॥। ६ । ३ । १५० ॥ सत आगते । आचार्य्यकम् । पैतामहकम् । मातामहकम् ॥ पितुर्यो वा ॥ ६ । ३ । १५१ ॥ योनिसम्बन्धात्तत आगते । पित्र्यम् । पैठ्कम् ॥ ऋत इकण् ॥ ६ ॥ ३ । १५२ ॥ विद्यायोनिसंबन्धार्थात्ततः आगते । हौतुकम् । मातृकम् ॥ आयस्थानात् || ६ । ३ । १५३ ॥ स्वामिग्राह्योभागोयत्रोत्पद्यते, तदर्थात्सत आगते इकण । आतरिकम् ॥ शुण्डिकारण् ॥ ६ ॥ ३ ॥ १५४ ॥ तत आगते । शौण्डिकम् । औदपानम् ॥ गोत्रादङ्कवत् ॥ ६ ॥ ३ । १५५ ॥ तत आगते प्रत्ययः । बैदम् । औपगवकम् ॥ I ( २१९ ) नृहेतुभ्यो रूप्यमय टौवा || ६ | ३ | १५६ ॥ चैत्ररूप्यम् । चैत्रमयम् । चैत्रीयम् । समरूप्यम् । सममयम् । समीयम् ॥ प्रभवति ॥। ६ । ३ । १५७ ॥ पश्चम्यन्तात्मागुपलभ्ये यथाविहितं प्रत्ययाः । हैमवती गङ्गा ॥ वैडूर्यः ॥ ६ । ३ । १५८ ॥ निपात्यते । वैडूर्योमणिः ॥ 1 त्यदादेर्मयट् ॥ ६ । ३ । १५९ ॥ Page #228 -------------------------------------------------------------------------- ________________ R AMATA - Wwwwwwwwwwwwwwww ततः प्रभवति । तन्मयम् । भवन्मयी ॥ __ तस्येदम् ॥६।३। १६० ॥ षष्ठयन्तादिदमित्यर्थे यथाविहितं प्रत्ययाः। औपगवम् । दैत्यम् । कालेयम् । नादेयम् । पारीणः । भानवीयः॥ गोत्रोत्तरपदादगोत्रादिवाजिह्वाकात्यहरितकात्यात् ॥ ६ । १ । १२ ॥ गोत्रप्रत्ययान्तोत्तरपदात् गोत्रप्रत्ययान्तादिव तद्धितः। यथा चारायणीयास्तथा कम्बलचारायणीयाः। अजिहेत्यादि किम् ? । यथेह कातीयाः न तथा जैह्वाकाताः । हारितकाताः ॥ उक्ष्णोलुक् ॥७। ४ । ५६ ॥ अनपत्येऽण्यन्त्यस्वरादेः। औक्ष पदम् । अनपत्य इत्येव । उक्ष्णोऽपत्यमौक्ष्णः ॥ ब्रह्मणः ॥ ७ । ४ । ५७ ।। अनपत्येऽण्यन्त्यस्वरादेर्लुक् । ब्राह्ममस्त्रम् ।। . जातौ ॥ ७।४ । ५८ ॥ ब्रह्मणोऽनपत्येऽण्यन्त्यस्वरादेला । ब्राह्मी औषधिः । जातावनपत्ये एवेति नियमार्थ वचनम् । तेन ब्रह्मणोऽपत्यं ब्राह्मणः। जाताविति किम् ? । ब्राह्मो नारदः ॥ न्यकोवा ॥ ७। ४ । ८॥ णिति तद्धिते यात्यागैत् । नैयकवम् । न्याङ्कवम् ॥ ___ नमः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥ ७ । ४। २३ ॥ Page #229 -------------------------------------------------------------------------- ________________ सविसहरमा (२११) मिति तद्धिते स्वरेष्वादेखि नबस्तुवा । अक्षेत्रशम् । आक्षज्ञम् । अनश्वरम् । आनेश्वरम् । अकौशलम् । आकौशलम् । अचापलम् । आचापलम् । अनैपुणम् । आनैपुणम् । अशौचम् । आशौचम् ॥ हलसीरादिकण ॥६।३। १६१ ॥ तस्येदमित्यर्थे । हालिकम् । सैरिकम् ॥ समिध आधाने टेन्यण ॥६।३। ११२॥ तस्येदमित्यर्थे । सामिधेन्योमत्रः । सामिधेनी ऋक् ॥ विवाहे द्वन्दादकल् ॥ ६ । ३ । १६३ ॥ । अत्रिम दाजिका ॥ अब सुरादिभ्यो वैरे ॥६।३ । १६४ ॥ इन्द्रेभ्यस्तस्येदमर्थ विवाहेऽकल् । नाभ्रवशालगायनिका । अदेवादीति किम् ? । दैवासुरम् । राक्षोमुरम् ॥ नटान्नृत्ते ज्यः ॥ ६।३ । १६५ ।। तस्येदमर्थे । टानामिदं नृत्यं नाट्यम् ॥ छन्दोगौक्त्थिकयाज्ञिकबहुवृचाच मानायसंघे ॥६।३ । १६६ ॥ नटात्तस्येदमर्थे ज्यः । छान्दोग्यं धर्मादि । औथिक्यम् । याज्ञिक्यम् । बहुच्यम् । नाट्यम् ॥ आथर्वणिकादणिकलुकच ॥६।३। १६७॥ रास्येदमर्थे धर्मादौ । आथर्वणः ॥ चरणादका ॥ ६ । ३ । १६८ ॥ Page #230 -------------------------------------------------------------------------- ________________ (२२२) भीमप्रमाव्याकरणम् मा.हमममायाकरणम्. तस्पेदमर्थे धर्मादौ । काठको धर्मादिः। चारककः ॥ गोत्राददण्डमाणवशिष्ये ॥६।३ । १६९ ॥ तस्येदमर्थेऽकन् । औपगवकम् । अदण्डेत्यादि किम् ?। काप्वा दण्डमाणवाः शिष्या वा ॥ रैवतिकादेरीयः ॥६।३ । १७०॥ मोर गात्तस्येदमित्यर्थे । रैवतिकीयाः शिष्याः। गौरग्रीवीयं शकटम् ।। कोपिञ्जलहास्तिपदादण ॥६।३।१७१ ॥ गोत्रात्तस्येदमित्यर्थे । कौपिअलाः शिष्याः । हास्तिपदाः ॥ संघघोषाङ्कलक्षणेऽञ्यनिनः ॥६।३ । १७२ ॥ वैदः सङ्घादिः । बैद लक्षणम् । एवं गार्गः। गार्गम् । दाक्षः । दाक्षम् ।। शाकलादकञ् च ॥ ६ । ३ । १७३ ॥ तस्येदमित्यर्थे घादावण् । शाकलकः । शाकलः । सङ्घादिः । शाकलकम् । शाकलं लक्षणम् ॥ ___ गृहेऽमोधोरण धश्च ॥६।३ । १७४ ॥ तस्येदमर्थे । आग्नीध्रम् ॥ __ रथात्सादेश्च वोढङ्गे ॥ ६ । ३ । १७५ ॥ तस्येदमर्थे प्रत्ययः । रथ्योऽश्वः । रथ्यंचक्रम् । द्विरथोऽश्वः । द्विरथ चक्रम् ॥ यः॥ ६ । ३ । १७६ ॥ रथात्सादेश्चतस्येदर्थे । रथ्यः। द्विरथः॥ पत्र टा॥६।३। १७७॥ Page #231 -------------------------------------------------------------------------- ________________ तरितमकरणम् स्थात्तस्येदमर्थे । आश्वरथं चक्रम् ॥ वाहनात् ॥ ६।३। १७८ ॥ तस्येदमर्थेऽञ् । औष्ट्रोरथः । हास्तः ॥ वाह्यपथ्युपकरणे ॥ ६ । ३ । १७९ ॥ वाहनादुक्तः प्रत्ययो वाह्यादावेव । आश्वोरयः। पन्था वा । भाश्वं पल्ययनम् । आश्वी कसा । अन्यत्र तु वाक्यमेव । अश्वानां घासः।। वहेस्तुरिश्चादिः ॥६।३। १८० ॥ तस्येदमर्थेऽन् । सांवहित्रम् ॥ तेनप्रोक्ते ॥६।३ । १८१ ॥ यथाविहितं प्रत्ययः । प्रकर्षणव्याख्यातमध्यापितं वा प्रोक्तं नतुकृतम् । भाद्रवाहवान्युत्तराध्ययनानि। पाणिनीयम् । बार्हस्पत्यम् ॥ कलापिकुथुमितैतलिजाजलिलाङ्गलिशिखण्डिशिलालिसबह्मचारिपीठसर्पिसूकरसद्मसुपर्वणः ॥ ७ । ४ । ६२॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् । कालापाः । कौथुमाः। तैतलाः। जाजलाः। लाङ्गलाः । शैखण्डाः । शैलालाः । साब्रह्मचाराः। पैठसः । सौकरसमाः सौपर्वाः॥ - मौदादिभ्यः॥६।३ । १८२ ॥ तेन प्रोक्ते यथाविहितमण। मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा. मादाः। पैष्पलादाः ॥ कठादिभ्यो वेदे लुप् ॥ ६ । ३ । १८३ ॥ Page #232 -------------------------------------------------------------------------- ________________ ( २२४ ) प्रोक्तप्रत्ययस्य । कठाः । चरकाः ॥ तित्तिरिवरतन्तुखण्डिकोखादियण् ॥ ६ | ३ | १८४ ॥ I नवे । तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः । खीयाः इत्येव । तैत्तिराः श्लोकाः॥ श्रीलघुहेमप्रभाव्याकरणम्. छगलिनो यिन् ॥ ६ ॥ ३ । १८५ ॥ तेने प्रोक्ते वेदे । छागलेयिनः ॥ शौनकादिभ्यो णिन् || ६ | ३ | १८६ ॥ तेन प्रोक्ते वेदे । शौनकिनः । शाहरविणः । आकृतिगणोऽयम् ।। पुराणे कल्पे ॥ ६ ।। १८७ ॥ टान्तात्प्रोक्ते णिन् । पैङ्गीकल्पः ॥ काश्यपकौशिकाद्वेदवच्च । ६ । ३ । १८८ ॥ तेन प्रोक्ते पुराणे कल्पे णिन् । काश्यपिनः । कौशिकिनः । काको धर्मादिः ॥ शिलालिपाराशर्यान्नदभिक्षुसूत्रे ॥। ६ । ३ । १८९ ॥ तेन मोक्त पिन वेदवच्चकार्य्यमस्मिन् । शैलालिनो ब्राः । पाराशरिणो भिक्षवः ॥ कुशाश्वकर्मन्दादिन् ॥ ६.। ३ । १९० ॥ तेन भोजे यथासंख्यं नटसूत्रे भिक्षुसूत्रे च । वेदवच्चकार्य्यमस्मिन् । कुशाखिनः कर्मन्दिनो भिक्षवः ॥ उपज्ञाते । ६ । ३ । १९१ ।। टान्ताद्यथाविहितं प्रत्ययः । पाणिनीयं शास्त्रम् ॥ कृते ॥ ६ । ३ । १९२ ॥ Page #233 -------------------------------------------------------------------------- ________________ सचिवकरणम. . (२२५) टान्तायथाविहितं प्रत्ययः । शैवो प्रन्थः । सिद्धसेनीयः स्वधः॥ नानि मक्षिकादिभ्यः॥६।३। १९३॥ टान्तेभ्यो यथाविहितं कृते प्रत्ययः । माक्षिकं मधु । सारथम् ॥ कुलालादेरकञ् ॥ ६ । ३ । १९४ ॥ तेन कृते नाम्नि। कौलालकं घटादिभाण्डम् । वारुटकं सूर्पपिटकादि ॥ सर्वचर्मण ईनेनौ ॥ ६ । ३ । १९५ ॥ तेन कृते नाम्नि । सर्वचर्मीणः । सार्वचर्मीणः ॥ उरसो याणौ ॥ ६।३। १९६ ॥ तेन कृते नाम्नि । उरस्यः । औरसः ॥ छन्दस्यः ॥ ६।३। १९७॥ छन्दसस्तेन कृते नाम्नि यो निपात्यः । छन्दस्यः॥ अमोऽधिकृत्य ग्रन्थे ॥ ६।३। १९८॥ कृते यथाविहितं प्रत्ययः । भाद्रः । सौभद्रः ॥ ज्योतिषम् ।। ६।३ । १९९ ॥ ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थे अण वृद्धयभावश्च निपात्यः॥ शिशुक्रन्दादिभ्य ईयः॥ ६ । ३ । २००॥ अमोऽधिकृत्य कृते ग्रन्थे । शिशुक्रन्दीयः । यमसभीयो ग्रन्थः ॥ द्वन्द्वात्प्रायः ॥ ६।३। २०१॥ अधिकृत्य कृते ग्रन्थे ईयः । वाक्यपदीयम् । प्राय इति किम् । दैवासुरम् ॥. Page #234 -------------------------------------------------------------------------- ________________ (२२६) बालाघुममाव्याकरणम् अभिनिष्कामति द्वारे ॥६।३ । २०२ ॥ अमन्ताद्ययोक्तं प्रत्ययः । माथुरम् । नादेयम् । राष्ट्रियं द्वारम् ॥ गच्छति पथि दुते ॥ ६ । ३ । २०३ ॥ अमन्ताद्यथोक्तं प्रत्ययः ॥ स्रोतः पन्था दूतो वा । ग्राम्यः ॥ भजति ॥ ६।३। २०४ ॥ अमो यथोक्तं प्रत्ययः । सौनः । राष्यिः॥ महाराजादिकण ॥ ६ । ३ । २०५ ॥ अमो भजति । माहाराजिकः ॥ ___ अचित्ताददेशकालात् ॥ ६ । ३ । २०६ ॥ अमो भजतीकण् । आपूपिकः। अचित्तादिति किम् ? । दैवदत्तः । अदेशेत्यादि किम् ? । सौनः । हैमनः ॥ वासुदेवार्जुनादकः ॥ ६ । ३ । २०७ ॥ अमन्ताद् भजत्यर्थे । वासुदेवकः । अर्जुनकः ॥ गोत्रक्षत्रियेभ्योऽका प्रायः ॥६।३। २०८ ॥ अमन्तेभ्यो भनति । औपगवकः । नाकुलकः। प्राय इति किम् ?। पाणिनीयः ॥ सरूपाद्रेः सर्वं राष्ट्रवत्॥ ६ । ३ । २०९ ॥ राष्ट्रक्षत्रियार्थादमो भजति। वृजिकः। मद्रकः। पाण्डवकः। सरूपादिति किम् ? । पौरवीयः ॥ टस्तुल्यदिशि ॥ ६।३ । २१०॥ यथोक्तं प्रत्ययः । सौदामनी विद्युत् ॥ Page #235 -------------------------------------------------------------------------- ________________ ततिप्रकरणम्. तसिः ॥। ६ । ३ । २११ ॥ टान्तात्तुल्यदिके । सुदामतो विद्युत् ॥ यश्वोरसः ॥। ६ । ३ । २१२ ॥ टान्तात्तुल्यदिके तसिः । उरस्यः । उरस्तः ॥ ( २२७ ) सेर्निवासादस्य ॥ ६ ॥ ३ । २१३ ॥ यथोक्तं प्रत्ययः । स्रौघ्नः । नादेयः ॥ आभिजनात् । ६ । ३ । २१४ ॥ अभिजनाः पूर्वबान्धवास्तन्निवासात्स्यन्तात्षष्ठ्यर्थे यथोक्तं प्रत्ययः । स्रौघ्नः । राष्ट्रियः ॥ शण्डिकादेयः || ६ । ३ । २१५ ॥ स्यन्तादाभिजननिवासार्थादस्येत्यर्थे । शाण्डिक्यः । कौचवार्यः ॥ सिन्ध्वादेरञ् ॥ ६ ॥ ३ । २१६ ॥ स्यन्तादाभिजननिवासार्थात्षष्ट्यर्थे । सैन्धवः । वार्णवः ॥ लातुरायण ॥ ६ | ३ | २१७ ॥ स्यन्तादाभिजन निवासार्थात्षष्ट्यर्थे । सालातुरीयः पाणिनिः ॥ तूदीवत्या यण् || ६ । ३ । २१८ ॥ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्ट्यर्थे एयण् । तौदेयः । वार्मतेयः ॥ गिरेरीयोsस्त्राजीवे ॥ ६ । ३ । २१९ ॥ गिरेर्य अभिजनो निवासस्तदर्थात्स्यन्तात्षष्ट्यर्थेऽस्त्राजीवे ईयः। हगोलीयः । ॥ इति शैषिकाः ॥ Page #236 -------------------------------------------------------------------------- ________________ ( २२८ ) श्रीमायाकरणम्. इकण् ॥ ६ । ४ । १ ॥ आपादान्ताद्यदनुक्तं स्यात्तत्रायमधिकृतो ज्ञेयः ॥ तेन जितजयद्दीव्यत्खनत्सु ॥। ६ । ४ । २ ॥ इकण । आक्षिकम् । आक्षिकः । आभ्रिकः ॥ 1 संस्कृते ॥। ६ । ४ । ३॥ टान्तादिकण । दाधिकम् । वैधिकः ॥ कुलत्थकोपान्त्यादण | ६ । ४ । ४ ॥ न संस्कृते । कौत्थम् । तैत्तिडीकम् ॥ संसृष्टे ॥ ६ । ४ । ५॥ टान्तादिकं । दाधिकम् ॥ लवणादः ।। ६ । ४ । ६ ॥ तेन संसृष्टे । लवणः सूपः ॥ चूर्णमुद्राभ्यामिनणौ ॥ ६ । ४ । ७ ॥ * तेन संसृष्टे । चूर्णिनोऽपूपाः । मौद्गी यवागूः ॥ व्यञ्जनेभ्य उपसिक्ते ॥ ६ । ४ । ८ ॥ टान्तेभ्य इण । तैलकं शाकम् । उपसिक्तं संसृष्टमेव तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव ॥ तरति ।। ६ । ४ । ९॥ टान्तादिकण । औडुपिकः ॥ नौद्विस्वरादिकः ॥ ६ ॥ ४ । १० ॥ Page #237 -------------------------------------------------------------------------- ________________ Eि (२२९) wwwvvvvvww रान्तात्तरति । नाविकः । बाहुका स्त्री ॥ चरति ॥६।४ । ११ ॥ टान्तादिकम् । हास्तिकः । दाधिकः ॥ पादेरिकट् ॥ ६।४ । १२ ॥ टान्ताचरति । पर्पिकी । अश्विकी ॥ पदिकः ॥६।४।१३॥ पादाचरतीकट पच्चास्य । पदिकः ॥ श्वगणाहा ॥६। ४ । १४ ॥ चरतीकट् । श्वगणिकी । श्वागणिकः ॥ वेतनादेजीवति ॥ ६।४ । १५॥ टान्तादिकण् । वैतनिकः । वाहिकः ॥ व्यस्ताच्च क्रयविक्रयादिकः ॥६।४ । १६ ॥ समस्तात् तेन जीवतीकः । क्रयविक्रयिकः । क्रयिकः। विक्रयिकः॥ वस्नात् ॥ ६।४। १७॥ तेन जीवतीकः । वस्निकः ॥ आयुधादीयश्च ॥६।४ । १८॥ तेन जीवतीकः । आयुधीयः । आयुधिकः ।। वातादीन ॥ ६ । ४ । १९ ॥ तेन जीवति । वातीनाभार्यः ॥ निवृत्तेऽक्षयूतादेः ॥६।४।२० ॥ टान्तादिकम् । आक्षतिक्रम् । जागमहविक वैरम् ॥ Page #238 -------------------------------------------------------------------------- ________________ ( २३० ) श्रीळघुरैमप्रभाव्याकरणम्. भावादिमः ॥। ६ । ४ । २१ ॥ तेन निर्वृत्ते | पाकिमम् ॥ 1 याचितापमित्यात्कण् || ६ । ४ । २२ ॥ तेन निर्वृत्ते । याचितकम् । अपमित्यकम् ॥ हरत्युत्सङ्गादेः || ६ । ४ । २३ ॥ टान्तादिक‍ । औत्सङ्गिकः । औडुपिकः ॥ भादेरिकट् || ६ । ४ । २४ ॥ टान्ताद्धरति । भस्त्रिकी । भरटिकी ॥ विधवाद्वा ॥ ६ । ४ । २५ ।। 1 तेन हरतीट् । विवधिकी । वीवधिकी । वैवधिकः ॥ कुटिलिकाया अण || ६ । ४ । २६ ॥ अस्माट्टान्तारति । कौटिलकः कर्मारादिः || 1 ओजः सहोम्भसो वर्तते ॥ ६ । ४ । २७ ॥ टान्तदिक । औजसिकः । साहसिकः । आम्भसिकः ॥ 1 तं प्रत्यनोर्लोपकूलात् ॥ ६ ॥ ४ । २८ ॥ वर्तते इत्यर्थे इकण् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । आन्वीपिकः । प्रातिकूलिकः । आनुकूलिकः ॥ परेर्मुखपाश्र्वात् ॥ ६ । ४ । २९ ॥ तृतीयान्ताद्वर्तत इत्यर्थे इकण् । पारिमुखिकः । पारिपार्श्विकः ॥ रक्षदुञ्छतोः || ६ । ४ । ३० ॥ द्वितीयान्तादिकण | सामाजिक: । नागरिकः । बादरिकः ॥ Page #239 -------------------------------------------------------------------------- ________________ ... तरितप्रकरणम्... पक्षिमत्स्यमृगार्थानति ॥ ६ । ४ । ३१ ॥ द्वितीयान्तादिकण् । पाक्षिकः । मात्स्यिकः । मार्गिकः ॥ परिपन्थात्तिष्ठति च ॥ ६ । ४ । ३२॥ द्वितीयान्ताद् घ्नतीकण् । पारिपन्थिकश्चौरः ।। परिपथात् ॥ ६ । ४ । ३३ ॥ द्वितीयान्तात्तिष्ठत्यर्थे इकण् । पारिपथिकः ।। अवृद्धग्रहति गर्थे ॥ ६ । ४ । ३४ ॥ द्वितीयान्तादिकण । द्वैगुणिकः। अवृद्धरिति किम् ?। वृद्धि गृहातीति वाक्यमेव ॥ कुसीदादिकट् ॥ ६।४ । ३५॥ द्वितीयान्ताद् गये गृह्णति । कुसीदिकी॥ . दशैकादशादिकश्च ।। ६।४ । ३६ ।। द्वितीयान्तानिन्ये गृह्णतीकट् । दशैकादशिका । दशैकादशिकी। दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान गृह्णतीति ॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात्॥६।४।३७ ॥ द्वितीन्ताद्गृह्णतीकण । आर्थिकः । पादिकः । पौर्वपदिकः । लालामिकः । प्रातिकण्ठिकः ॥ परदारादिभ्यो गच्छति ॥ ६।४ । ३८ ॥ द्वितीयान्तेभ्य इकण । पारदारिकः । गौरुदारिकः ॥ प्रतिपथादिकश्च ॥६। ४ । ३९ ॥ Page #240 -------------------------------------------------------------------------- ________________ ( २३२ ) भीमाचीकरणम्. द्वितीयान्ताद्गच्छवीकणः । प्रतिपथिकः । प्रातिपथिकः ॥ माथोत्तरपदपदव्याक्रन्दाद्धावति ॥ ६ । ४ । ४० ॥ द्वितीयान्तादिकण् । दाण्डमाथकः । पादविकः । आकन्दिकः ॥ पश्चात्यनुपदात् । ६ । ४ । ४१ ।। द्वितीयान्ताद्धावतीकण । आनुपदिकः ॥ सुस्नातादिभ्यः पृच्छति ॥ ६ । ४ । ४२ ॥ द्वितीयान्तेभ्य इकण | सौस्नाविकः । सौखरात्रिकः ॥ प्रभूतादिभ्यो ब्रुवति ॥ ६ । ४ । ४३ ॥ द्वितीयान्तेभ्य इकण । प्राभूतिकः । पार्याप्तिकः ॥ माशब्द इत्यादिभ्यः ॥ ६ । ४ । ४४ ॥ ब्रुवतीकण । माशब्दिकः । कार्यशब्दिकः । शाब्दिकदार्दुरिकलालाटिककौक्कुटिकम् ॥ ६।४।४५ ॥ इकणप्रत्ययान्तं निपात्यते । शाब्दिको वैयाकरणः । दार्दुरिको वादित्रकृत् । लालाटिकः प्रमत्तः सेवाकृत् । कौककुटिको भिक्षुः ॥ 1 समूहार्थात्समवेते ॥ ६ । ४ । ४६ ॥ द्वितीयान्तादिकम् । सामूहिकः । सामाजिकः ॥ पर्षदो यः ॥ ६ । ४ । ४७ ॥ अस्माद् द्वितीयान्तात् समवेते यः । पार्षद्यः ॥ सेनाया वा ॥। ६ । ४ । ४८ ॥ द्वितीयान्तात् समवेते ण्यः । सैन्यः । सैनिकः ॥ धर्माधर्माच्चरति । ६ । ४ । ४९ ॥ Page #241 -------------------------------------------------------------------------- ________________ ततिप्रकरणमा द्वितीयान्तादिकण | धार्मिकः । आधर्मिकः । षष्ठा धयें ॥ ६ । ४ । ५० ॥ इक' । शौल्कशालिकम् ॥ ऋन्नरादेरण् ॥ ६ । ४ । ५१ ॥ षष्ठ्यन्ताद्धर्म्यं । नारं नुर्धर्म्यम् । पैत्रम् । नारम् । माहिषम् ॥ विभाजयितृविशसितुणीड्लुक् च ॥ ६ । ४ । ५२ ॥ षष्ठ्यन्ताद्धर्म्येऽण् । वैभाजित्रम् | वैशस्त्रम् || 1 ( २३३) अवक्रये ॥ ६ । ४ । ५३ ॥ षष्ठ्यन्तादिकण | आपणिकः ॥ तदस्य पण्यम् ॥। ६ । ४ । ५४ ॥ इक । आपूपिकः ॥ किशरादेरिकट् || ६ । ४ । ५५ ॥ तदस्य पण्यमिति विषये । किशरिकी । तगरिकी ॥ शलालुनो वा ।। ६ । ४ । ५६ ।। तदस्य पण्यमिति विषये इकट् । शलालुकी । शालालुकी ॥ शिल्पम् ॥। ६ । ४ । ५७ ॥ तदस्येत्यर्थे इक तच्छिल्पं चेत् । नार्तिकः । मार्दङ्गिकः ॥ मडुकझर्झराद्वाऽण् ॥ ६ ॥ ४ । ५८ ॥ तदस्य शिल्पमिति विषये । माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ शीलम् ॥। ६ । ४ । ५९॥ Page #242 -------------------------------------------------------------------------- ________________ (२३४) भी हेमप्रभाब्याकरणम्। - ~~~~ ~~~~~~~~~~~~~~~~~ ~~~ ~ ~ ~ ~~~~ तदस्येत्यर्थे इकण । आपूपिकः ॥ अस्थाच्छत्रादेरञ् ॥ ६।४।६०॥ तदस्य शीलमिति विषये । आस्थः । छात्रः । तापसः ॥ तूष्णीकः ॥ ६ । ४ । ६१ ॥ तुष्णीमस्तदस्य शीलमिति विषये को मलुप च निपादेयते। तूष्णीकः॥ प्रहरणम् ॥ ६ । ४ । ६२॥ तदस्येत्यर्थे इकण् तत्पहरणं चेत् । आसिकः ॥ | परश्वधाहाण ॥ ६ । ४ । ६३ ॥ तदस्य प्रहरणमिति विषये । पारश्वधः । पारश्वधिकः ॥ शक्तियष्टेष्टीकण ॥ ६।४ । ६४ ॥ तदस्य प्रहरणमिति विषये । शाक्तीकी । याष्टीकी ॥ वेष्टयादिभ्यः ॥ ६ । ४ । ६५ ।। तदस्य प्रहरणमित्यर्थे टीकण। ऐष्टीकी। ऐष्टिकी। ऐषीकी । ऐषिकी॥ नास्तिकास्तिकदैष्टिकम् ॥ ६ । ४ । ६ ॥ तदस्येत्यर्थे इकणन्तं निपात्यते । नास्तिकः । आस्तिकः ।। दैष्टिकः॥ वृत्तोऽपपाठोऽनुयोगे ॥६। ४।६७ ॥ तदस्येत्यर्थे इकण । ऐकान्यिकः ॥ बहुस्वरपूर्वादिकः ॥ ६ । ४ । ६८॥ प्रथमान्तात्षष्ट्यर्थे तच्चेत्परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ॥ . भक्ष्यं हितमस्मै ॥६।४ । ६९ ॥ Page #243 -------------------------------------------------------------------------- ________________ तद्धितप्रकरणम्. (२३५) - ~~ ~ ~ ~~~~~~~~~~~~~~ इकण । आपूपिकः ॥ नियुक्तं दीयते ॥६। ४ । ७०॥ प्रथमान्ताच्चतुर्थ्यर्थे इकण । तच्चेन्नियुक्तमव्यभिचारेण नित्यं वा दीयते । आग्रभोजनिकः ॥ शाणामांसौदनादिको वा ॥६।४ । ७१ ॥ तदस्मै नियुक्तंदीयते इति विषये । शाणिका । मांसौदनिका । शाणिकी । मांसौदनिकी ॥ भक्तोदनाहाणिकट् ॥६। ४ । ७२ ॥ तदस्मै नियुक्तं दीयते इति विषये । भाक्तः । औदनिकी। भाक्तिकः ॥ औदनिकः ॥ नवयज्ञादयोऽस्मिन् वर्तन्ते ॥६। ४ । ७३॥ इकण । नावयज्ञिकः । पाकयज्ञिकः ॥ तत्र नियुक्ते ॥६।४। ७४ ॥ इकण । शौल्कशालिकः ॥ दौवारिकः ॥ अगारान्तादिकः ॥६।४ । ७५॥ तत्र नियुक्ते । देवगारिकः ॥ अदेशकालादध्यायिनि ॥६। ४ । ७६ ॥ सप्तम्यन्तादिकण् । आशुचिकः । सानिध्यकः । अदेशकलादिति किम् ? । स्वाध्यायभूमावध्यायी ॥ निकटादिषु वसति ॥६।४। ७७॥ इकण् । नैकटिकः । आरण्यिको भिक्षुः । वार्शमूलिकः ॥ Page #244 -------------------------------------------------------------------------- ________________ ( २३६ ) श्रीलघुपमभाव्याकरणम्, सतीर्थ्यः ॥ ६ । ४ । ७८ ॥ समानतीर्थात्तत्र वसत्यर्थे यो निपात्यः समानस्य च सभावः । T: 11 ॥ सतीर्थ्यः प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥ ६ । ४ । ७९ ॥ इकण् । प्रास्तारिकः । सांस्थानिकः । कांस्यप्रस्तारिकः । गौसंस्थानिकः । वांशकठिनिकः ॥ संख्यादेश्चार्हदलुचः ॥ ६ । ४ । ८० ॥ वक्ष्यमाणः प्रत्ययः स्यात् । चान्द्रायणिकः । द्वैचन्द्रायणिकः । अलुच इति किम् ? | द्विशूर्पेण क्रीतेन क्रीतं द्विशौपिंकम् ॥ गोदानादीनां ब्रह्मचर्ये । ६ । ४ । ८१ ॥ इकण् । गौदानिकम् । आदित्यत्रतिकम् || चन्द्रायणं च चरति ।। ६ । ४ । ८२ ।। अस्माद् द्वितीयान्ताद्गोदानादेश्व चरत्यर्थे इकण । चान्द्रायणिकः । गौदानिकः ॥ देवत्रतादीन् डिन् । ६ । ४ । ८३ ॥ चरति । देवव्रती । महाव्रती ॥ 1 I डकश्चाष्टाचत्वारिंशतं वर्षाणाम् || ६ । ४ । ८४ ॥ चरत्यर्थे डिन् । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ चातुर्मास्यं तौ यलुक् च ॥ ६ । ४ । ८५ ॥ चरति । चातुर्मासकः । चातुर्मासी ॥ Page #245 -------------------------------------------------------------------------- ________________ JAANE MYATRA तचितपकरण (२३७) क्रोशयोजनपूर्वाच्छताद्योजनाच्चाभिगमाहे ॥ ६।४। ८६ ॥ पञ्चम्यन्तादिकण । क्रौशशतिको मुनिः। यौजनशतिकः। यौजनिकः। तयातेभ्यः ॥६।४। ८७॥ इकण । क्रौशशतिकः । यौजनशतिकः । यौजनिको दूतः॥ पथ इकट् ॥६। ४ । ८८ ॥ यात्यर्थे । पथिकी । द्विपथिकी ॥ नित्यं णः पन्थश्च ॥६।४। ८९ ॥ पथो याति । पान्थः । द्वैपन्थः ॥ शङ्क्त्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहते च ॥६। ४ । ९०॥ पथिन्नन्ताद् याति चाथै इकण । शाङ्कुपथिकः। औत्तरपथिकः। कान्तारपथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जागलपथिकः ॥ ___स्थलादेमधुकमरिचेऽण ॥६। ४ । ९१ ॥ पथिन्नन्तादाहृते स्थालपथं । मधुकं मरिचं वा ॥ तुरायणपारायणं यजमानाधीयाने ॥ ६।४ । ९२ ॥ यथासंख्यमिकण् । तौरायणिकः । पारायणिकः॥ संशयं प्राप्ते ज्ञेये ॥ ६।४ । ९३ ॥ इकण् । सांशयिकोऽर्थः ॥ तस्मै योगादेः शक्ते ॥६।४। ९४.॥ Page #246 -------------------------------------------------------------------------- ________________ (२३८) मीहेममभाव्याकरणम...... इकण् । यौगिकः । सान्तापिकः ॥ - योगकर्मभ्यां योको ॥६। ४ । ९५ ॥ चतुर्थ्यन्ताभ्यां शक्ते । योग्यः । कार्मुकम् ॥ यज्ञानां दक्षिणायाम् ॥ ६ । ४ । ९६ ॥ इकण । आग्निष्टोमिकी ॥ तेषु देये ॥६। ४ । ९७॥ यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देये इकण । आग्निष्टोमिकम् । वाजपेयिकं भक्तम् ॥ काले कार्ये च भववत् ॥६।४।९८॥ देये प्रत्ययः । यथा वर्षासु भवं वार्षिकम् तथा कार्य देयं च ॥ व्युष्टादिष्वण ॥ ६ । ४ । ९९ ॥ देये कार्ये च । वैयुष्टम् । नैत्यम् ॥ - यथाकथाचापणः ॥६।४ । १००॥ देये कार्ये च । याथाकथाचम् ॥ तेन हस्तायः ॥ ६ । ४ । १०१ ॥ देये कार्य च । इस्त्यम् ॥ शोभमाने ॥ ६ । ४ । १०२ ॥ टान्तादिकण । कार्णवेष्टकिक मुखम् ॥ कर्मवेषाद्यः ॥६।४।१०३ ॥ टान्ताच्छोभमाने । कर्मण्यं शौर्यम् । वेष्यो नटः ॥ कालात्परिजय्यलभ्यकार्यसकरे ॥ ६ । ४ । १०१॥ Page #247 -------------------------------------------------------------------------- ________________ तडितप्रकरणम्. ( २३९ ) टान्तादिकण । मासिको व्याधिः पटः चान्द्रायणं प्रासादो वा ॥ निर्वृत्ते । ६ । ४ । १०५ ॥ कालार्थाट्टान्तादिकण | आह्निकम् ॥ तं भाविभूते । ६ । ४ । १०६ ।। कालार्थादिकण । मासिक उत्सवः ॥ तस्मै भृताधीष्टे च ॥ ६ । ४ । १०७ ॥ कालार्थादिकण । मासिकः कर्मकर उपाध्यायो वा ॥ षण्मासादवयसि ण्येकौ ॥। ६ । ४ । १०८ ॥ कालात्तेन निवृत्ते तं भाविनि भूते तस्मै भृताधीष्टे चेति विषये । षाण्मास्यः । षण्मासिकः । अवयसीति किम् ? | षण्मास्यः ॥ समाया ईनः || ६ | ६ । १०९ ॥ तेन निवृत्त इत्यादिपञ्चकविषये ईनः । समीनः ॥ रात्र्यहः संवत्सराच्च द्विगोर्वा ।। ६ । ४ । ११० ॥ समान्तात्तेननिर्वृत्ते इत्यादिपञ्चकविषये ईनः । द्विरात्रीणः । द्वयहीनः । द्विसंवत्सरीणः । द्विसमीनः । पक्षे इकण । द्वैरात्रिकः । द्वैयह्निकः ॥ मानसंवत्सरस्याशाणकुलिजस्यानानि ॥ ७४॥१९॥ संख्यार्थाधिकाभ्यां परस्य णति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः। द्विकौडविकः । अधिककौडविकः । द्विषाष्टिकः । द्विसाम्वत्सरिकः । अशाणकुलिजस्येति किम् ? | द्वैशाणम् । द्वैकुलिजिकं । अनानीति किम् ? । पाञ्चलोहितिकम् ? | द्वैसमिकः ॥ Page #248 -------------------------------------------------------------------------- ________________ (२४०) श्रीलधुहेमप्रभाध्याकरणम् वर्षादश्च वा ॥६।४ । १११॥ कालवाचिनो द्विगोस्तेन निवृत्त इत्यादिपञ्चकविषये ईनः । द्विवर्षः। द्विवर्षीणः ॥ संख्याधिकाभ्यां वर्षस्याभाविनि ॥७। ४ । १८ ॥ ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः। द्विवार्षिकः। अधिकवार्षिकः । अभाविनीति किम् ? । द्वैवर्षिकं धान्यम् ॥ प्राणिनि भूते ॥ ६ । ४ । ११२ ॥ कालार्थाद् वर्षान्ताद् द्विगोरः । द्विवर्षों वत्सः ॥ मासाद्वयसि य: ॥६। ४ । ११३ ॥ द्विगोभूते । द्विमास्यः शिशुः ॥ ईनञ् च ॥ ६।४ । ११४ ॥ मासाद् भूते यो वयसि । मासीनो मास्यो दारकः ॥ षण्मासाद्ययणिकण ॥ ६। ४ । ११५ ॥ कालार्थाद् भूते वयसि । षण्मास्यः। पाण्मास्यः। पाण्मासिकः शिशुः॥ सोऽस्य ब्रह्मचर्यतहतोः॥ ६ । ४ । ११६ ॥ प्रथमान्तात्कालार्थादिकम् । मासिकं ब्रह्मचर्यम्। मासिकस्तद्वान् ॥ प्रयोजनम् ॥६। ४ । ११७ ॥ तदस्येकण् । जैनमहिकं देवागमनम् ॥ : एकागाराञ्चौरे ॥६।४।११८ ॥ तदस्य प्रयोजनमिति विषये इकण । ऐकागारिकः। चौरे नियंमाथै वचनम् । तेनेह न एकागारं प्रयोजनमस्य भिक्षोः ॥ Page #249 -------------------------------------------------------------------------- ________________ (२४१) wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww चूडादिभ्योऽण ॥६। ४ । ११९ ॥ तस्य प्रयोजनमिति विषये । चौडम् । श्राद्धम् ॥ विशाखाषाढान्मन्थदण्डे ।। ६ । ४ । १२० ॥ तदस्य प्रयोजनमिति विषये यथासंख्यमण् । वैशाखो मन्थः। आषाढो दण्डः ॥ उत्थापनादेरीयः ॥ ६ । ४ । १२१ ॥ तदस्य प्रयोजनमिति विषये । उत्थापनीयः । उपस्थापनीयः॥ विशिरुहिपदिपूरिसमापेरनात् सपूर्वपदात् ॥ ६।४ । १२२ ॥ तदस्य प्रयोजनमिति विषये ईयः । गृहप्रवेशनीयम् । आरोहणीयम् । गोप्रपदनीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ॥६। ४ । १२३ ॥ तदस्य प्रयोजनमित्यर्थे यथासंख्यम् । स्वय॑म् । आयुष्यम्। स्वस्तिवाचनम् । शान्तिवाचनम् ॥ समयात् प्राप्तः ॥६।४ । १२४ ॥ प्रथमान्तात्षष्ठ्यर्थे इकण केत् समयः । सामयिकं कार्यम् ॥ ऋत्वादिभ्योऽण ॥ ६ । ४ । १२५ ॥ प्रथमान्तेभ्यः सोऽस्य प्राप्त इत्यर्थे । आर्तवं फलम् । औपवस्त्रम् ॥ कालाद्यः॥६।४ । १२६ ॥ सोऽस्य प्राप्त इत्यर्थे। काल्यस्तापसः । काल्या मेघाः॥ दीघः ॥६।४। १२७॥ Page #250 -------------------------------------------------------------------------- ________________ (२४२) भीलघुहेमप्रभाव्याकरणम्. .wwwwwwwwwwwwwwwww कालात्पथमान्तादस्येत्यर्थे इकण प्रथमान्तश्चेद्दीर्घः । कालिकमृणम् ॥ आकालिकमिकश्चाद्यन्ते ॥ ६ । ४ । १२८ ॥ आकालादिक इकण च भवत्यर्थे आदिरेव यद्यन्तः। आकालिकोऽनध्यायः। पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेयुरप्येतस्मात् कालाद्भवतीत्यर्थः । आकालिका आकालिकी वा विद्युत् । आजन्मकालमेव स्याजन्मानन्तरनाशिनीत्यर्थः ॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाहदर्थे ॥६। ४ । १२९ ॥ त्रिंशकम् । विंशकम् । त्रिंशकः । विंशकः । असज्ञायामिति किम् ? । त्रिंशत्कम् । विंशतिकम् ॥ - संख्याडतेश्चाशत्तिष्टेः कः ॥ ६ । ४ । १३०॥ त्रिंशदिशतिभ्यामाहेदर्थे । द्विकम् । बहुकम् । गणकम् । यावत्कम् । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अशत्तिष्टेरिति किम् ? । चात्वारिंशत्कम् । साप्ततिकम् । पाष्टिकम् ॥ कसमासेऽध्यधः ॥ १।१। ४१ ।। संख्यावत् । अध्यकम् । अध्यर्धशूर्पम् ।। अर्धपूर्वपदः पूरणः ॥ १।१ । ४२ ॥ कसमासे संख्यावत् । अर्धपश्चमकम् । अर्धपश्चमशूर्पम् ॥ शतात्केवलादतस्मिन्येकौ ॥ ६।४ । १३१॥ आहेदर्थे । शत्यम् । शतिकम् । केवलादिति किम् ? । द्विशतकम् । अतस्मिन्निति किम् ? । शतकं स्तोत्रम् ॥ वातोरिकः ॥ ६।४ । १३२ ॥ संख्याया आईदर्थे । यावतिकम् । यावत्कम् ॥ Page #251 -------------------------------------------------------------------------- ________________ - तडितप्रकरणम्. (२४३) - कार्षापणादिकट् प्रतिश्चास्य वा ॥६।४ । १३३ ॥ आईदर्थे । कार्षापणिकी । प्रतिकी ॥ ___अर्धात्पलकंसकर्षात् ॥ ६ । ४ । १३४ ॥ आईदर्थे इकट् । अर्धपलिकम् । अर्धकंसिकम् । अर्धकर्षिकी॥ कंसाधीत् ॥ ६।४ । १३५ ॥ आईदर्थे इकट् । कसिकी । अधिकी ॥ सहस्त्रशतमानादण ॥ ६ । ४ । १३६ ॥ आहेदर्थे । साहस्रः । शातमानः ॥ शहाज ॥ ६ । ४ । १३७॥ आईदर्थे । शौर्पम् । शौपिकम् ॥ वसनात् ॥६।४। १३८ ॥ आहेदर्थेऽञ् । वासनम् ॥ विंशतिकात् ॥६।४ । १३९ ॥ आईदर्थेऽञ् । वैशतिकम् ॥ दिगोरीनः ॥६।४ । १४०॥ विंशतिकशब्दान्तादाईदर्थे । द्विविंशतिकीनम् ॥ . अनाम्न्यद्विः प्लुप् ।। ६ । ४ । १४१ ॥ द्विगोराईदर्थे जातस्य प्रत्ययस्य । द्विकंसम् । अनानीति किम् । पाश्चलोहितिकम् । अद्विरिति कम् । द्विशूर्पण क्रीत दिशौप्पिकम् ॥ क्यङ्मानिपित्तद्धिते ॥ ३ । २ । ६० ॥ Page #252 -------------------------------------------------------------------------- ________________ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ vvvvvvvvvvvvvvvvv. (२४४) श्रीदेमभाव्याकरणम् परतःत्री पुंवदनूङ् । श्येतायत। दर्शनीयमानी । पञ्चगर्गः ॥ नवाऽणः ॥ ६।४ । १४२ ॥ द्विगोः परस्याईदर्थेपिल्लुन् न तु द्विः । द्विसहस्रम् । द्विसाहस्रम् ॥ सुवर्णकार्षापणात् ॥ ६ । ४ । १४३ ॥ द्विगो:परस्याईदर्थे प्रत्ययस्य वा लुप् न तु द्विः। द्विसुवर्णम् । द्विसौवर्णिकम् । द्विकार्षापणम् । द्विकार्षापणिकम् । द्विप्रति । द्विप्रतिकम् । द्वित्रिबहोर्निष्कविस्तात् ॥ ६ । ४ । १४४ ॥ द्विगोराईदर्थे प्रत्ययस्य लुब वाऽद्विः। द्विनिष्कम् । दिनष्किकम् । त्रिनिष्कम् । 'त्रिनैष्किकम् । बहुनिष्कम् । बहुनैष्विकम् । द्विविस्तम् । द्विवैस्तिकम् । त्रिविस्तम् । त्रिवैस्तिकम् । वहुविस्तम् । बहुवैस्तिकम् ॥ शताद्यः ॥ ६ । ४ । १४५ ।। द्विगोराहदर्थे घा ॥ द्विशत्यम् । द्विशतम् ।। शाणात् ॥६। ४ । १४६ ॥ द्विगोराईदर्थे यो पा ॥ पञ्चशाण्यम् । पञ्चशाणम् ॥ द्विव्यादेाण वा ॥ ६ । ४ । १४७ ॥ . शाणान्ताद् द्विगोराईदर्थे । वाग्रहणम् उत्तरत्र वानिवृत्यर्थम् । द्विशाण्यम् । द्वैशाणम् । द्विशाणम् । त्रिशाण्यम् । त्रैशाणम् । विशाणम् ॥ . पणापादमाषाद्यः॥६।४।१४८॥ Page #253 -------------------------------------------------------------------------- ________________ तद्धितप्रकरणम् (२४५) vvvvvvvvv. द्विगोराईदर्थे यः॥ विधानसामर्थ्यान्न लुए। द्विपण्यम् । द्विपाद्यम्। अध्यधमाष्यम् ॥ खारीकाकणीभ्यः कच ॥ ६ । ४ । १४९ ॥ एतदन्ताद् द्विगोराभ्यां चाहदर्थे कच ॥ द्विखारीकम् । द्विकाकणीकम् । खारीकम् । काकणीकम् ॥ मूल्यैः क्रीते ॥६।४ ॥ १५० ॥ यथोक्तं प्रत्ययाः ॥ प्रास्थिकम् । त्रिंशकम् ॥ अर्धात्परिमाणस्यानतो वा त्वादेः।। ७।४ । २० ॥ ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः॥ अर्धकौडविकम् । आईकोऽविकम्। अनत इति किम् । अर्धपस्थिकम् । आईपस्थिकम् ॥ तस्य वापे॥ ६।४ । १५१ ॥ यथोक्तमिकणादयः ॥ प्रास्थिकम् । खारीकम् ॥ वातपित्तश्लष्मसंनिपाताच्छमनकोपने ॥६॥४१५२॥ पष्टयन्ताद्यथोक्तमिकण ॥ वातिकम् । पैत्तिकम । श्लैष्मिकम । मान्निपातिकम ॥ हेतौ संयोगोत्पाते ॥ ६ । ४ । १५३ ॥ षष्ठयन्ताद्यथोक्तं प्रत्ययाः ॥ शत्यः शतिको दातृसंयोगः । सौमग्रहणिको भूमिकम्पः ॥ पुत्रायेयौ ॥ ६ । ४ । १५४ ॥ षष्ठयन्ताडेतो, चेडेतुः संयोग उत्पातो वा॥ पुत्र्यः। पुत्रीयः॥ हिस्वरब्रह्मवर्चसाद्योऽसंख्यापरिमाणाश्वादेः॥ Page #254 -------------------------------------------------------------------------- ________________ - wwwwwwwwww wwwwwwwwwwwwwwwww -- ६।४ । १५५॥ षष्ठयन्ताद्धेतौ संयोगोत्पाते ॥ धन्यः । ब्रह्मवर्चस्यः । संख्यादिवर्जनं किम् । पञ्चकः । प्रास्थिकः । अश्विकः। गाणिकः ॥ पृथिवीसर्वभमेरीशज्ञातयोश्चान॥६।४। १५६ ॥ षष्ठयन्तात्तस्य हेतुः संयोगोत्पात इति विषये ॥ पार्थिवः । सार्वभौमः । ईशो ज्ञातः संयोगोत्पातरूपो हेतुर्वा ॥ लोकसर्वलोकाज्ज्ञाते ॥६।४।१५७ ॥ षष्ठयन्तादिकम् ॥ लौकिकः । सार्वलौकिकः ।। __तदत्रास्मै वा वृद्धयायलाभोपदाशुल्कं देयम् ॥ ६।४ । १५८॥ ___ यथोक्तं प्रत्ययः।। वृद्धिः, पञ्चकं शतम्। आयः, पञ्चको ग्रामः। लाभः, पञ्चकः परः। उपदा लञ्चा, पञ्चको व्यवहारः । शुल्कम, पञ्चकं शतम् । एवं शत्यं शतिकम् ॥ पूरणा दिकः ॥ ६ । ४ । १५९ ॥ प्रथमान्तादस्मिन्नस्मै वा दीयते इत्यर्थयोः, प्रथमान्तं चेद् वृद्धयादि । द्वितीयिकः । अधिकः ॥ भागायेकौ ॥ ६ । ४ । १६०॥ तदस्मिन्नस्मै वा वृद्धयाचन्यतमं देयमिति विषये ॥ भाग्यः । भागिकः ॥ तं पचति द्रोणाहाऽ ॥ ६ । ४ । १६१ ॥ द्रौणी । द्रौणिकी स्थाली ग्रहणी वा ॥ Page #255 -------------------------------------------------------------------------- ________________ ततिकरणम संभवदवहरतोश्च ।। ६ । ४ । १६२ ॥ द्वितीयान्तात्पचति यथोक्तं प्रत्ययः । प्रास्थिकी स्थाली । पात्राचिताढकादीनो वा ।। ६ । ४ । १६३ ॥ द्वितीयान्तात् पचदाद्यर्थे ॥ पात्रीणा । पात्रिकी । अचितीना । आचितिकी । आढकीना । आढकिकी ॥ 1 1 द्विगोरीनेकटौ वा ॥ ६ । ४ । १६४ ॥ पात्राचिताढकान्ताद् द्वितीयान्तात्पचदाद्यर्थे ॥ द्विपात्रीणा । द्विपात्रिकी । द्विपात्री । द्वयाचितीना ट्र्याचितिकी । द्वयाचिता । द्वयाढकीना । द्वाढकिकी । द्वधाढकी ॥ कुलिजाहा लुप् च ॥ ६ । ४ । १६५ ॥ द्विगोर्द्वितीयान्तात्पचदाद्यर्थे ईनेकटौ वा, पक्षे इकण, तस्य च वा लुप् ।। द्विकुलिजीना । द्विकुलिजिकी । द्विकुलिजी । द्वैकुलिजिकी ॥ वंशादेभीराद्धरद्वहदावहत्सु ॥ ६ । ४ । १६६ ॥ वंशादेः परो यो भारस्तदन्ताद्वितीयान्तादेष्वर्थेषु यथोक्तं प्रत्ययः ॥ वांशभारिकः । कौटभारिकः । अपरोऽर्थः, भारभूतेभ्यो दितीयान्तेभ्यो हरदादिष्वर्थेषु यथोक्तं प्रत्ययः । बांशिकः । कौटिकः । बाल्बजिकः ॥ द्रव्यवस्नात्कम् || ६ । ४ । १६७ ॥ द्वितियान्तारदाद्यर्थे यथासंख्यम् || द्रव्यकः । वस्निकः ॥ सोऽस्य भृतिवस्नांशम् || ६ । ४ । १६८ ॥ यथाविहितं प्रत्ययः । पञ्चकः कर्मकरः पटो ग्रामो वा । साहस्रः ॥ 190 • Page #256 -------------------------------------------------------------------------- ________________ (स) घुमणभाव्याकरणम्, vvvvvvvv UVvvvvvvvvv मानम् ॥६।४ । १६९ ॥ प्रथमान्ताषष्ठयर्थे यथोक्तं प्रत्ययः स्यन्तं चेन्मानम् ॥ द्रौणिकः । खारीको राशिः॥ जीवितस्य सन् ॥ ६।४ । १७० ॥ जीवितमानार्थात्स्यन्तात्षष्ठयर्थे यथोक्तं प्रत्ययस्तस्य च न लुप् । षाष्टिकः । द्विषाष्टिको ना ॥ संख्यायाः संघसूत्रपाठे ॥६।४ । १७१ ॥ अस्मात् स्यन्तादस्यमानमित्यर्थे यथोक्तं प्रत्ययः षष्टयर्थश्चेत्सङ्घः सूत्रं पाठो वा । पञ्चकः सङ्घः । अष्टकं पाणिनीयं मूत्रम् । अष्टकः पाठः ॥ नाम्नि ॥ ६ । ४ । १७२ ॥ .. संख्यार्थात्तदस्य मानमित्यर्थे प्रत्ययः ॥ पञ्चकाः शकुनयः ॥ . विंशत्यादयः ॥ ६।४ । १७३॥ : तदस्य मानमित्यर्थे साधयो नानि ॥ द्वौ दशनी मानषा विंशनिः । त्रिंशत् ॥ शंचात्वारिंशम् ॥६। ४ । १७४॥ ... त्रिंशञ्चत्वारिंशदित्येताभ्यां तदस्य मानमित्यर्थे ऽण् नाम्नि ॥ शानि चाखारिंशानि ब्राह्मणानि ।। पञ्चदशहर्गे वा ॥ ६ । ४ । १७५ ।। एतौ तदस्य मानमिति विषये वर्गेऽर्थे डत्प्रत्ययान्तौ निपात्येते वा ॥ पञ्चत् । दशत् । पञ्चकः । दशको वर्गः ॥ Page #257 -------------------------------------------------------------------------- ________________ किरण स्तोमे डट् । ६ । ४ । १७६ ॥ संख्यात्तदस्य मानमिति विषये ॥ विंशः स्तोमः ॥ तमर्हति ॥ ६ । ४ । १७७ ॥ यथाविधि प्रत्ययः । वैषिकः । साहस्रः ॥ दण्डादेयः || ६ । ४ । १७८ ॥ (४९) द्वितीयान्तादर्हति । दण्ड्यः । अर्भ्यः ॥ यज्ञादियः ॥ ६ । ४ । १७९ ॥ द्वितीयान्तादर्हति । यज्ञियो देशः ॥ पात्रान्तौ ॥। ६ । ४ । १८० ॥ द्वितीयान्तादर्हति । पाञ्यः । पात्रियः ॥ दक्षिणाकडङ्गरस्थालीबिलादीययौ । ६ । ४ । १८१ ॥ द्वितीयान्तादर्हति । दक्षिणीयो दक्षिण्यो गुरुः । कडङ्गरीयः कडङ्गर्यो गौः । कडङ्गरं मापादिका म । स्थालीबिलीयाः स्थालीबिल्यास्तण्डुलाः || छेदादेर्नित्यम् ॥ ६ ॥ ४ । १८२ ॥ द्वितीयान्तादर्हति यथोक्तं प्रत्ययः । छेदिकः । भैदिकः ॥ विरागाद्विरङ्गश्च ॥ ६ ॥ ४ । १८३ ॥ द्वितीयान्तान्नित्यमईत्यर्थे यथाविधि प्रत्ययः । वैरः ॥ शीर्षच्छेदाद्यो वा ॥ ६ ॥४। १८४ ॥ द्वितीयान्तान्नित्यमईत्यर्थे । शीर्षच्छेयधौरः । शैर्षच्छेदिकः ॥ शालीन कौपीना विजीनम् ।। ६ । ४ । १८५ ॥ Page #258 -------------------------------------------------------------------------- ________________ (२५०) भीलनमानसारणम्.. एते तमईतीत्यर्थे इनवन्ता निपात्या शालीनोऽधृष्टः । कोपीनं पापकर्मादि । आत्विज नो यजमानः । ऋत्विा वा ॥ ॥ इतीकणधिकारः॥ यः॥७।१।१॥ यदित ऊधमनुक्रमियागरपाराग् य इयधिक ज्ञेयम् ॥ वहति रथयुगतासङ्गात् ॥ ७ । १ । २ ॥ द्वितीयान्ताधः । रथ्यः । दिरथ्यः । युग्यः । मासङ्गयः॥ धुरो यैयण ॥ ७।१।३॥ द्वितीयान्ताबहति ॥ ..... न यि तद्धिते । २।१।६५॥ नो:परयो मिनो दीर्घः । धुर्यः । धौरेयः ॥ वामायादेरीनः ॥ ७॥१॥४॥ धुरन्तारमन्तादहति । बामधुरीणः । सर्वधुरीणः ॥ अश्चैकादेः ॥ ७॥ १।५॥ धुरन्तादमन्ताद्वहत्यर्थे ईनः । एकधुरः । एकधुरीणः ।। हलसीरादिकण् ॥ ७ । १।६॥ तं वहत्यर्थे । हालिकः । सैरिकः ॥ शकटादण ॥ ७।१।७॥ तं वहत्यर्थे । शाकटो गौः॥ विध्यत्यनन्येन ॥७।१।८॥ द्वितीयान्तायः । पद्याः शर्कराः । अनन्येनेनि किम् । चौर विध्यति चैत्रः॥ Page #259 -------------------------------------------------------------------------- ________________ तमकरणम धनगणाल्लब्धरि ॥ ७।१।९॥ अमन्ताद्यः । धन्यः । गण्यः ॥ णोऽन्नात् ॥ ७ । १ । १० ॥ ( २५१) अमन्ताल्लब्धरि । आन्नः ॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागाहेपत्यजन्यधर्म्यम् ॥ ७ । १ । ११ ।। एरोऽर्थविशेषेषु यान्ता निपात्याः । हृद्यमौषधन । पद्यः पंङ्कः । तुल्यं भाडम् । गृल्पं धान्य । वश्यो गौः । पथ्यमोदनादि । वयस्यः सखा । धेनुष्या पीतदुग्धा गौः । गाईपत्यो नामाग्निः । जन्या वरवयस्याः । धर्म्ये सुखम् ॥ नौविषेण तायवव्ये ॥ ७ । १ । १२ ॥ यथासंख्यं यः । नाव्या नदी । विष्षो गजः ॥ न्यायार्थादनपेते ॥ ७ । १ । १३ ॥ यः । न्याय्यम् । अर्थ्यम् ॥ मतमदस्य करणे ॥ ७ ॥ १ ॥ १४ ॥ यः । करणं साधकतमं कृति । मत्यम् । मद्यम् ॥ तत्र साधौ ॥ ७ । १ । १५ ॥ यः । सभ्यः ॥ पथ्यतिथिवसतिस्वपतेरेयण् ॥ ७ । १ । १६ ॥ 1 तत्र साधौ । पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ भक्ताण्णः ॥ ७ । १ । १७ ॥ तत्र सावौ । भाक्तः शालिः ॥ Page #260 -------------------------------------------------------------------------- ________________ (२५२) पर्वको यौ ॥ ७ ॥१॥ १६ ॥ तत्र साधौ । पार्षद्यः । पार्षदः ॥ सर्वजनापण्येन म. ॥ ७ । १ । १९ ॥ 1 तत्र साधौ । सार्वजन्यः ! सार्वजनीनः ॥ प्रतिजना देरीनञ् ॥ ७ । १ । २० ॥ तत्र साधौ । प्रातिजनीनः । आनुजनीनः ॥ कथादेरिक ॥ ७ । १ । २१ ॥ तत्र सा । काथिकः । वैकथिकः ॥ देवताम्तासदर्थे ॥ ७ । १ । २२ ॥ यः । अग्निदेवत्यं हविः ॥ पाद्यायें ॥ ७ । १ । २३ ॥ एतौ तदर्थे यान्तो निपात्यौ | पाद्यम् | अर्द्धम् || योऽतिथेः ॥ ७ । १ । २४ ॥ तदर्थेऽर्थे | आतिथ्यम् ॥ 1 सादेश्चातदः ॥ ७ । १ । २५ ॥ अधिकारोऽयम् । केवलस्य वक्ष्यमाणो विधिर्वेदितव्यः ॥ हलस्य कर्षे ।। ७ । १ । '२६ ॥ यः । इल्या । द्विहल्या ॥ सीतया संगते ॥ ७ । १ । २७ ॥ यः । सीत्यम् । द्विसीत्यम् ॥ ॥ ॥ इति याधिकारः ॥ Page #261 -------------------------------------------------------------------------- ________________ -- - -- - - - ---------- ----C OCOM ईयः ७. 20 आतदोबलिहतो फेदितव्यः ॥ • हविरनभेदापादेयों वा ॥ ७ ॥ १॥२९॥ आतदोषैवधिक्रियते । ईगलाद आमित्यम् । आमिक्षीयम् । ओझ्न्याः ओदनीयस्तण्डुलाः । अपूप्यम् । मरीयम् । पवापूप्यम् । यवापूपीयम् ॥ उवणयुगादेर्यः॥७॥१॥३०॥ आतदोऽर्थेषु । शङ्कव्यं दारु । युग्यम् । विष्वगम्यम् ॥ : नाभेनम् वाऽदहांशात् ।।७।१॥३१॥ आतदा थेषु यः। नभ्यमानम्। अदेहांशादिति किम् । नाभ्य तेलम्॥ न चोधसः ॥७॥१॥३२॥ आतदोऽर्थेषु यः । ऊधन्यम् ॥ शुनो वश्चोदृत् ॥७॥ १ ॥ ३३ ॥ भातदोऽर्थेषु यः । शुन्यम् । शून्यम् ॥ कम्बलान्नानि ॥.७ । १.३४॥ आतदोऽर्थेषु यः । कम्बल्यमापलयतम् । नानीति किम् । कम्बलीयोर्णा ॥ तस्मै हिते ॥७॥.१॥ ३५॥ पयाऽधिकृनं प्रत्ययः । वत्सीयः। आमिया। आमिक्षीयः। युग्यः॥ न राजाचायब्राह्मणहष्णः ॥७॥१॥३६॥ चतुर्थ्यनादितेऽधिकतः प्रत्ययः । सके आचार्यायः प्रामणाय वृष्णे वा हितमिति वाक्यमेव ॥ Page #262 -------------------------------------------------------------------------- ________________ (*) किरणम्. प्राण्यङ्गरथखलतिलंय ववृषब्रह्ममाषाद्यः॥ ७ । १ ॥३७॥ चतुर्थ्यन्ताडिते । दन्त्यम् । रथ्या भूमिः । खल्यम् । तिल्यम् । यव्यम् । वृष्यम् । ब्रह्मण्योदेशः । माध्यः । राजमाष्यः ॥ अव्यजात्थ्यप् ॥ ७ । १ । १८ ॥ तस्तै हिरो । अविध्यम् । अजध्यम् । अजया यूतिः ॥ चरक माणवादीनञ् ॥ ७ । १ । ३१ ॥ तस्मै हिरे । चारकीणः । माणवीनः ॥ - भोगोत्तरपदात्मभ्यामीनः ॥ ७ । १ । १० ॥ तस्मै हिते | मातृभोगीणः ॥ पुंवद्भवार्थपू । हुभ्नादीनाम् ॥ २ । ३ । ९६ ॥ नो ण् न । आचार्यभोगीनः ॥ ईनेऽध्वात्मनोः ॥ ७ । ४ । ४८ ॥ अन्त्य स्वरादेर्लुग् न । आत्मनीनः ॥ पञ्च सर्वविश्वाज्जनात्कर्मधारये ॥ ७ । १ । ४१ ॥ तस्मै हिरो ईनः । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः ॥ महत्सर्वादिकण ॥ ७ । १ । ४२ ॥ जनात्कारस्तस्मै हिते । माहाजनिक | सार्वजनिकः ॥ सत्रीण्णो वा ॥ ७ । १ । ४३ ॥ तस्मै हिते । सार्वः । सर्वीयः ॥ T परिणामिनि तदर्थे ॥ ७ । १ । ४४ ॥ चतुर्थ्यन्ताद्वेतौ यथाविक प्रत्ययः । अङ्गारीयाणि का शनि । शङ्कव्यं दारु ॥ Page #263 -------------------------------------------------------------------------- ________________ freest चर्मण्यञ् ॥ ७ । १ । ४५॥ चतुर्थ्यन्तात्तदर्थे परिणामिनि । बाधं चर्म ॥ (३५५) ऋषभोपानहायः ॥ ७ । १ । ४६ ॥ चतुर्थ्यन्तापरिणामिनि तदर्थे । आर्षभ्यो वत्सः । औ गनह्यो मुञ्जः ॥ छदिलेरेयण् ॥ ७ । १ । ६७ ॥ चतुर्थान्ताः परिणामिनि तदर्थे । छादिषेयाणि तृणानि । वालेपाहतण्डुलाः || परिखाऽस्य स्यात् ॥ ७ । १ । ४८ ॥ अरमात्यन्तात्षष्ठ्यर्थे परिणामिनि एयण् सा चेत्संभाव्या । पारिवेय्य इष्टकाः ॥ अत्र च ॥ ७ । १ । ४९ ॥ परिखायाः स्यादिति संभव्यायाः स्यन्तायाः सप्तम्यर्थे एयण् । पारिखेयी भूमिः ॥ तद् ॥ ७ । १ । ५० ॥ स्यन्तात्यादिति संभाव्यात्षष्ठयर्थे परिणामिनि सप्तम्यर्थे च यथाधिकृतं प्रत्ययः । प्राकारीयां इष्टकाः । परशव्यमयः । प्रासादीयो देशः ॥ ॥ इती याधिकारः ॥ तस्या क्रियायां वत् ।। ७ । १ । ५१ ।। राजवद् वृतं राज्ञः । क्रियायामिति कि । राझेोऽहमणिः ॥ स्वादेरिवे || ७ | १ | ५२ ॥ क्रियायां वत् । अश्ववद्याति चैत्रः । देववत् पश्यन्ति मुनिमः ॥ Page #264 -------------------------------------------------------------------------- ________________ मनुभोगिरो वति ॥ १ ॥ १।१४ ॥ पदं न । मनुष्वत् । नमस्वत् । अङ्गिरस्वत् ॥ वार्थ वत्स्यात् । खुत्ररत्साकेते परिखाः॥ तस्य॥७॥ १॥ ५४॥ इवाथै वत् । चैत्रबन्जस्य भूः ॥ भावे स्वतलू ।। ७ । १। ५५ ॥ पष्टयन्तात् । भावः शब्दस्य प्रतिनिमित्तम् । गोत्वम् । गोता गुलस्वम् । शुलता ॥ स्वते गुणः ॥३।२ । ५९ ॥ परतः च्यन्त पुंवत् ॥ पल्या भावः पदुत्वम् । पटुता ॥ प्राक् त्वादगडुलादेः॥७।१ । ५६ ।। त्वतलावधिकृतौ शेयौ। तत्रैवोदाहरिष्यते । अगलादरिति किम् । गाडुल्पम् । कामण्डलवम् ॥ .. .: नतत्पुरुषादबुधादे७११:५७ ॥ प्राक्त्वाचनलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् । अशुलता। अपतित्वम् । अपतिता। अधुधादेरिति किम् । आदुध्यम् । आचतुर्यम् ॥ पृष्ठयादेरिसन वा:॥७॥१॥५८ ॥ भावे ॥ पृथुमृदुभृशकृशहढपरिवृढस्पः कातोरः॥७॥ ४॥३९॥ इमनि पीठेवसाच॥ Page #265 -------------------------------------------------------------------------- ________________ NAANA त्रन्त्यस्वरादेः ॥ ७॥४॥४३॥ इमनि णीष्ठेयसुषु च लुक् । प्रथिमा । पृथुत्वम् । प्रयुता'। पार्यवम् । म्रदिमा । मृदुत्वम् । मृदुता । मार्दवम् ।। प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दाकस्येमनि च प्रास्थास्फावरगरबंहत्रपद्राघवर्ष वृन्दम् ॥ ७।४ । ३८ ॥ यथासंभवं णीष्ठेयसुषु । प्रेमा। दृढादेराकृतिगणत्वादिमन् । स्थेमा । वरिमा । गरिमा । बंहिमा । त्रपिमा । द्राधिमा । वर्षिमा । वृन्दिमा ॥ स्थलदरयुवहूस्वक्षिप्रक्षुद्रस्यान्तस्थादेगुणश्च नामिनः ॥७।४। ४२॥ यथासंभवमिमनि गीष्ठेयसुषु च लुक् । इसिमा । क्षेपिमा । क्षोदिमा ॥ भूलक चेवर्णस्य । ७।४ । ४१ ॥ बहोरीयसाविनि च ॥ भूमा ॥ वर्णदृढादिभ्यष्टयण च वा ॥ ७॥ १॥ ५९॥ भावे इमन् । शौक्लयम् । शुक्लिमा । भुक्लत्वम् । शुक्लता। चैत्यम्। शितिमा । शितित्वम् । शितिता । शैतम् । दार्यम् । द्रढिमा । - त्वम् । दृढता । वाडयम् । वढिमा। वृद्धत्वम् । वृढता। वैमत्यम् । विमतिमा । विमतित्वम् । विमतिता । वैमतम् ॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च॥७॥३०॥ Page #266 -------------------------------------------------------------------------- ________________ (२५८) श्रीलघुहेबमभाव्याकरणम्. तस्य भावे यण् । आधिपत्यम् । अधिपतित्वम् । अधिपतिता । एवमाधिराज्यम् ३ । मौढ्यम् ३ । राज्यम् ३ । काव्यम् ३ | राजादिराकृतिगणः ॥ अर्हतस्तो न्तु च ॥ ७ । १ । ६१ ॥ तस्य भावे कर्मणि च द्व्यण् । आईन्त्यम् । आर्हन्ती । अईत्वम् । अर्हता ॥ सहायाद्वा ।। ७ । १ । ६२ ।। तस्य भावे कर्मणि च द्व्यण् । साहाय्यम् । पक्षे साहायकम् । मा त्वादिति त्वतौ । सहायत्वम् । सहायता ॥ सखिवणिग्दूताः ॥ ७ । १ । ६३ ॥ तस्य भावे कर्मणि च । सख्यम् । सखित्वम् । सखिता । वणिज्या । वणिज्यम् । वणिक्त्वम् । वणिकूता । वाणिज्यम् । दूत्यम् । दूतत्वम् । दूनता । दौत्यम् । स्तेनान्नलुकु च ॥ ७ । १ । ६४ ॥ वस्य भावे कर्मणि च यः । स्तेयम् ४ ॥ कपिज्ञातेरेयण || ७ | १ । ६५ ॥ तस्य भावे कर्मणि च । कापेयम् ३ । ज्ञातेयम् ३ ॥ प्राणिजातिवयोऽर्थादञ् ॥ ७ । १ । ६६ ॥ तस्य भावे कर्मणि च । आश्वम् ३ । कौमारम् ३ ॥ युवादेरण || ७ | १ | ६७ ॥ वस्य भावे कर्मणि च । यूनो लिङ्गविशिष्टस्य ग्रहणाद् युवतेर्षा भावः कर्म वा यौवनम् ३ । स्थाविरम् ३ ॥ Page #267 -------------------------------------------------------------------------- ________________ -डितमकरणय हायनान्तात् ॥ ७ । १ । ६८ ।। वस्य भावे कर्मणि चाणू | द्वैहायनम् ३ ॥ खूवर्णालुघ्वादेः ॥ ७ । १ । ६९ ॥ तस्य भवे कर्मणि चाण् । शौचम् ३ | हारीतकम् ३ । पाटवम् ३ । बाघवम् ३ | पेत्रम् ३ । लघ्वादेरिति किम् ? । पाण्डुत्वम् ॥ पुरुषहृदयादसमासे ॥ ७ । १ । ७० ॥ तस्य भावे कर्मणि चाण् । पौरुषम् ३ । हार्दम् ३ । असमास इति किम् ? परमपुरुषत्वम् । परमपौरुषमिति मा भूत् ॥ श्रोत्रियाद्यलुक् च ॥ ७ । १ । ७१ ॥ (२५९) श्रौत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । श्रौत्रियकम् ॥ 1 योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ् ॥७॥ १ ॥७२॥ तस्य भावे कर्मणि च । त्रिप्रभृतीनान्त्यस्य समीपमुपोत्तमम् । रामणीयकम् । रमणीयत्वम् । रमणीयता । आचार्यकम् । गुरुपोचमादिति किम् ? | क्षत्रियत्वम् । कायत्वम् । असुप्रख्यादिति किम् ? । सुमख्यत्वम् | सौख्यम् ॥ चौरादेः ॥ ७ । १ । ७३ ॥ 1 तस्य भावे कर्मणि चाकम् । चौरिका । चौरत्वम् । पौरखा । एवं धौर्त्तिका ३ ॥ यूनोऽके ॥ ७ । ४ । ६० ॥ अन्त्यस्वरादेर्लुग् न । यौबनिका ॥ ॥ द्वन्द्वात् ॥ ७ । १ । ७४ ॥ तस्य भावे कर्मणि चाकम् । गोपालपशुपालिका ३ ॥ Page #268 -------------------------------------------------------------------------- ________________ (310) गम् गोत्रचरणाछलावाऽत्याकारप्राप्त्यवगमे ॥ ७|१|७५॥ तस्य भावे कर्मणि च लिदकम् । श्लाघा विकत्थनम् । अल्याकारः पराधिक्षेपः । गार्गिकया श्लाघते अत्याकुरुते वा । गार्गिक प्राप्तोऽवगतो वा । एवं काठिकयेत्यादि । श्लाघादिष्विति किम् ? गार्गम् । काठम् ॥ होहोभ्य ईयः ॥ ७ । १ । ७६ ॥ तस्य भावे कर्मणि च । होत्रा ऋत्विग्विशेषः । मैत्रावरुणीयम् । त्वतलावपि ॥ ब्रह्मणस्त्वः ॥ ७ । १ । ७७ ॥ ऋत्विगर्थात्तस्य भावे कर्मणि च । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । इति भावकर्मार्थाः ॥ रक्षकदशाकिनौ क्षेत्रे ॥ ७ । १ । ७८ ॥ षष्ठ्यन्तात् । इक्षूणां क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् । शाकशाकटम् । शाकशाकिनम् ॥ धान्येभ्य ईनञ् ॥ ७ ॥ १ ॥ ७९ ॥ 1 षष्ठ्यन्तेभ्यः क्षेत्रे । मौद्गीनम् । क्रौद्रवीणम् ॥ व्रीहिशालेरेयण् ॥ ७ । १ । ८० ॥ वस्य क्षेत्रे । बेहेयम् । शालेयम् ॥ यवयवकषष्टिकाद्यः ॥ ७ । १ । ८१ ॥ तस्य क्षेत्रे । यव्यम् । यत्रक्यम् । त्रियम् ॥ वाणुमाषात् ॥ ७ । १ । ८२ ॥ तस्य क्षेत्रेऽर्थे यः । अपव्यम् । आशनीनम् । माध्यम् । माषीणम् ॥ वोमाभङ्गा तिलात् ॥ ७ । १ । ८३ ॥ Page #269 -------------------------------------------------------------------------- ________________ भ (२३))) तस्य क्षेत्रेऽर्थे यः । उम्मम । औमीनमः । भङ्गमः। भीतर। तिल्यम् । तैलीनम् ॥ अलाब्वाश्च कटों रजसि ॥ ७ । १ । ८४ ॥ षष्ठ्यन्तादुमादेः । अलाबूकटम् । उमाकटम् । भङ्गाकटम् । तिलकटम् ॥ अह्ना गम्येऽश्वादीन ॥ ७ । १ । ८५ ॥ षष्ठ्यन्तात् । आश्वीनोऽध्वा ॥ कुलाज्जल्पे ॥ ७ । १ । ८६ ॥ षष्ठ्यन्तादीनञ् । कौलीनम् ॥ 1 पील्वादेः कुणः पाके ॥ ७ ॥ १ ॥ ५७ ॥ षष्ठ्यन्तात् । पीलुकुणः । शमीकुणः ॥ कर्णादेर्मूले जाहः ॥ ७ । १ । ६८ ॥ षष्यन्तात् । कर्णजाहम् । अक्षिजाहम् || पक्षातिः ॥ ७ । १ । ८९ ॥ तस्य मूले । पक्षतिः ॥ 1 हिमादेलुः सहे ॥ ७ । १ । १० ॥ पचन्तात् । हिमेलुः ॥ बलवातादूलः ॥ ७ ॥ ९१ ॥ 3+ तस्य सहे । बलूलः । बातूलः ॥ शीतोष्णतृप्रादालुरसहे ॥ ७ । १ । ९२ ॥ षष्ठ्यन्तात् ॥ शीतालुः । उष्णालुः । तृपालुः । वृत्रं दुःखम् ॥ यथामुखसम्मुखादीनस्तद् दृश्यतेऽस्मिन् ॥ ७ । १९३॥ Page #270 -------------------------------------------------------------------------- ________________ ......... %......... . . ... . . (१६२) भीममममाव्याकरण यथामुख मतिविम्बम् । यथामुखीनः । सम्मुखीनः ॥ सर्वादेः पथ्यकर्मपत्रपात्रशरावं व्याप्नोति।७।१॥९॥ - इनः । सर्वपथीनो रथः ॥ सर्वाङ्गीणस्तापः । सर्वकर्मीणो ना । सर्वपत्रीणो यन्ता । सर्वपात्रीगं भक्तम् । सर्वशरावीण ओदनः ॥ - आप्रपदम् ॥ ७ । १ । ९५ ॥-. भस्मादमन्ताद् व्याप्नोतीच्यर्थ ईनः । आप्रपदीनः पटः ॥ अनुपदं बद्धा॥ ७।१।९६ ॥ ईनः । अनुपदीना उपानत् ॥ अयानयं नेयः ॥ ७।१। ९७ ॥ इनः । अयानयीनः॥ सर्वान्नमत्ति ॥ ७।१ । ९८ ॥ ईनः ॥ सर्वानीनो भिक्षुः ॥ परोवरीणपरंपरीरीणपुत्रपौत्रीणम् ॥७।१ । ९९ ॥ एतेऽनुभवत्यर्थे ईनान्ता निपात्याः ॥ परोवरीणः । अवरस्येत्वं निपातनात् ॥ परंपरीणः । पुत्रपौत्रीणः ॥ यथाकामानुकामात्यन्तं गामिनि ॥७।१।१००॥ ईनः ॥ यथाकामीनः । अनुकामीना । अत्यन्तीनः ॥ पारावारं व्यस्तव्यत्यस्तं च ॥ ७।१।१०१ ॥ गामिनीनः । पारावारीणः । पारीणः । अवारीणः । अवारपारीणः।। । अनुग्बलम् ॥ ७।१। १०२ ॥ गामिनोनः । अनुगवीनो गोपः ॥ . ... Page #271 -------------------------------------------------------------------------- ________________ ~ ~-~ ~-~ . (२९३) अघानं येनौ ॥ ७ । १ । १०३ ॥ अलं गामिनि । अध्वन्यः । अध्वनीनः ॥ अभ्यमित्रमीयश्च ॥ ७।१।१०॥ अलं गामिनि येनौ च। अभ्यमित्रीयः। अभ्यभित्र्यः । अभ्यमित्रीणः॥ समांसमीनाद्यश्वीनाद्यप्रतीनागवीन साप्तपदीनम् ॥ ७ । १ । १०३ ॥ एते ईनान्ता नित्याः ॥ साप्तवदीनस्त्वीनअन्तः। समांसमीना गौः। अद्यप्रतीनो लाभः। आगवीनः कर्मकृत् । साप्तपदीनं सख्यम्।। अषडक्षाशितंग्वलंकर्मालंपुरुषादीनः॥७।१।१०६ ॥ स्वार्थे ॥ अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः । आशितंगवीनमरण्यम् । अलंकर्मीणः । अलंपुरुषीणः ॥ अदिस्त्रियां वाऽश्चः ॥ ७ । १ । १०७॥ नाम्नः स्वार्थे ईनः ॥ प्राचीनम् । प्राक् ॥ प्राचीना शाखा । प्राची ॥ आदिस्त्रियामिति किम् ? । माची दिक् ॥ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ॥७।१।१०८ ॥ अश्वकः । अश्वकं रूपम् ॥ न तृपूजार्थध्वजचित्रे ॥७।१ । १०९ ॥ कः ॥ चश्चातुल्यः पुरुषश्चश्चा । अर्हन् । सिंहः । भीमः ॥ - अपण्ये जीवने ॥ ७।१।११०॥ को न ॥ शिवसदृशः शिवः ॥ अपण्य इति किम् ? इस्तिकान् विक्रीणीते ॥ Page #272 -------------------------------------------------------------------------- ________________ (२६४) पाल्याकरणमा देवादिभ्यः।। ७।१।११क्षा संशापतिकृत्योः को न तुल्यै ॥ देवपर्यः । हसंपवः ॥ बस्तेरेयञ् ॥ ७ । १ । ११२ ।। तस्य तुल्ये । वास्तेयी प्रणालिका ॥ शिलाया एगच्च ॥ ७ ॥ १ ॥ १३॥ एयञ् । शिलेयम् । शेलेयम् ॥ शाखादेयः ॥७।१ । ११४ ॥ तस्य तुल्ये ॥ शाख्यः । मुख्यः ।। द्रोभव्य ॥ ७।१।११५ ॥ वस्व तुल्य यः। द्रव्यमयं ना स्वर्णादि च॥ .. कुशावादीयः ॥७ । ९ । ११६ ॥ वस्य तुल्यै ।। इंशाग्रीया बुद्धिः॥ काकतालीयादयः ॥ ७/१।११७॥ तस्य तुल्ये इयान्ताः साधषः। काकतालीयम् । खलतिवित्वोयम् ॥ सकेसदेरण ॥७।१।११८ ॥ - तस्य तुल्ये ॥ शार्करं दधि ॥ कापालिकम् ॥ असपल्याः ॥ ७।१।११९ ॥ तस्य तुल्ये ॥ सपत्नः ॥ एकशालाया इकः ॥७।१ । १२०॥ तस्य तुल्ये।। एकेशालिकम् ।। गोण्यादेश्चेकण् ॥ ७।१।१२१ ।। एकशालायास्तस्य तुल्ये। गौणिकम् ।आशुलिकम् ।ऐकशालिकम Page #273 -------------------------------------------------------------------------- ________________ कर्कलोहिताहीकण च ॥ ७ ॥ १ ॥ १२२ ॥ तस्य तुल्ये इकणू || शुक्लोऽश्वः कर्कः । तस्य तुल्यः कार्कीकः । कार्किकः । लौहितीकः । लौडितिकः ॥ (*) वेर्विस्तृते शालशङ्कौ ॥ ७ । १ । १२३ ॥ विशाल: । विशङ्कटः ॥ कटः ।। ७ । १ । १२४ ॥ विस्तृते ॥ विकटः ॥ संप्रोः सङ्कीर्णप्रकाशाधिकसमीपे ॥ ७ । १ । १२५ ॥ यथासङ्ख्यं कटः ।। सङ्कटः । प्रकटः । उत्कटः । निकटः ॥ अवात्कुटारश्चावनते ॥ ७ । १ । १२६ ॥ कटः । अवकुटारः । अवकटः ॥ नासानतितद्वतोष्टीटनाटनटम् ॥ ७ । १ । १२७ ॥ अबटीटम् । अवनाटम् ! अवभ्रटं नासानमनम् । तद्वद्वा नासादि ॥ नेरिनपिटकाश्चिक्चिचिकश्चास्य ॥ ७ । १ । १२८ ॥ नासानतौ तद्वति च । चिकिनम् । चिपिटम् । चिक्कं नासानमनं तद्वासादि च ॥ बिडबिरीसौ नीरन्ध्रे च ॥ ७ । १ । १२९ ॥ नासानतितद्वतोः ॥ निविडम् । निबिसरीसं वस्त्रं नासानमनं नासादि च ॥ क्लिन्नालश्चक्षुषि चिल् पिल् लू चास्य ||७|१| १३० ॥ चिल्लम् । पिल्लम् । चुल्लम् चक्षुः । उपत्यकाधित्यके ॥ ७ । १ । १३१ ॥ Page #274 -------------------------------------------------------------------------- ________________ (१६६), भीमनमायाकरणमा उपाधिभ्यां निपात्येते ॥ उपत्यका गिर्यासना भूः । अधित्यका पर्वताधिरूढा भूः॥ अवेस्संघातविस्तारे कटपटम् ॥ ७।१।१३२ ॥ यथासङ्घयम् । अविकटः सङ्घातः । अविपटो विस्तारः ॥ .. पशुभ्यः स्थाने गोष्ठः ॥७।१।१३३॥ गोगोष्ठम् । महिषीगोष्ठम् ॥ .. द्वित्त्वे गोयुगः ॥ ७ । १ । १३४॥ पश्वर्थेभ्यः । गोगोयुगम् ॥ षट्त्वे षड्गवः ॥७।१ । १३५ ।। पश्वर्थेभ्यः । उष्ट्रषड्गवम् ॥ ___ तिलादिभ्यः स्नेहे तैलः ॥७।१।१३६ ॥ तिलतैलः । सर्पपतैलः॥ तत्र घटते कर्मणष्ठः ॥७।१। १३७ ॥ कर्मठः॥ तदस्य सञ्जातं तारकादिभ्य इतः ॥७।१।१३८॥ तारकितं नमः । पुष्पितस्तरुः ॥ गर्भादप्राणिनि ॥७।१ । १३९ ॥ तदस्य सनातमित्यर्थे इतः ॥ गर्भितो व्रीहिः॥ प्रमाणान् मात्रट ॥७।१।१४०॥ स्यन्तात्षष्यर्थे ॥ जानुमात्रमुदकम् । तन्मात्री भूः॥ हस्तिपुरुषाहाण् ॥७।१।१४१ ॥ स्यान्तात्ममाणाषिष्ट्यर्थ ॥ हास्तिनम् । हस्तिमात्रम् । इस्ति Page #275 -------------------------------------------------------------------------- ________________ १५ तारितारणार दघ्नम् । हस्तिद्वयसं जलम् । एवं पौरुषम्॥ . . . . . . , वोज़ दघ्नट् वयसट् ॥ ७।१।१४२ ॥... ऊर्ध्वप्रमाणार्थात्स्यन्तात्षष्ठयर्थे ! ऊरुदघ्नम् । ऊरुदयसम् । ऊरुमात्रम् ॥ मानादसंशये लुप् ॥७।१।१४३ ॥ मानार्थ एव साक्षायः प्रमाणशब्दो हस्तवितस्त्यादिर्न तु रज्वादिस्तस्मात्प्रस्तुतस्य मात्रडादेः ॥ हस्तः । वितस्तिः । गानादिति किम् ? अरुमात्रं जलम् । असंशय इति किम् ? शममात्रं स्यात्॥ द्विगोः संशये च ॥ ७।१।१४४ ॥. मानान्तादसंशये प्रस्तुतस्य मात्रडादेलूप् । द्विवितस्तिः। दिनस्थ: स्यात् ॥ मात्रट् ॥ ७।१।१४५॥ प्रथमान्तान्मानार्थात्षष्ठयर्थे संशये । प्रस्थमात्रं स्यात् ॥ शन्शदिशतः ॥ ७।१।१४६ ॥ शन्नन्ताच्छदन्ताञ्च संख्याशब्दादिशतिशब्दाच मानवृत्ते स्यन्ताषष्ठयथै मात्रट् ॥ दशमात्राः । पञ्चदशमात्राः । त्रिंशन्मात्रा: । त्रयत्रयस्त्रिंशन्मात्राः । विंशतिमात्राः ॥ डिन् ॥७।१।१४७॥ शन् शद् विंशतिभ्यः स्यन्तेभ्यो मानार्थेभ्यः षष्ठ्यर्थे ॥ संशय इति निवृत्तम् । पञ्चदश्यर्धमासः । त्रिंशी । विशिनो भवनेन्द्राः॥ इदंकिमोऽतुरिय किय चास्य ॥७।१।१४८॥ मानार्थात्षष्ट्यर्थ मेये । इयान् कियान् पटः। यत्तदेतदो डावादिः ॥७।१।१४९ ॥ Page #276 -------------------------------------------------------------------------- ________________ r (२६८) समाजमा anoramma मानार्थापाययें मेयेऽतु यावान्। तावान् । एतावान् धान्यराशिः। यत्तत्किमः सङ्ख्याया इतिवा॥७।१।१५०॥ . . मानात्पष्ठयर्थे सङ्खयेये ॥ यति । यावन्तः। एवं तति। तावन्तः। कति । कियन्तः ॥ .. अवयवात्तयट् ॥ ७।१।१५१॥ सङ्ख्यार्थास्त्यन्तात्पष्टयर्थेऽवयविनि। चतुष्टयी शब्दानां प्रवृत्तिः। पश्चतयो यमः ॥ द्वित्रिभ्यामयट् वा ॥७।१।१५२॥ स्यन्तात्षष्ठयर्थे । द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥ यादेणान्मूल्यक्रेये मयट् ॥७।१।१५३ ॥ • स्यन्तात्षष्ठयर्थे । दिमयमुदश्विद्यवानाम् । एवं त्रिमयम् । बिमया य वा उदश्विसः। एवं त्रिमयाः । गुणादिति किम् ? हौ बीहियवौ मूल्यमस्योदश्वितः ॥ अधिकं तत्सयमस्मिन् शतसहले शतिशदशान्ताया डः ॥७।१ । १५४ ॥ विशं योजनशतं योजनसहस्रं वा । एवं त्रिंशम् । एकादशम् ॥ सङ्ख्यापूरणेऽट् ॥ ७।१ । १५५ ॥ सङ्ख्यायाः। एकादशी ॥ विंशत्यादेवी तमट् ॥ ७।१ । १५६ ॥ सङ्ख्यायाः सङ्ख्यापूरणे। विंशतितमः। विंशः । त्रिंशत्तमः । त्रिंशः।। शतादिमासार्धमाससंवत्सरात् ॥ ७।१।१५७ ॥ सङ्ख्यापूरणे तमट् ॥ शततमी। सहस्रतमी । मासतमः । भर्धमासतमः । सम्वत्सरतमो दिवसः ॥ Page #277 -------------------------------------------------------------------------- ________________ (388) षष्टधादेरसङ्ख्यादेः ॥ ७ । १ । १५८ ।। सङ्ख्यापूरणे समट् ॥ षष्टितमः । सप्ततितमः । असारेरिति किम् ? एकषष्टः ॥ नो असङ्ख्यादेः सख्यायाः सङ्ख्यापूरणे । पञ्चमी । असकुख्यादेरित्येव । द्वादशः ॥ मटू ।। ७ । १ । १५९ ॥ पित्तिथट् बहुगणपूगसंघात् ॥ ७ । १ । १६० ॥ सङ्ख्यापूरणे | बहुतिथी । गणतिथः । पुगस्थि: संघतिथः । पित्करणं पुंवद्भावार्थम् ॥ अतोरिथट् ॥ ७ । १ । १६१ ॥ सङ्ख्यापूरणे । इयतिथः । नावतिदः ॥ षट्कतिकतिपयात् थट् ॥ ७ । १ । १६२ ।। सख्यापूरणे । षष्ठी । कतिथः । कतिपयथः ॥ चतुरः ॥ ७ । १ । १६३ ॥ सख्यापूरणे थट् ॥ चतुर्थी ॥ योगविभाग उत्तरार्थः ॥ येयौ चलुक् च ॥ ७ । १ । १६४ ॥ चतुरः सङ्ख्यापूरणे ॥ तुर्यः । तुरीयः ॥ द्वेस्तीयः ॥ ७ । १ । १६५ ॥ सङ्ख्यापूरणे । द्वितीयः ॥ स्तृ च ।। ७ । १ । १६६ ॥ सख्यापूरणे तीयः । तृतीयः ॥ पूर्वमनेन सादेश्चेन् ॥ ७ । १ । १६७ ॥ Page #278 -------------------------------------------------------------------------- ________________ (२७०) बीळ घुरेममाव्याकरणम्. पूर्वमिति क्रियाविशेषणाद् द्वितीयान्तात् केवलात् सादेश्व तृतीयायें कर्त्तरि इन् । पूर्वी । कृतपूर्वी ॥ इष्टादेः ॥ ७ । १ | १६८ ॥ स्यन्ताद्यर्थे कर्त्तरीन् ॥ इष्टी । पूर्त्ती श्राद्धे । व्याप्ये क्तेन इवि सप्तमी ॥ श्राद्धमद्य भुक्तमिकेनौ ॥ ७ ॥ १ ॥ १६९ ॥ कर्त्तरि । श्राद्धमनेनाद्य भुक्तं श्राद्धिकः । श्राद्धी । श्राद्धशब्दः कर्मसाधने द्रव्ये वर्त्तते ॥ अनुपवेष्टा ॥ ७ । १ । १७० ॥ अनुपदमन्वेष्टा अनुपदी गवाम् ॥ दाण्डाजिनिकायःशूलिकपार्श्वकम् ॥ ७ । १ । १७९ ॥ एते यथायोगमिकणुकान्ता निपात्याः, अन्वेष्टर्यये ॥ दाण्डाजिनिको दाम्भिकः । आयः शूलिकः तीक्ष्णोपायोऽर्थान्वेष्टा । पार्श्वकोऽनृजुपायः स एव ॥ क्षेत्रेन्यस्मिन्नाश्य इयः ॥ ७ । १ । १७२ ।। अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः जारथ ॥ छन्दोऽधीते श्रोत्रश्च वा ॥ ७ । १ । १७३ ॥ इयः ॥ छन्दोऽधीते श्रोत्रियः । पक्षे छान्दसः ॥ इन्द्रियम् ॥ ७ । १ । १७४ ॥ इन्द्रादियो निपात्यः । इन्द्रस्य लिङ्गमिन्द्रियम् ॥ तेन वित्ते चञ्चुचणो ॥ ७ । १ । १७५ ॥ विद्याञ्चुः । विद्याचणः । केशचणः ॥ पूरणाद् ग्रन्थस्य ग्राहके को लुक् चास्य ॥७॥१॥१७६॥ तृतीयान्तात् । द्विकः शिष्यः ॥ Page #279 -------------------------------------------------------------------------- ________________ ... .. . wwwwww AN ग्रहणाहा ॥ ७।१ । १७७॥ गृहृतेऽनेनेति ग्रहणम् रूपादि । ग्रन्थस्य ग्रहणार्थात् पूरणप्रत्ययान्तात् कः स्वार्थ तद्योगे च पूरणार्थस्य लुग्वा । दिकं द्वितीयकं वा ग्रन्थग्रहणम् ॥ सस्याद गुणात्परिजाते ॥ ७।१ । १७८ ॥ तेन कः । सस्यकः शालिः ॥ धनहिरण्ये कामे ॥ ७।१। १७९ ॥ कः ॥ धनकः । हिरण्यको मैत्रस्य ॥ . स्वाड्रेषु सक्ते ॥७।१।१८०॥ कः ॥ नखकः । केशनखकः । दन्तौष्ठकः ॥ उदरे विकणायूने ॥ ७।१।१८१ ।। सक्त ॥ औदरिकः । अन्यत्रोदरकः ॥ अंशं हारिणि ॥ ७।१ । १८२ ॥ कः ॥ अंशको दायादः ॥ तन्त्रादचिरोद्धृते ॥ ७।१।१८३ ॥ कः ॥ तन्त्रकः पटः॥ ब्राह्मणान्नानि ॥७।१५-१८४ ॥ भचिरोद्धृते कः । ब्राह्मणको नाम देशः ॥ उष्णात् ॥ ७।१।१८५॥ अचिरोद्धृतेऽर्थे को नाम्नि ॥ उष्णिका यवागू ॥ शीताञ्च कारिणि ॥७।१।१८६॥ . Page #280 -------------------------------------------------------------------------- ________________ श्रीलधुमप्रभाम्य उष्णादमन्तात्को नाम्नि । शीतं मन्दं करोति शीतकोऽलसः । उष्णको दक्षः ॥ () अधेरारूढे ॥ ७ । १ । १८७ ॥ बर्त्तमानात् स्वार्थे कः । आख्द शब्दे कर्त्तरि कर्मणि च क्तः । अधिको द्रोणः खार्याः । अधिका खारी द्रोणेन ॥ अनोः कमितरि ॥ ७ । १ । १८८ ॥ कः ॥ अनुकामयतेऽनुकः ॥ अभेरीश्च वा ॥ ७ । १ । १८९ ॥ कः समुदायेन चेत् कमिता गभ्यते || अभिकः । अभीकः || सोऽस्य मुख्यः ॥ ७ । १ । १९० ॥ कः । देवदत्तकः सङ्घः ॥ शङ्ङ्खलकः करभे ॥ ७ । १ । १९१ ॥ कप्रत्ययान्तो निपात्यते । शङ्खलकः करभः ॥ उदुत्सोरुन्मनसि ॥ ७ । १ । १९२ ॥ उत्कः । उत्सुकः ॥ कालहेतुफलाद्रोगे ॥ ७ । १ । १९३ ॥ स्यन्तादस्येति कः । द्वितीयको ज्वरः । पर्वतको रोगः । शीतको ज्वरः। प्रायोऽन्नमस्मिन्नानि ॥ ७ । १ । १९४ ॥ स्यन्तात् कः । गुडापूपिका पौर्णमासी ॥ कुलमाषादण ॥ ७ । १ । १९५ ॥ स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे नाम्नि | कौल्माषी पौर्णमासी ॥ वटकादिन् ॥ ७ । १ । १९६ ॥ स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे नाम्नि ॥ वटकिनी पौर्णमासी ॥ Page #281 -------------------------------------------------------------------------- ________________ सिमबारक (२४) साक्षाद् द्रष्टा ॥ ७।१।१९७ ॥ इन् नाम्नि ॥ साक्षी॥ ॥ इती क्षेत्राद्यर्थकाः॥ ॥ अथ मत्वर्थीयाः ॥ तदस्यास्त्यस्मिन्निति मतुः॥७।२।१॥ प्रथमान्तात् षष्ठयथें सप्तम्यर्थे वा मतुः, तत्पथमन्तमस्तीति चेद् भवति ॥ गोमान् । यवमान् । वृक्षवान् पर्वतः । इति करणो विवक्षार्थः । तेन, भृमनिन्द्राप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्तिविवक्षायां प्रायो मत्वादयो मताः ॥ मावर्णान्तोपान्त्यापञ्चमवर्गान्मतोर्मोवः।।२।११९४॥ किंवान्। शमीवान्। वृक्षवान् । मालावान्। अहर्वान् । भास्वान्। मरुत्वान् ॥ चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वत् ॥ २॥१।९६॥ एते संज्ञायां निपात्यन्ते । चर्मणो नलोपाभावो गत्वं च । चर्मण्वती नाम नदी। अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् जानु । चक्रशब्दस्य चक्रीभावः । चक्रीवान् नाम खरः। चक्रीवान् नाम राजा। कक्ष्याशब्दस्य कक्षीभावः। कक्षीवनाम ऋषिः। लवणशब्दस्य रुमण्भावः । रुमण्यानाम पर्वतः । नाम्नीत्येव । चर्मवती। अस्थिमान्। चक्रवान् । कक्ष्यावान् । लवणवान्, उदन्वानब्धौ च ॥२।१।९७ ॥ नाम्नि निपात्यते । अन्धिर्जलाधारः । उदन्वान् घटः ॥ Page #282 -------------------------------------------------------------------------- ________________ A (२७४)ीहमनमायाकरणम् - ~ उदन्वान् मेघः । अन्धौ चेति किम् ! उदकषान् घटः ॥ राजन्वान् सुराज्ञि ॥२।१।९८॥ । निपात्यते । राजन्वान् देशः । राजन्वत्यः प्रजाः ॥ नोादिभ्यः ।। २।१ । ९९ ॥ मतोर्मों वः । ऊर्मिमान् । दल्मिमान् इत्यादि । आ यात् ॥ ७।२।२॥ रूपात् प्रशस्ताहतात्” इत्या यविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः, तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान् । व्रीहिमान् ॥ नावादेरिकः ॥७।२।३॥ मत्वर्थे । नाविकः । नौमान् । कुमारिकः । कुमारीमान् ॥ शिखादिभ्य इन् ॥७।२।४॥ मत्वर्थे । शिखी। शिखावान् । माली । मालावान् ॥ ब्रीह्यादिभ्यस्तौ ॥ ७ । २! ५॥ मत्वर्थे । व्रीहिकः। वीही । व्रीहिमान् । मायिकः । मायी । मायावान् । अतोऽनेकस्वरात् ॥ ७।२।६॥ मत्वर्थे इकेनौ । दण्डिकः । दण्डी। दण्डवान् । अनेकस्वरादिति किम् ! । खरवान् ॥ अशिरसोऽशीर्षश्च ॥ ७॥ २॥ ७॥ मत्वर्थे इकेनौ । अशीर्षिकः । अशीर्षी । अशीर्षवान् ॥ अर्थार्थान्ताद् भावात् ॥ ७ ॥ २॥ ८॥ अर्थादर्थान्ताच्च भावार्थादेव इकेनावेव स्याताम् ॥ अर्थिकः । अर्थी । प्रत्यर्थिकः । प्रत्यर्थी । अत्र मतुन । भावादिति किम् । धनाथन्मितुरेव । अर्थवान् ।। Page #283 -------------------------------------------------------------------------- ________________ ब्रीह्यर्थतुन्दादेरिलश्च ॥७।२।९॥ .. चादिकेनौ । शालिलः । शालिकः । बाली । शालिमान् । दुन्दिलः। तुन्दिकः । तुन्दी । तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् ॥ स्वाङ्गाद्विवृद्धात्ते ॥ ७ । २। १० ॥ मत्वर्थे इलेकेनाः स्युः । कर्णिलः । कर्णिकः । कर्णी । कर्णवान् ॥ वृन्दादारकः ॥७।२। ११ ॥ मत्वर्थ वृन्दारकः । वृन्दवान् ॥ शृङ्गात् ॥ ७।२।१२॥ मत्वर्थे आरकः । श्रृङ्गारकः । शृङ्गवान् ॥ फलबाच्चेनः ॥ ७ । २।१३।। शृङ्गान्मत्वर्थे । फलिनः। फलवान् । बहिणः । श्रृषिणः । शिखादित्वात् । फली । बहीं ॥ मलादीमसश्च ।।७।२।१४॥ मत्वर्थे । इनः । मलीमसः । मलिनः । मलवान् ॥ मरुत्पर्वणस्तः ।। ७।२ । १५ ।। मत्वर्थे । मरुत्तः । पर्वतः । पक्षे मरुत्वान् । पर्ववान् ॥ वलिवटितुण्डेर्भः ॥७।२।१६ ॥ मत्वर्थे । वलिभः । वटिभः । तुण्डिभः। वलिमान् ॥ ऊर्णाहं शुभमो युस् ॥७।२।१७॥ मत्वर्थे । ऊर्णायुः । अहंयुः । शुभंयुः ॥ कंशंभ्यां युस्तियस्तुतवभम् ॥७॥२॥१८॥ मत्वर्थे ॥ कंयुः । शंयुः । कन्तिः । शन्तिः । कंयः । शेयः । Page #284 -------------------------------------------------------------------------- ________________ (२७६) श्रीपाचारण कंतुः । शंतुः । कन्तः । शन्तः । कंवः । शवः । कंभः । शंभः ॥ बलवातदन्तललाटादूलः ॥ ७ । २ । १९ ॥ मत्वर्थे । बलूलः । वातूलः । दन्तूलः । ललाटूलः । बलवान् ॥ प्राण्यङ्गादातो लः ॥ ७ । २ । २० ॥ मत्वर्थे । चूडालः । चूडावान् । प्राण्यङ्गादिति किम् ? । जङ्घावान् प्रासादः ॥ सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥ ७ । २ । २१ ॥ म ः || सिध्मलः । सिघ्मवान् । वलः । यूकालः । मूर्छालः ॥ प्रज्ञापर्णोदकफेनाल्लेलौ ॥ ७ । २ । २२ ॥ प्रज्ञालः । प्रज्ञिलः । पर्णलः । पर्णिलः । उदकलः । उदकिलः । फेनलः । फेनिलः । फेनवान् ॥ कालाजटाघाटात् क्षेपे ॥ ७ । २ । २३ ॥ मत्वर्ये ले लौ । कालालः । कालिलः । जटालः । जटिलः । घाटाल: । घाटिलः । क्षेप इति किम् ? | कालावान् ॥ वाच आलाटो ॥ ७ । २ । २४ ॥ I मत्वर्थे क्षेपे । वाचालः । वाचाटः ॥ ग्मिन् ॥ ७ । २ । २५ ॥ arat मत्वर्थे | वाग्मी । वाग्वान् ॥ मध्वादिभ्यो रः ॥ ७ । २ । २६ ॥ मत्वर्थे । मधुरो रसः । खरो गर्दभः ॥ कृष्यादिभ्यो बलच् ॥ ७ । २ । २७ ॥ ।। मत्वर्थे ॥ वळच्यपित्रादेः ।। ३ । २ । ८२ ॥ Page #285 -------------------------------------------------------------------------- ________________ (२७७) दीर्घः । कृषीवलः कुटुम्बी । कृषिगत् क्षेत्रम् | आमुतीवलः कल्यपालः । आसुतिमान् । अपित्रादेरिति किम् । पितृवलः । मातृवलः ॥ लोमपिच्छादेः शेलम् ॥ ७ । २ । २८ ॥ मत्वर्थे यथासङ्ख्यम् । लोमशः । लोमवान् । गिरिशः । पिच्छिलः । पिच्छवान् । उरसिलः ॥ नोऽङ्गादेः ॥ ७ । २ । २९ ॥ मत्वर्थे । अङ्गना चार्वङ्गी स्त्री । पामनः । पामवान् ॥ शाकीपलालीदवा ह्रस्वश्च ॥ ७ । २ । ३० ॥ मत्वर्थे नश्च । शाकिनः । शाकीमान् । पलालिनः । दद्वणः ॥ विष्वचो विषुश्च ॥ ७ । २ । ३१ । मत्वर्थे नः ॥ विषुणः रविर्वायुर्वा । विष्वग्वान् ॥ लक्ष्म्या अनः ॥ ७ । २ । ३२ ॥ मत्वर्थे । लक्ष्मणः । लक्ष्मीवान् ॥ प्रज्ञाश्रद्धाचवृत्तेर्णः ॥ ७ । २ । ३३ ॥ मत्वर्थे । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । आर्थः । अचा॑वान् । बार्त्तः । वृत्तिमान् ॥ ज्योत्स्नादिभ्योऽण् ॥ ७ । २ । ३४ ॥ मत्वर्थे । ज्योत्स्नी रात्रिः । तामिस्त्री ॥ सिकताशर्करात् ॥ ७ । २ । ३५ ॥ मत्वर्थे णः । सैकतः । सिकताबान् । शार्करः || इलश्च देशे ॥ ७ । २ । ३६ ॥ सिकताशर्कराभ्यां मत्वर्थे णः । सिकतिलः । सैकतः । सिक Page #286 -------------------------------------------------------------------------- ________________ (२७८) श्रीलघुहेमप्रभाव्याकरणम् तावान् । शर्करिलः । शार्करो देशः ॥ युद्रोर्मः ॥ ७।२। ३७ ॥ मत्वर्थे । घुमः । द्रुमः ॥ काण्डाण्डभाण्डादीरः॥७।२।३८॥ मत्वर्थे । काण्डीरः । काण्डवान् । आण्डीरः । भाण्डीरः ॥ कच्छ्वा डुरः ॥ ७।२।३९॥ मत्वर्थे । कच्छुरः । कच्छ्रमान् ॥ दन्तादुन्नतात् ॥७।२।४०॥ उन्नत्युपाधेर्दन्ताड्डरो मत्वर्थे । दन्तुरः । उन्नतादिति किम् ? । दन्तवान् ॥ मेधारथानवेरः॥७।२।४१॥ __मत्वर्थे । मेधिरः । मेधावान् । पक्षे वक्ष्यमाणो चिन् । मेधावी। रथिरः । रथिकः । रथी॥ कृपाहृदयादालुः॥७।२।४२॥ मत्वर्थे । कृपालुः । हृदयालुः । हृदयी ॥ केशाहः ॥७।२।४३॥ मत्वर्थे वा ॥ केशवः । केशवान् । केशी ॥ मण्यादिभ्यः ॥ ७ । २।४४॥ मत्वर्थ वः । मणिवः । हिरण्यवः। मणिमान् ॥ हीनात्स्वाङ्गादः॥७।२१४५॥ मत्वर्थे । कर्णः । हीनादिति किम् ? कर्णवान् ॥ अभ्रादिभ्यः ॥७।२।४६॥ Page #287 -------------------------------------------------------------------------- ________________ (२७१) - - ~ - - wom मत्वर्थ अः स्यात् ॥ अभ्रं नमः । अर्शसो मैत्रः ॥ अस्तपोमायामेधास्त्रजो विन् ॥७॥२॥४७॥ मत्वर्थे । यशस्वी । यशस्वान्। तपस्वी। मायावी। मायावान् । मेधावी । स्रग्वी । ज्योत्स्नाद्यणा बाधो मा भूदिति तपोग्रहणम् ॥ आमयादीर्घश्च ॥७॥२॥४८॥ मत्वर्थे विन् । आमयावी । आमयवान् ॥ स्वामिन्नीशे ॥७।२।४९॥ स्वशब्दान्मत्वर्थे मिन् दीर्घश्चास्य निपात्यते । स्वमस्यातीति स्वामी ॥ · गोः॥७।२। ५०॥ मत्वर्थे मिन् स्यात् ॥ गोमी । गोमान् ॥ ऊर्जा विन्वलावश्चान्तः ॥७।२१५१ ॥ मत्वर्थे । ऊर्जस्वी । ऊर्जस्वलः । ऊर्वान् ॥ तमिस्रार्णवज्योत्स्नाः ॥ ७ । २ । ५२॥ ___ एते मत्वर्थे निपात्याः। तमिस्त्रा रात्रिः। तमः शन्दाद्र उपान्त्यस्येत्वं च निपात्यते। तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान् । अर्णसो वः प्रत्ययोऽन्त्यलोपथ। अर्णवः। ज्योतिश्शब्दान्न पान्त्यलोपश्च । ज्योत्स्ना चन्द्रप्रभा ॥ गुणादिभ्यो यः॥७।२ । ५३॥ मत्वर्ये गुण्यो ना। हिम्यो गिरिः । हिमवान् ॥ रूपात् प्रशस्ताहतात् ॥७॥२॥ ५४॥ प्रशस्तोपाधेराहतोपाधेश्च रूपान्मत्वथै यः । रूप्यो गौः। रूप्यं कार्षापणम् । रूपवानन्यः ॥ पूर्णमासोऽण् ॥७।२ । ५५॥ Page #288 -------------------------------------------------------------------------- ________________ ( २८० ) श्रीलघुहेमप्रभान्याकरणम्. मत्वर्थे । पूर्णो माचन्द्रमा अस्यामिति पौर्णमासी ॥ गोपूर्वादतइकण् ॥ ७ । २ । ५६ ॥ मत्वर्थे । गोशतिकः । अत इति किम् ? । गोविंशतिमान् ॥ निष्कादेः शतसहस्वात् ॥ ७ । २ । ५७ ॥ मत्वर्थे इकण् । नैष्कशतिकः । नैष्कसहस्रिकः । आदेरिति किम् ? | स्वर्ण निष्कशतमस्यास्ति ॥ एकादेः कर्मधारयात् ॥ ७ । २ । ५८ ॥ अदन्तादिकण् मत्वर्थे । एकगविकः ॥ सर्वादेरिन् ।। ७ । २ । ५९ ॥ अदन्तात् कर्मधारयान्मत्वर्थे । सर्वधनी ॥ प्राणिस्थादस्वाङ्गाद्वन्द्वरुग्निन्द्यात् ॥ ७ । २ ।६० ॥ अदन्तादिन् । कटकवलयिनी । कुष्ठी । ककुदावर्त्ती । प्राणिस्थादिति किम् ? | पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ! स्तनकेशवती ॥ वातातीसारपिशाचात्कश्चान्तः ॥ ७ । २ । ६१ ॥ बातकी । अतीसारको । पिशाचकी ॥ पूरणाद्वयसि ॥ ७ । २ । ६२ ॥ मत्वर्थे इन्नॆव ॥ पञ्चमी बालः ॥ सुखादेः ॥ ७ । २ । ६३ ॥ मत्वर्थे इन्नेव ॥ सुखी । दुःखी ॥ मालायाः क्षेपे ॥ ७ । ३ । ६४ ॥ मत्वर्थे इनेव ॥ माली । क्षेप इति किम् ? मालाबान् ॥ धर्मशीलवर्णान्तात् ॥ ७ । २ । ६५ ॥ Page #289 -------------------------------------------------------------------------- ________________ र ॥ मत्वर्थे इमेव । मुनिधर्मी । यतिशीली । ब्राह्मणच वाहूर्वादेर्बलात् ॥ ७ । २ | ६६ ॥ मत्वर्थे इनेव । बाहुबली । ऊरुबली ॥ मन्माब्जादेर्नानि ॥ ७ । २ । ६७ ॥ (FOF) मत्वर्थे इन्भेव । दामिनी । सीमिनी । अब्जिनी । कमलिनी ॥ हस्तदन्तकराज्जातौ ॥ ७ । २ । ६८ ॥ मत्वर्थे इमेव ॥ हस्ती । दन्ती । करी ॥ वर्णाद् ब्रह्मचारिणि ॥ ७ । २ । ३९ ॥ मत्वर्थे इनेव ॥ वर्णी । ब्रह्मचारीत्यर्थः । वर्णवानत्यः ॥ पुष्करादेर्देशे ॥ ७ । २ । ७० ॥ मत्वर्थे इनेव । पुष्करिणी । पद्मिनी । देश इति किम् ? । पुष्करवान् हस्ती ॥ सूक्तसाम्नोरीयः ॥ ७ । २ । ७१ ॥ मत्वर्थे । अच्छावाकीयं सूक्तम । यज्ञायज्ञीयं साम ॥ लुब् वाऽध्यायानुवाके ॥ ७ । २ । ७२ ॥ मत्वर्थे ई॑यस्य । लुब्विधेरेवेयोऽनुमीयते । गईभाण्डः । गईभाण्डीयोsध्यायोऽनुवाको वा ॥ विमुक्तादेरण् ॥ ७ । २ । ७३ ॥ मत्वर्थेऽध्यायानुवाकयोः । वैमुक्तः । देवासुरः । अध्यायोs - नुवाको वा ॥ घोषदादेरकः ॥ ७ । २ । ७४ ॥ मत्वर्थेऽध्यायानुवाकयोः ॥ घोषदकः । गोषदकः । अध्यायोs नुवाको वा ॥ Page #290 -------------------------------------------------------------------------- ________________ (१८२) मालाममायाकरणा प्रकारे जातीयर् ॥ ७२।७५॥ प्रथमान्तात् षष्ठयर्थे । सामान्यस्य विशेषो विशेषान्तरानुभवतः भकारः । पटुजातीयः ॥ रिति ॥ ३।२। ५८॥ परतः स्त्र्यन्ङ पुंवत् । पटवी प्रकारोऽस्याः पटुजातीया ।। कोऽण्वादेः ॥७।२।७६ ॥ पूर्वसूत्रविषये । अणुकः । स्थूलकः पटः ॥ जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिब्रीहितिले ॥ ७ । २ । ७७॥ तदस्य प्रकार इति विषये कः। जीर्णकः शालिः । गोमूत्रकमाच्छादनम् । अवदानिका मुरा। सुरकोऽहिः। यवको ब्रीहिः । कृष्णकास्तिलाः॥ ॥ इति मत्वर्थीयाः॥ ....... ॥अथ स्वार्थिकाः ।। भूतपूर्वे चरट् ॥ ७।२। ७८॥ अतः परं प्रायः स्वार्थिकाः प्रत्ययाः तत्रोपाधिः प्रकृतेर्विज्ञायते स च प्रत्ययस्य द्योत्यः तत्र वर्तमानानाम्नः प्वरट । पूर्व भूतो भूत पूर्वः । भूतपूर्व आन्य आन्यचरः । आत्यचरी ॥ गोष्ठादीनञ् ॥ ७।२। ७९ ॥ भूतपूर्व गौष्टीनो देश । षष्टया रूप्यप्चरट् ॥ ७॥२॥८०॥ Page #291 -------------------------------------------------------------------------- ________________ भूतपूर्वे । देवदत्तरूप्यो गौः । देवदत्तचरः ॥ ...... ......व्याश्रये तसुः॥ ७।२।८१॥ पष्टचन्तानानापक्षाश्रये गये तसुः। देवा अर्जनतोऽभवन् । रविः कर्णतोऽभवत् ॥ रोगात्प्रतीकारे ॥ ७ । २ । ८२ ॥ षष्ठयन्ताद् गम्ये तसुः । प्रवाहिकातः कुरु ॥ पर्यभेः सर्योभये ॥७। २। ८३ ॥ यथासङ्ख्यं तमः ॥ परितः । अभितः। सर्वोभय इति किम् । वृक्षं परि अभि वा ॥ आद्यादिभ्यः ॥ ७ । २। ८४॥ सम्भवधिभत्त्यन्तेभ्यस्तमुः। आदितः । मध्यतः ॥ क्षेपातिग्रहाव्यथेष्वक स्तृतीयायाः॥७।२।८५॥ ___तमुः। वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः। हचतोऽतिगृह्यते । साधुवृत्तोऽन्यानतिक्रम्य वृत्तेन गृह्यते । साध्वाचार इति सम्भाव्यत इत्यर्थः । वृत्ततो न व्यथते । न चलति न निति के. त्यर्थः । अकलुरिति किम् ? । मैत्रेण क्षिप्तः ॥ पापहीयमानेन ॥७।२। ८६ ॥ योगे तृतीयान्तादक स्तमः । वृत्ततः पापः । वृत्ततो हीयते ॥ प्रतिना पञ्चम्याः ॥७।२। ८७ ॥ प्रतिना योगे या पञ्चमी विहिता वदन्तात्तसुर्वा । अभिमन्युरर्जुनाद नतो वा प्रति ॥ अहीयरुहोऽपादाने ॥ ७।२।८८॥ पञ्चम्यन्तात्तमुर्वा ॥ ग्रामाद् ग्रामतो वैति । अहीयरह इति Page #292 -------------------------------------------------------------------------- ________________ (२८४ ) श्रीलमभाव्याकरणम्. किम् ? साथीनः । गिरेरबरोहति ॥ किमयादिसर्वाद्यवैपुल्यबहोः पित् तस् ॥ ७२॥८३॥ पञ्चम्यन्तात् ॥ इतोऽतः कुतः ॥ ७ । २ । ८० ॥ एते तसन्ता निपात्यन्ते । इदमः सर्वादेश इ: । इतः । एतदः अः सर्वादेशः । अतः । किमः कुः । कुतः । सर्वतः । आ द्वेरः । यतः ततः । बहुतः । द्व्यादिवर्जनं किम् ? | द्वाभ्याम् । त्वत् । अवैपुल्येति किम् ? । बहोः सूपात् ॥ भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात् ॥ ७ । २ । ८१॥ किमद्व्यादिसर्वाद्यवैपुल्यबहोः सर्वविभक्त्यन्तात्पित्तसू वा । स भवान् । ततो भवान् । ते भवन्तः । ततो भवन्तः । स आयुष्मान् । तत आयुष्मान् । स दीर्घायुः । ततो दीर्घायुः । तं देवानांप्रियम् । ततो देवानांप्रियम् || त्रप्च ॥ ७ । २ । ९२ ॥ भवत्वाद्यैः समानाधिकरणात् किमयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्ताद् वा । स भवान् । तत्र भवान् । ततो भवान् । तस्मिन् भवति । तत्र भवति । ततो भवति । आयुष्मदादिनाऽप्येवम् ॥ सप्तम्याः ॥ ७ । २ । ९४ ॥ किमद्व्यादिसर्वाद्यवैपुल्यबहोस्त्रप् ॥ क कुत्राह ॥ ७ । २ । ९३ ॥ एते त्रन्ता निपात्याः ॥ किमः क्वादेशखपोऽकारः । क्व । किमः कुः । कुत्र । एतदोऽकारः । अत्र । इदम इकारादेशस्रपो हादेशः । इह । मात्रे चैते आदेशाः । तेन भवदादियोगेऽपि । क भवान् । कुत्र भवान् ॥ Page #293 -------------------------------------------------------------------------- ________________ (3) किंवलर्वेकान्यात्का वा ॥ ७९ ॥ ९५ ॥ सप्तम्यन्तात्: । कस्मिन् काले कदा | यदा तदा । सर्वदा । अन्यदा || सदाऽधुनेदानीतदानीमेतर्हि ॥ ७ । २ । ९६ ॥ पते काले वाच्ये निपात्यन्ते । सर्वशब्दाद्दामत्ययः सभावश्चास्य । सर्वस्मिन् काले सदा । इदमोऽधुना प्रत्ययोऽकारादेशय । अस्मिन् कालेऽधुना । इदमो दानीं प्रत्यय इकारादेशथ । इदानीम् । तदो दानीम प्रत्ययः । तदानीम् । इदमो हिंः एतादेशश्च । एतहिं ॥ सद्योऽद्यपरेद्यव्यहि ॥ ७ । २ । ९७ ॥ एवेऽहि काले निपात्याः । समानेऽहि सद्यः । अस्मिन्नहनि अद्य । परस्मिन्नहनि परेद्यवि ॥ पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस् ॥ ७ । २ । ९८ ॥ अहि काले । पूर्वस्मिन्नहनि पूर्वेद्युः । अपरेद्युः । अधरेयुः । उत्तरेद्युः । अन्येद्युः । अन्यतरेद्युः । इतरेद्युः || उभयाद् द्युश्च ।। ७ । २ । ९९ ॥ एद्युस् अह्नि । उभयद्युः । उभयेद्युः ॥ ऐषमः परुत्परारि वर्षे ॥ ७ । २ । १०० ।। निपात्यते । अस्मिन् संवत्सरे ऐषमः । पूर्वस्मिन् परस्मिन् वा संवत्सरे परूत् । पूर्वतरे परतरे वा संवत्सरे परारि ॥ अनद्यतने र्हिः ॥ ७ । २ । १०१ ॥ सप्तम्यन्वात्काळे वर्त्तमानाद्ययासम्भवं किमयादिसर्वाद्यवैपुल्यंबहोः कस्मिन्ननद्यतने काले कहिं । ग्रहि । तर्हि । बहुहिं ॥ । । प्रकारे था ॥ ७ । २ । १०२ ॥ Page #294 -------------------------------------------------------------------------- ________________ १८३) सम्भवद्विभक्त्यन्तात्किमद्ध्यादिसर्वार्थवैपुल्यवहोः । सर्वथा । अन्यथा ॥ कथमित्थम् ॥७॥२॥ १०३ ॥ एतौ प्रकारे निपात्यौ ॥ किमस्यापवादस्थम् । कथम् । इदम एतदो वा थम् इदादेशश्च । इत्थम् ॥ - सङ्ख्याया धा ॥ ७२ ॥ १०४ ॥ 1 प्रकारे । एकधा । द्विधा । कतिधा ॥ विचाले च ॥ ७ । २ । १०५ ॥ एकस्यानेकीभावो ऽनेकस्य चकीभावो विचालः । तस्मिन् गम्ये सङ्ख्याया धा वा । एको राशिद्वौं द्विधा वा क्रियते । अनेकमेकमेकधा वा करोति ॥ वैकाद्धयमञ् ॥ ७ । २ । १०६ ।। सङ्ख्यार्यात्मकारवृत्तेर्विचाले च गम्ये । ऐकध्यम् एकधा वा भुङ्क्ते । अनेकमेकं करोति ऐकध्यम् एकधा वा करोति ॥ द्वित्रेर्धमधौ वा ॥ ७।२ । १०७॥ प्रकारार्थाद्विचाले च गम्ये । द्वैधम् । त्रैधम् । द्वेधा । त्रेधा । द्विधा त्रिधा भुङ्क्ते । एकराशि द्वौ करोति द्वैवम् त्रैधम् द्वेषा त्रेधा द्विधा त्रिधा करोति ॥ तइति धण ।। ७ । २ । १०८ ॥ द्वित्रिभ्याम् । द्वैधानि । त्रैधानि ॥ वारे कृत्वस् ।। ७ । २ । १०९ ।। वारो धात्वर्थस्यायौगपद्येन वृत्तिः तत्कालो वा । तद्वृतेः सचार्याद्वारवति धात्वर्थे कृत्वस् । पञ्चकृत्वो शुक्ते ॥ द्वित्रिचतुरः सुच् ॥ ७ । २ । ११० ॥ Page #295 -------------------------------------------------------------------------- ________________ Nrhw... बारार्थेभ्यस्तदति । दिः । त्रिचतुक्त ॥ * एकात्सकृञ्चास्य ॥७॥२॥ ११ ॥ वारात्तिदति सुन् । सकृद् भुङ्क्ते ॥ . . . . . बहोर्धाऽसन्ने॥७।२।११२॥ बहोः सङ्ख्यार्थाददूरवारात्तद्वति धा । बहुधा भुते ॥ दिक्शब्दादिग्देशकालेषु प्रथमा पञ्चमीसप्तम्याः ॥७।२।११३॥ वर्तमानात्पथमाघन्तात् स्वार्थे धा ॥ . लुबञ्चेः ॥७। २ । १२३ ॥ "दिरशन्दादिगादिपतेः प्रथमायन्तादिहितो यो धा एनो वा तस्य । प्राची दिक् रम्या माग रम्यम् । पारदेशः कालो वा. रम्य: भाग रम्यम् । प्राच्या दिशो देशात्कालादा आगतः भागागतः। पाच्यां दिशि पाचोर्देशकालयोर्वा वासः माग्वासः॥ ऊर्ध्वादिरिष्टातावुपश्चास्य ॥७।२। ११४ ॥ दिग्देशकालार्थात् प्रथमाघन्तात् । उपरि उपरिष्टादम्यम् । - गतो वासो वा ॥ पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम्।।७।२।११५॥ दिगादिवृत्तिभ्यः प्रथमाधन्तेभ्यः । पुरः । अवः । अधः । पुरस्तात् । अवरस्वात् । अपरस्तात् रम्पमागतो वासो वा ॥ परावरात्स्तात् ॥ ७ । २ । ११६ ।। दिगाधर्थात् प्रथमाघन्तात् स्वार्थे । परस्तात् अवरस्तात् रम्यमागतो वासो वा ॥ दक्षिणोत्तराश्चातस्॥७।२ । ११७ ॥ Page #296 -------------------------------------------------------------------------- ________________ (२४९) परावरशब्दावू दिगाग्रर्थात् प्रथमायन्तात् स्वार्थे । दक्षिणतः । उत्तरतः । परतः । अवरतः रम्यमागतो वासो वा ॥ अधरापराच्चात् ॥ ७ । २ । ११८ ॥ दक्षिणोत्तरात् दिगाद्यर्थात् प्रथमाद्यन्तात् । अवरात् ॥ पश्चोऽपरस्य दिक् पूर्वस्य चाति ॥ ७ । २ । १२४ ॥ पश्चात् । दक्षिणपश्चात् । दक्षिणात् । उत्तरात् राम्यमागतो बासो वा ।। वा दक्षिणात् प्रथमासप्तम्या आः ।। ७ । २ । ११९ ॥ दिगाद्यर्थात् । दक्षिणा | दक्षिणतः । दक्षिणाद्रम्यमागतो वासो वा ॥ आही दूरे ।। ७ । २ । १२० ॥ दूरदिन देशार्थात् प्रथमासप्रम्यन्तादक्षिणादा आहिश्च स्यात् । ग्रामादक्षिणा दक्षिणादि रम्यं वासो वा ॥ वोत्तरात् ।। ७ । २ । १२१ ॥ दिगाद्यर्थात् सिज्यन्तादा आहिश्व वा । उत्तरा । उत्तराहि उत्तरतः । उचरात् राः वासो वा ॥ अदूरे एनः ॥ ७ । २ । १२२ ॥ दिशब्दाददूरदिगाद्यर्थात्सियन्तादेनः । पूर्वेणास्य रम्यं वसति वा ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्राग तत्तत्त्वे च्विः ॥ ७ । २ । १२६ ॥ कर्मात्मा योगे कर्त्रर्थाच्च भ्वस्तियोगे प्रागतत्तद्भावे गम्येच्विः ॥ ईवावर्णस्यानव्ययस्य ॥ ४ । ३ । १२७ ॥ शुक्लीकरोति पटम् । प्रागशुक्लं शुक्लं करोतीत्यर्थः । शुलीभ Page #297 -------------------------------------------------------------------------- ________________ करम (२८९) बति ।। शकीस्यात् पटः । अनन्ययस्येति किम् !! दिवाभूता रात्रिः। पूर्वस्त्रे मागिति किम् ? । अशुलं शकं करोत्येकदाः । दीर्घश्विययकक्येषु च ॥४॥३॥ १०८॥ यादाबाचिपि च दीर्घः ॥ शुचीकरोति ॥ अर्मनश्चक्षुश्वेतोरहोरजसां लुक् च्वो ॥७॥२॥१२७॥ अस्स्यात् ॥ बहुवचनात्तदन्तानामपि ग्रहणम् । महारूस्यात् । उन्मनीस्यात् । चक्षुस्यात् । चेतीस्यात् । रहीस्यात! रजीस्यात् ।। इसुसोबहुलम् ॥७।२।१२८ ।। चौ लुक् । सीकरोति नवनीतम् । पनूस्यात् । न च भवति । सर्भिवति । धनुर्भवति ॥ जनस्यान्त ईः ॥७।२।१२९ ॥... चौ बलम् । दृषदीभवति शिला। न च भवति पद परति शिक्षा - आपत्यस्य क्यच्च्योः ॥७॥४॥३१॥ न्यभनाघो लुक् । गागीभवति । आपत्यस्येति किम? । साझाश्यीयति । व्यभनादित्येव । कारिकेयीयति ॥ ऋतो रीः॥ ४ । ३ । १०९॥ विवस्यक्त्येषु ॥ पित्रीस्यात् ।। .. व्याप्तो स्सात् ॥७।२।१३०॥ सम्वस्तिभ्यां योगे कर्मकर्टभ्यां वागतचाच इति विपने सादिः सात् मागतत्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये। दिसकारनिःवामपः। अमिसात काष्ठं करोति । भमिसागवति । अमिसात्स्यात्।। जातेः संपदा च ॥७७२।१३१॥ उभ्वस्तिभियोगे ककर्मणो मस्तिसम्पत्कर्तुल मागतत्तत्वेन Page #298 -------------------------------------------------------------------------- ________________ EDA . (१९०) पीलापूर्णियाव्याकरणम्. व्याप्तौ स्साल। अस्यां सेनायां सर्व शस्त्रमग्निसात् करोति देवद । मग्निसागवति । अग्निसात् स्यात् । अग्निसात् सम्पद्यते ॥ . . तत्राधीने ॥ ७।२।१३२॥ - कन्वस्तिसम्पद्योगे स्सात् । राजसात् करोति । राजसाद्भवति । राजसात् स्यात् । राजसात्सम्पद्यते ॥ . देये त्रा च ॥ ७ । २ । १३३ ॥ ससम्यन्तादधीने कृभ्वस्तिसंपद्योगे। देवत्रा करोति द्रव्यम् । वित्रा भवति स्यात् संपद्यते वा ॥ सप्तमीद्वितीयादेवादिभ्यः ॥७ । २ । १३४ ।। स्वार्थे त्रा। देवत्रा बसेत् भवेत् स्यात् करोति वा । एवं मनुष्यत्रा ।। तीयशम्बबीजास्कृगा कृषो डाच् ।।७।२।१३५॥ द्वितीयाकरोति क्षेत्रम् । एवं तृतीयाकरोति । शम्बाकरोति । बीजाकरोति ॥ सङ्ख्यादेर्गुणात् ॥७।२।१३६ ।। कृग्योगे कृषिविषये डाच । द्विगुणाकरोति क्षेत्रम् ॥ समयाद्यापनायाम् ॥ ७।२। १३७ ॥ कृग्योगे डाच् । समयाकरोति । कालं क्षिपतीत्यर्थः ॥ सपत्रनिष्पत्रादतिव्यथने ॥ ७। २ । १३८ ॥ - गम्ये कृग्योगे डाच् । सपत्राकरोति मृगम् । निष्पत्राकरोति । अतिव्यथन इति किम् ? । सपत्रं करोति वृक्षं सेकः ॥ निष्कुलानिष्कोषणे ॥ ७ । २ । १३९ ॥ । कृग्योंगे दास् । निष्कुलाकरोति दाडिमम् । निष्कोषण इति किम् ? । निष्कुलं करोति शत्रुम् ॥ Page #299 -------------------------------------------------------------------------- ________________ तरिसप्रकाराम (३९१) .. प्रियसुखादानुकूल्ये ॥ ७॥ २॥ १४०॥.... - गम्ये कृग्योगे डाच् । प्रियाकरोति. गुरुम् । सुखाकरोति । आनुकूल्य इति किम् ? । प्रियं करोति साम। सुखं करोत्यौषधपाना। ... दुःखात्प्रातिकल्ये ॥ ७.। २ । १४१ ॥.... गम्ये कृग्योगे डाच । दुःखाकरोति शत्रुम् । प्रातिकूल्य इति किम् ? । दुःखं करोति रोगः ॥ शूलात्पाके ॥७।२। १४२॥ कृग्योगे डाच । शूलाकरोति मांसम् ॥ . सत्यादशपथे ॥ ७॥२ । १४३ ॥ कृग्योगे डान् । सत्याकरोति वणिग् भाण्डम् । अशपथ इति किम् ? । सत्यं करोति । शपथमित्यर्थः ॥ मद्रभद्राद्वपने ॥७।२। १४४ ॥ कृग्योगे डाच् । मद्राकरोति भद्राकरोति नापितः । वपन इति किम् ? । मद्रं करोति साधुः ॥ अव्यक्तानुकरणादनेकस्वरात्कृभ्वस्तिनानितौ द्विश्च ॥ ७।२।१४५॥ डाज् वा । यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽन्यक्तः ॥ ... ॥डाच्यादौ ॥ ७॥२ । १४९ ॥ अव्यक्तानुकरणस्यानेकस्वस्याच्छब्दान्तस्य द्विवे सति तो लुक् । पटपटाकरोति भवेत् स्याद्वा । आदाविति किम् ?। पतपताकरोति । पूर्वसूत्रे अनेकस्वरादिति किम् ? । खाट् करोति । अनिताविति किम् ? । परिति करोति ॥ Page #300 -------------------------------------------------------------------------- ________________ बहल्पार्थात्कारकाविष्टानिष्टे प्ात् ॥ ७ । २ । १५० ॥ यवासकृयम्। इष्टं मावियादि । अनिष्टं भावादि । ग्रामे बहवो बहुसो वा ददाति । एवं भूरिशः । अल्पमल्पशो वा दत्ते श्राद्धे एवं स्तोकशः । इष्टानिष्ट इति किम् ? । बहु दत्ते श्राद्धे । अल्पं प्राशित्रे ।। सङ्ख्यैकार्थाद्वीप्सायां शस् ॥ ७ । २ । १५१ ॥ कारकार्थाद्वा । एकैकमेकशो वा दत्ते । माषं माषं माषशो बा देहि । सख्यैकार्यादिति किम् ? । माषौ माषौ दत्ते । वीप्सायामिति किम् ? | द्वौ दते ॥ सङ्ख्यादेः पादादिभ्यो दानदण्डे प्रकृतेरन्तस्य । द्वौ द्वौ पाद इति वाकल्लुक् च ॥ ७ । २ । १५२ ॥ वीप्सायां विषये द्विपादिकां दत्ते दण्डितो मुझे बा । एवं द्विशतिकाम || तीयाडीकण न विद्या चेत् ॥ ७ । २ । १५३ ॥ तीयान्तादविद्यार्थात् स्वार्थे टीकण वा । द्वितीयम् । द्वैतीयीकम । विद्या तु द्वितीया ॥ निष्फले तिलात्पिखपेजौ ॥ ७ । २ । १५४ ॥ निष्फलस्तिनः तिरूपेणः । विलपिनः ॥ प्रायोऽतोर्द्वयसट् मात्रट् ॥ ७ । २ । १५५ ॥ स्वार्थे । यावद्वयसम् । यावन्मात्रम् ॥ वर्णाव्ययात् स्वरूपे कारः ॥ ७ । २ । १५६ ॥ स्वार्थे वा । अकारः । ककारः । ओंकारः । स्वरूप इति किम् ? | अः विष्णुः ॥ रादेफः ।। ७ । २ । १५७ ॥ Page #301 -------------------------------------------------------------------------- ________________ रामकरण 1 वा स्यात् । रेफः । प्रायोऽधिकाराद्वकार इत्यपि ।। नामरूपभागाद्धेयः ॥ ७ । २ । १५८ ॥ स्वार्थे । नामधेयम् । रूपधेयम् । भागधेयम् || 1 मर्तादिभ्यो यः ॥ ७ । २ । १५९ ॥ स्वार्थे वा । देवता ॥ स्वार्थे । मयेः । सूर्यः ॥ नवादीनतनत्नं च नू चास्य ।। ७ । २ । १६० ॥ स्वार्थे यो वा ॥ नवीनम् । नूतनम । नूनम् । नव्यम् ॥ प्रात्पुराणे नश्च ।। ७ । २ । १६१ ॥ ईनतनत्नाः । प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् ॥ देवात्तलू ॥ ७ । २ । १६२ ॥ होत्राया ईयः ॥ ७ । २ । १६३ ॥ स्वार्थे वा । होत्रीयम् ॥ ( २९३ ) भेषजादिभ्यष्टधण् ॥ ७ । २ । १६४ ॥ स्वार्थे वा । भैषज्यम् । आनन्त्यम् ॥ प्रज्ञादिभ्योऽण् ॥ ७ । २ । १६५ ॥ स्वार्थे वा । प्राज्ञः । वाणिजः ॥ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥ ७ । २ । १६६ ॥ यथासङ्ख्यं स्वार्थेऽण् वा । श्रौत्रं वपुः । औषधं भेषजम् । काष्ण मृगः ॥ कर्मणः सन्दिष्टे ॥ ७ । २ । १६७ ।। स्वार्थेऽणु वा । अन्येनान्योऽन्यस्मै यदाह स्वयेदं कार्थमिति Page #302 -------------------------------------------------------------------------- ________________ wwwvvvvvvvvNNN (२९४) तत्सन्दिष्टं कर्म । कार्मणं करोति ॥ ' वाच इकण ।। ७ । २ । १६८ ॥ सन्दिष्टे । वाचिकं वक्ति ॥ विनयादिभ्यः ॥७।२। १६९ ।। स्वार्थ इकण वा । वैनयिकम् । सामयिकम् ॥ उपायाद् हस्वश्च ॥ ७ । २ । १७० ॥ स्वार्थ इकण वा । औपयिकम् ॥ मृदस्तिकः ॥ ७।२। १७१ ॥ स्वार्थ वा ॥ मृत्तिका । मृत् ॥ सस्नो प्रशस्ते ॥ ७ । २ । १७२ ॥ मृदो वा । मृत्सा । मृत्स्ना ॥ प्रकृते मयट् ।। ७।३।१।। स्वार्थे । प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । अन्नमयम् । पूजामयम् ॥ अस्मिन् ॥ ७।३।२॥ प्रकृतार्थान्मयट् । अन्नमयं भोजनम् ॥ तयोः समूहवच्च बहुषु ।। ७ । ३।३॥ प्रकृतेऽस्मिन् इत्येतयोविवययोमयट् । आपूपिकम् । अपूपम यम् । अपूपास्तत्पर्व वा ॥ निन्ये पाशप् ॥ ७।३।४॥ स्वार्थे ॥ वैयाकरणपाशः ॥ प्रकृष्टे तमप् ॥ ७।३। ५॥ Page #303 -------------------------------------------------------------------------- ________________ vvvvvvvvvvvAAAAAAAArr. मुकुमारतमः । कारकतमः ॥ वान्तमान्तितमान्तितोऽन्तियान्तिषद ॥ ७॥४॥३१॥ एते तमवाद्यन्ताः कृतितिकादिलोपादयो वा निपात्यन्ते । अतिशयेनान्तिकः अन्तमः । अत्र :तिकशब्दलोपो नोऽप्रशान इति सत्वाभावव निपात्यते। पक्षेऽन्तिकतमः॥ अन्तिमः। अत्र कशब्दस्य लोपः । पक्षे अन्तिकत: । अन्तितः ॥ अपादानलक्षणे तसौ कस्य लोपः। पक्षे अन्तिकतः । अन्तिके साधुः। अन्तियः॥ कलोपः इकारस्य च लोपाभावः॥ पक्षे अन्तिक्यः । अन्तिके सीदति अन्तिपत् । अत्र कलोपः सस्य षत्वं च । पक्षे अन्तिकसत् ॥ ढयोर्विभज्ये च तरप् ।। ७।३।६॥ द्वयोर्मध्ये प्रकृष्टे विभज्ये च वर्तमानात्तरम् ।। पटुतरः। एवं साकाश्यकेभ्यः पाटलिपुत्रका आन्यतराः ॥ क्वचित् स्वार्थे ॥७।३।७॥ स्वार्थेऽपि तरप । अभिन्नमेव अभिन्नतरकम् ॥ उच्चस्तराम् ॥ किंत्याद्येव्ययादसत्त्वे तयोरन्तस्याम् ॥७॥३॥ ८॥ __तमप्तरपोः । किंतराम् । किंतमाम् ॥ पचतितराम् । पचतितमाम् । अपराह्नेतराम् । अपराह्नेतमाम् । नितराम। नितमाम् । सत्त्वे तु उच्चैस्तरस्तरुः ॥ __ गुणाङ्गादेष्ठेयसू ।। ७।३ । ९॥ तमप्तरपोर्विषये यथासङ्ख्य म् ॥ पटिष्ठः । पटुतमः । पटीयान् । पटुतरः ॥ विन्मतोणाष्टेयसौ लुप ॥७।४।३२॥ नैकस्वरस्य ।। ७।४।४४॥ Page #304 -------------------------------------------------------------------------- ________________ अन्त्यस्वरादेरिनि ज्यादौ च ॥ लजिष्टः । समीयान् । स्वनिष्ठः । त्वचीयान् ॥ अल्पयूनोः कन् वा ॥ ७ । ४ । ३३ ॥ णीष्ठेयसौ । कनिष्ठुः । कनीयान् । अल्पिष्ठः । अल्पीयान् । यविष्ठः । यवीयान् ॥ प्रशस्यस्य भ्रः ॥ ७ । ४ । ३४ ॥ णीष्ठेयसौ । श्रेष्ठः । श्रेयान् ॥ वृद्धस्य च ज्यः ॥ ७ । ४ । ३५ ॥ प्रशस्यस्य णीष्ठेयसौ । ज्येष्ठः ।। ज्यायान् ॥ ७ । ४ । ३६ ॥ निपात्यते । ज्यायान् ॥ वाढान्तिकयोः साधने दौं ॥ ७ । ४ । ३७ ॥ णीष्ठेयसौ । साधिष्ठः । साधीयान् । नेदिष्ठः । नेदीयान् । प्रियस्थिरेति प्रादय आदेशाः । प्रेष्ठः । प्रेयान् । स्थेष्ठः । स्येथान् । स्फेष्टः । स्फेयान् । वरिष्टः । वरीयानित्यादि । पृथुमृदुभृशेत्यादिना ऋकारस्य इः । प्रथितः । प्रश्रीयान् । ब्रदिष्टः । म्रदीयान् । इत्यादि । बहोणष्ठे भूय् ॥ ७ । ४ । ४० ॥ भूयिष्ठः । " भूर्लक् चैवर्णस्य" । भूयान् । भूऊ इत्यूकारप्रश्लेपादवादेशो न । स्थूलदूरेत्यादिनाऽन्तस्थादिलोपे गुणे च । स्थविष्ठः स्थवीयान् । दविष्टः । दवीयान् । हसिष्ठः । ह्रसीयान् । क्षेपिष्ठः । क्षेपीयान । क्षोदिष्टः । क्षोदीयान् । त्र्यन्त्यस्वरादेः । करिष्टः । करीयान् ॥ त्यादेश्च प्रशस्ते रूप ॥ ७ । ३ । १० ॥ Page #305 -------------------------------------------------------------------------- ________________ - -vvvvvvvvvvvvvvvvvvvvvvvvvvvvarthvvvUJYAKAJAUNAVAIAvvvvvvvvv नाम्नः । पचतिरूपम् । पण्डितरूपः॥ अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीयर् ॥७।३।११॥ त्याद्यन्तानाम्नश्च । पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् । पटुकल्पा । पटुदेश्या । पटुदेशीया ॥ नाम्नः प्राग्बहुर्वा ॥ ७।३।१२॥ ईषदसमाप्ते ॥ बहुपटुः । पटुकल्पः ॥ न तमवादिः कपोऽच्छिन्नादिभ्यः ॥ ७।३।१३॥ __ अयमेषामनयोर्वा प्रकृष्टः पटुकः । अच्छिन्नादिभ्य इति किम् ?। छिन्नकतमः ॥ अनत्यन्ते ॥७।३।१४।। कबन्तात्तमवादिन । इदमेषामनयोर्वा प्रकृष्टं छिनकम् । भिन्नकम् ॥ यावादिभ्यः कः ॥ ७।३ । १५॥ स्वार्थे । यावकः । मणिकः ॥ कुमारीक्रीडनेयसोः ॥ ७।३। १६ ॥ स्वार्थ कः । कन्दुकः । श्रेयस्कः॥ लोहितान्मणौ ॥७।३ । १८॥ स्वार्थे को वा । लोहितकः । लोहितो मणिः ॥ रक्ताऽनित्यवर्णयोः॥ ७।३। १८ ॥ लोहितात् को वा । लोहितकः पटः । लोहितकमक्षि कोपेन ॥ कालात् ॥ ७।३। १९ ॥ कजलादिरक्तेऽनित्यवर्णे च वर्तमानात् को वा। कालका परः । कालकं मुखं वैलक्ष्येण ॥ Page #306 -------------------------------------------------------------------------- ________________ शीतोष्णादृतौ ॥ ७ । ३ । २० ॥ वर्त्तमानात् को वा । शीतक ऋतुः । उष्णक ऋतुः ॥ लनवियतात्पशौ ॥ ७ । ३ । २१ ॥ को वा । लूनकः । वियातकः पशुः || स्नादसमाप्तौ ॥ ७ । ३ ।. २२ ॥ गम्यायां कः । वेदं समाप्य स्त्रातः स्नातकः ॥ तनुपुत्राणुवृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादन रिक्ते ॥ ७ । ३ । २३ ॥ यथासङ्ख्यं कः । तनुकं सूत्रम् । पुत्रकः कृत्रिमः । अणुको निपुणः । वृहतिका आच्छादनविशेषः । शून्यको रिक्तः ॥ भागेऽष्ठमाञ्ञः ॥ ७ । ३ । २४ ॥ वा | आष्टमो भागः ॥ ॥ षष्ठात् ॥ ७ । ३ । २५ ॥ भागे जो वा ॥ षाष्ठो भागः ॥ माने कश्च ॥ ७ । ३ । २८ ॥ भागे षष्ठाज् ञो वा । षष्ठकः षाष्टो भागः मानं चेत् ॥ एकादाकिन चासहाये ॥ ७ ॥ ३ ॥ २७ ॥ कः । एकाकी । एककः ॥ प्राग्नित्यात्कप् ॥ ७ । ३ । २८ ॥ नित्यशब्दसङ्कीर्त्तनात्प्राग्येऽर्थास्तेषु द्योत्येषु कबधिकृतो ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वः अश्वकः ॥ त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ।। ७ । ३ । २९ ।। Page #307 -------------------------------------------------------------------------- ________________ - (२९९) Vvvvv..VVVVVVA प्राग्नित्यात् । कुत्सितमल्पमज्ञातं वा पचति । पचतकि । सर्वके । विश्वके ॥ युष्मदस्मदोऽसोभादिस्यादेः॥७।३।३०॥ स्वरेष्वन्त्यात्पूर्वोऽक् । त्वयका। मयका । असोभादिस्यादेरिति किम् ? । युष्मकासु । युवकयोः । युवकाभ्याम् ॥ अव्ययस्य को द च ॥ ७ । ३ । ३१॥ प्राग्नित्यायेऽस्तेिषु द्योत्येषु स्वरात्पूर्वोऽक तत्सनियोगे । कुत्सितमुच्चैः उच्चकैः । नीचकैः । धकिद् । पृथकद् ॥ तूष्णीकाम् ॥ ७।३ । ३२ ॥ तूष्णीमो मः प्राका इत्यन्तो निपात्यते प्राग्नित्यात् । कुत्सितादितूष्णीम् तूष्णीकामास्ते ॥ कुत्सिताल्पाज्ञाते ॥ ७। २ । ३३ ॥ यथायोग कवादयः। अश्वकः । पचतकि । उच्चकैः ॥ अनुकम्पात द्युक्तनीत्योः ॥ ७ । ३ । ३४ ॥ गम्ययोर्यथायोगं कवादयः । पुत्रकः । स्वपिषकि । पुत्रक एहकि उत्सङ्गके उपविश । कर्दमकेनासि दिग्धकः ॥ अजातेनाम्नो बहुस्वरादियेकेलं वा ॥७।३।३५॥ अनुकम्पायां गग्यायाम् ॥ द्वितीयात्स्वरादुर्ध्वम् ॥ ७।३ । ४१ ॥ अनुकम्पायां विहिते स्वारादौ प्रत्यये शब्दस्वरूपस्य लुक् । देवियः । देविकः । देविलः । देवदत्तकः । अजातेरिति किम् ? । महिषकः ॥ वोपादेरडाकौ च ॥ ७।३। ३६ ॥ .. __. अजातेमनुष्यनामधेयांद्वहुस्वरादनुकम्पायामियेकला। उपरः । Page #308 -------------------------------------------------------------------------- ________________ (३०० ) श्रीचपुमाचावयाकरणम्. उपकः ॥ उपियः । उपिकः । उपिलः । उपेन्द्रदत्तकः ॥ ऋवर्णोवर्णात्स्वरादेरादेर्लुक् प्रकृत्या च ॥ ७ ॥३॥३७॥ अनुकम्पोत्पन्नस्य प्रत्ययस्य । मातृयः । प्रातृकः वायुयः । वायुकः । वायुलः । स्वरादेरिति किम् ? | मद्रबाहुः || लुक्युत्तरपदस्य कपून् ॥ ७ । ३ । ३८ ॥ मातृलः । 1 नृनाम्नोऽनुकम्पायां गम्यायाम् । देवदत्तो देवः । ते लुग्वेत्युतरपदलोपः । अनुकम्पितो देवो देवकः । देवका । उत्तरपदस्येति किम् । दत्तिका ॥ लुक् चाजिनान्तात् ॥ ७ ॥ ३ ॥ ३९ ॥ मनुष्यनाम्नः कप् न् तत्सन्नियोगे लुगुत्तरपदस्य । व्याघ्रकः ॥ षड्वर्जेकस्वरपूर्वपदस्य स्वरे ॥ ७ । ३ । ४० ॥ 1 उत्तरपदस्यानुकम्पार्थे प्रत्यये लुक् । अनुकम्पितो वागाशीर्वा दत्तो वागाशीदत्तो वा वाचियः । वाचिकः । वाचिलः । षड्वर्जेत्यादि किम् ? | अनुकम्पिन उपेन्द्रदत्त उपडः । पडङ्गुलिः पयिः । स्वर इति किम् ? | वागाशीर्दत्तकः ॥ द्वितीयात्स्वरादूर्ध्वम् ॥ ७ । ३ । ४१ ॥ देवियः ॥ सन्ध्यक्षरात्तेन ॥ ७ । ३ । ४२ ॥ अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात्स्वरादूर्ध्वं लुक् । कुबियः । कुबिकः । कुबिलः ॥ शेवलाद्यादेस्तृतीयात् ॥ ७ । ३ । ४३ ॥ मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये स्वराद्र्ध्व लुक् । शेवलियः । शेवलिकः । शेवलिलः । एवं सुपरिय इत्यादि ॥ Page #309 -------------------------------------------------------------------------- ________________ तडितप्रकरणम् (३०१) WWW ANNA क्वचित्तुर्यात् ॥ ७।३। ४४ ॥ अनुकम्पोत्पन्ने स्वरादौ प्रत्यये लुक् । वृहस्पतियः ॥ पूर्वपदस्य ॥ ७।३।४५॥ अनुकम्पोत्पन्ने स्वरादौ प्रत्यये लुक् । दत्तियः । दत्तिकः । दत्तिलः । वावचनाद्यथाप्राप्तम् । देवियः । देविकः । देविलः॥ . इस्वे ॥ ७ ॥३। ४६ ॥ यथायोग कवादयः । पटकः । पचतकि ॥ कुटीशुण्डाद्रः ॥ ७।३। ४७ ॥ हवे ॥ कुटीरः । शुण्डारः॥ शम्या रुरौ ॥ ७।३।४८॥ इस्वे । शमीरुः । शमीरः ।। कुत्वा डुपः ॥॥७।३।४९ ॥ इस्वे ॥ कुनुपः ॥ __कासूगोणीभ्यां तरट् । ७।३! ५०॥ इस्वे । कास्तरी । गोणीतरी ॥ वत्सोक्षावर्षभाद् हासे पित् ॥७।३। ५१ ॥ स्त्रप्रवृत्तिनिमित्तस्य गम्ये तरट् ॥ वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः॥ वैकाद् योनिर्धार्ये डतरः ॥७।३। ५२ ॥ वा । एकतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा। पक्षे एककः॥ यत्तत्किमन्यात् ॥७।३। ५३॥ द्वयोरेकस्मिनिर्धायें डतरः।। यतरो भवतोः कठादिस्ततर आगच्छेत् । एवं कतरः । अन्यतरः ॥ Page #310 -------------------------------------------------------------------------- ________________ -~ ~ ( ३०२) श्रीलघुहेमभाव्याकरणम्. बहूनां प्रश्ने डतमश्च वा ॥७।३। ५४॥ यदादिभ्यो निर्धाये डतरः। यतमो यतरो वा भवतां कठस्ततमस्ततरो वा यातु । एवं कतमः । कतरः । अन्यतमः। अन्यतरः । पक्षे यको यो वा । सकः स वा भवतां कठ इत्यादि । वैकात् ॥ ७।३। ५५ ॥ बहूनाभेकस्मिन्निर्धा ये डतमः । एकतमः । एककः। एको वा भवतां कठः ॥ क्तात्तमबादेश्चानत्यन्ते ॥ ७।३। ५६ ॥ कप् ॥ अनत्यन्तं भिन्न भिन्नकम् । भिन्नतमकम् । भिन्नतरकम् ॥ न सामिवचने ॥ ७।३। ५७॥ उपपदेऽनन्त्यन्तार्थात् क्तान्तात् केवलात्तमबाद्यन्ताच्च कप । सामि अनत्यन्तं भिन्नम् । अर्धमनत्यन्तं भिन्नम् ।। नित्यं अजिनोऽण ॥७।३। ५८ ॥ स्वार्थ । व्यावक्रोशी । साकोटिनम् ॥ विसारिणो मत्स्ये ॥७।३। ५९ ॥ स्वार्थेऽण् । वैसारिणो मत्स्यः ॥ पूगादमुख्यकायो द्रिः ।। ७।३।६०॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः । तद्वाचिनो नाम्नः स्वार्थे ज्यः स चद्रिसंज्ञः, न चेत्पूगार्थ मुख्यार्थकान्तम । लौहध्वज्यः । लोहध्वजाः पूगाः। अमुख्यकादिति किम् ? देवदत्तकः पूगः ॥ वातादस्त्रियाम् ॥ ७ । ३।६१ ।। नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः, Page #311 -------------------------------------------------------------------------- ________________ ततिप्रकरणम. ( ३०३) तदर्थात्स्वार्थे यो द्रिः । कापोतपाक्यः । अस्त्रियामिति किम् ? | कपोतपाका || शस्त्रजीविसंघाय वा ।। ७ । ३ । ६२ ॥ स्वार्थे स च द्रिः । शाबर्यः । शबराः । पुलिन्दाः । पक्षे शबरः । सङ्गादिति किम् ? । वागुरः ॥ वाहीकेष्वब्राह्मणराजन्येभ्यः ॥ ७ । ३ । ६३ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे ञ्यट् स च द्रिः ॥ कौण्डीविश्याः । कुण्डीविशाः । अब्रह्मणेत्यादिति किम् ? | गौपालिः । राजन्यः ॥ वृकाण्यण् ॥ ७ । ३ । ६४ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे स च द्रिः । वार्केण्यः । दृकाः । यौधेयादेरञ् ॥ ७ । ३ । ६५ ॥ शस्त्रजीविसङ्घार्थाद् द्रिः । यौधेयः । घर्त्तियः ॥ पर्श्वादरेण ॥ ७ । ३ | ६६ ॥ शत्रजीविसङ्घार्थात स्वार्थे द्रिः ॥ पार्शवः । राक्षसः ॥ दामन्यादेरीयः ॥ ७ । ३ | ६७ ॥ शस्त्रजीवितार्थाद् द्रिः । दामनीयः । औलपीयः ॥ श्रमच्छमीवच्छिखावच्छालावदूर्णावद्विद भृभिजितो गोत्रे ऽणो यञ् ।। ७ । ३ । ६८ ॥ स्वार्थे द्रिः । श्रमत्यः । शामीवत्यः । शैखावत्यः । शालावत्यः । और्णावत्यः । वैदभृत्यः । आभिजित्यः ॥ ॥ इति स्वार्थिकाः ॥ Page #312 -------------------------------------------------------------------------- ________________ (३०४) श्रीलघुहेमनभाव्याकरणम्. इति श्रीतपोगच्छाचार्यविजयदेवसरिविजयसिंहमूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां तद्वितप्रकरणम् ॥ अथ द्विरुक्तप्रक्रिया असकृत्सम्भ्रमे ॥ ७। ४ । ७२ ।। पदं वाक्यं वा प्रयुज्यते ॥ अहिरहिः। बुध्यस्व बुध्वस्व । अहिरहिरहिः । बुध्यस्व बुध्यस्व बुध्यस्व । हस्त्यागच्छति हस्त्याच्छति । लघु पलायध्वम् लघु पलायध्वम् ॥ नानावधारणे ॥ ७।४ । ७४ ॥ नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो दिः। अस्मात्कापषिणादिह भवद्भयां माई मापं देहि ॥ आधिक्यानुपूष्ये ॥ ७ । ४ । ७५ ॥ द्विः । नमो नमः । मूले२ स्थूलाः ॥ डतरडतमौ समानां स्त्रीभावप्रश्ने ॥७।४। ७६ ।। द्विः । उभाषिमावाढयौ । कतरा कतरा अनयोराढ्यता। कतमा कतमा एपामाव्यता । भावेति किम् ? । उमाविमौ लक्ष्मीवन्तौ । कतरानयोलक्ष्मीः॥ पूर्वप्रथमावन्यतोऽतिशये ।। ७।४।७७॥ स्वार्थस्य द्योत्ये द्विः । पूर्व पूर्व पुष्यन्ति । प्रथमं प्रथमं पच्यन्ते ।। प्रोपोत्सं पादपूरणे ॥ ७ । ४ । ७८ ॥ Page #313 -------------------------------------------------------------------------- ________________ (३०५) प्रशान्तकषायाग्नेरूपोपप्लववर्जितम् । उदुज्वलं तपो यस्य सं संश्रयत तं जिनम् ॥ तातप्रकरणम्. सामीप्येऽधोऽध्युपरि ॥ ७ । ४ । ७९ ॥ द्विः । अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् ॥ वीप्सायाम् ॥ ७ । ४ । ८० ॥ वर्त्तमानं द्विः । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥ प्लुप चादावेकस्य स्यादेः ॥ ७ । ४ । ८१ ॥ aterni द्विरुक्तस्य ॥ एकैका । एक एका । विरामे विवक्षिते सन्धिर्न भवति || द्वन्द्वं वा ॥ ७ । ४ । ८२ ॥ बीप्सायां द्विरुक्तस्य द्वेरादेः स्यादेः प्लुप् एश्वाम उत्तरत्रेतोऽखं स्यादेशाभावो वा निपात्यते ॥ द्वन्द्वं द्वौ द्वौ वा तिष्ठतः ॥ ॥ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे ॥ ७ । ४ । ८३ ॥ द्विर्वचनं शेषं पूर्ववनिपात्यते । द्वन्द्वं मन्त्रयन्ते ॥ पशवो द्वन्द्वं मिथुनायन्ते ॥ द्वन्द्वं व्युत्क्रान्ताः ॥ द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ लोकज्ञातेऽत्यन्तसाहचर्ये ॥ ७ । ४ । ८४ ॥ द्योत्ये द्वन्द्वमिति निपात्यते । द्वन्द्वं रामलक्ष्मणौ ॥ आबाधे ।। ७ । ४ । ८५ ॥ शब्दो द्विरादौ स्यादेव प्लुप् ॥ रुक् रुक् । गतगतः ॥ नवा गुणः सदृशे रित् ॥ ७ । ४ । ८६ ॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्त्तमानो द्विर्वा आदौ Page #314 -------------------------------------------------------------------------- ________________ ( ३०६ ) श्रीलघुहेमप्रभाव्याकरणम्. स्यादेः प्लुप् सा चरित् ॥ रित्करणं प्रतिषिद्धस्यापि पुंवद्भावस्य रितीति विधानार्थम् ॥ शुक्लशुक्लं रूपम् || कालककालिका ॥ पक्षे शुक्लजातीयः ॥ ॥ प्रियसुरवं चाकृच्छ्रे ॥ ७ ॥ ४ । ८७ ॥ वा द्विरादौ स्यादेः प्लुप च ॥ प्रियप्रियेण प्रियेण वा दत्ते ॥ सुखसुखेन सुखेन वाऽधीते ॥ वाक्यस्य परिवर्जने ॥ ७ । ४ । ८८ ॥ वर्जनार्थी वाक्यांशः परिर्वा द्विः ॥ परिपरि परि वा त्रिगभ्यो दृष्टयः ॥ वाक्यस्येति किम् ? । परित्रगर्त्त दृष्टो मेघः ॥ परस्पराऽन्योन्येतरेतरस्याम् स्यादेव पुंसि || ३ | २ ।१॥ प्रयुज्यमानस्य सम्बन्धिनः । इमे सरव्यौ कुले वा परस्परां परस्परन अन्योन्याम् अन्योन्यम् इतरेतराम् इतरेतरम् भोजयतः । आभिः सरवीभिः कुलैर्वा परस्परां परस्परेण अन्योन्याम् अन्योन्येन इतरेतराम् इतयेतरेण भोज्यते । अपुंसीति किम् ? । इमे नराः परस्परं भोजयन्ति । अपरोऽर्थः । परस्परादीनामपुंसि प्रयुज्यमानानां सम्ब न्धिनः स्यादेरम् वा । आभिः सखीभिः कुलैर्वा परस्परं परस्परेण भोज्यते । पुंसीतिच्छित्वा अम्बिधानमपि एभिर्नरैः परस्परं परस्परेण वा भोज्यते । इमे परस्परादयः शब्दाः स्वभावादेक वपुंस्त्ववृत्तयः कर्मव्यतीहारविषयाः । अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनानां द्विर्वचनादि निपात्यते ॥ Page #315 -------------------------------------------------------------------------- ________________ ॥ इति द्विरुक्तप्रक्रिया ॥ 16665 इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजय सिंहरिपद्यपरम्परा प्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखी यतपोगच्छाचार्यभट्टारक श्रीविजयने मिसूरिविरचितायां लघुहेमप्रभायां पूर्वार्द्ध सम्पूर्णम् ॥ Page #316 --------------------------------------------------------------------------  Page #317 -------------------------------------------------------------------------- ________________ ॥ श्रीलघुहेमप्रभाव्याकरणपूवार्धसूत्राणां | १३७ सूची ॥ १४२ २३५ १५३ २७१ २०९ २६४ १६३ १७२ ९४ १९७ ११४ १२३ अ अइडवर्ण--दे: अं अः ग अः क-टू अंश हारिणि 'अंशाहतोः अः सपत्न्याः अः स्थान्नः अकद्रपा-ये अकमेरुकस्य अकल्पात् सूत्रात् अकालेऽव्ययी भावे अकेन क्रीडाजीवे १ । २ । ४१ ।। १ । १ । ९॥ १ । १ । १६ ।। ७ । १ । १८२ । ७ । ४ । १४ ॥ ७ । १ । ११९ ॥ ६ । १ । २२ ।। ७ । ४ । ६९ ॥ २।२।९३ ॥ ६ । २ । १२० । ३ । २ । १४६ ।। ३ । १ । ८१ ॥ ११६ १८ २३४ ४५ २२६ ४५ २९९ १६० ६७ ९२ ६६ अक्लीवेऽध्वर्युक्रतोः ३ । १ । १३९ ॥ अक्ष्णोऽमाण्यङ्गे ७ । ३ । ८५ ।। अगारान्तादिकः ६ । ४ । ७५ ॥ अगिला गिलगिल--योः अग्रहानुपदेशेऽन्तरदः ३ । १ । ५ ॥ अघोषे प्र--टः १ । ३ । ५० ।। अस्थाच्छत्रादेरव् ६ । ४ । ६० ।। १ । ४ । ६९ ।। अचः ३ । २ । ११५ ॥ अचित्ताददेशकालात् ६ । ३ । २०६ ।। अच्च मा--श्व २ । २ । १०४ ।। अजातेर्नृ-वा अजादिभ्यो धेनोः ७ । ३ । ३५ ।। ६ । १ । ३४ ॥ अजादेः २ । ४ । १६ ।। अज्ञाने ज्ञः षष्ठी २ । २ । ८० ॥ अञ्चः २ । ४ । ३ ।। श्रीलघुहेमप्रभाव्याकरणम्. (१) Page #318 -------------------------------------------------------------------------- ________________ ४४ १४९ ५३ १६६ ArrrrrrAAAAAAAAAAAAAprmendriNCRELAAAAAMAT २ ४२ अञ्चोऽनायाम् ४।२। ४६ ॥ अअनाधीनां गिरौं ३ । २ । ७७ ॥ अमवर्ग--तः १।३। ३३ ॥ अश्वत्-न् १।२। ४० ॥ अणयेक-ताम् २।४ । २० ॥ अणि . ७।४।५२ ॥ अतः कुकमि-स्य २।३।५॥ अतः स्यमोऽम् ।।४। ५७ ॥ अत आःये १।४।१॥ अत इन्६ ।१।३१ ॥ अतमबाहे-यर् ७।३।११।। अतिरतिक्रमे च ३।१॥ ४५ ॥ अतोऽति रोरुः १।३ । २० ॥ अतोऽनेकस्वरात् ७॥२६॥ अतोरिथट् ७।१।१६१ ॥ अतोऽहस्य २।३ । ७३ ॥ ૨૮૮ १५६ अदसोऽकनायनणोः ... ३।२ । ३३॥ ___अदसो दः सेस्तु डौ ,.. २।१।४३ ॥ अदिस्त्रियां वाचः ७।१ । १०७॥ अदीर्घात्-ने १।३।३२॥ अदूरे एनः ७।२। १२२ ॥ अदृश्याधिके ३।२। १४५ ॥ अदेत:-क १।४।४४ । २२१ अदेवासुरादिभ्यो वैरै ६ । ३ । १६४ ॥ अदेशकालादध्यायिनि ६ । ४ । ७६ ॥ अदोमुमी १।२ । ३५ ॥ १७८ अदोरायनिः प्रायः ६।१ । ११३ ।। १७१ अदोनदीमा--म्रः ६।१।६७॥ १४३ अयञ्जनात्स--लम् ३।२।१८ ॥ २८ १६५ - २९७ ११८ | २३५ २७४ १६९ १३२ Page #319 -------------------------------------------------------------------------- ________________ ५० ६४ २८८ १९७ ૨૯ ६६ २६८ ९७ ८३ २७२ २०९ २६३ ११५ ५१ अव्यञ्जने अधण-सः २ । १ । ३५ ।। १ । १ । ३२ ॥ ७ । २ । ११८ । ६ । २ । १२१ ॥ अधरापराचात् अधर्मक्षत्रात्रि- - याः अधातुवि--म अधातूहदितः २ । ४। २ ॥ १ । १ । २७ ।। अधिकं तत्सं-- डः ७ । १ । १५४ ।। अधिकेन भूयसस्ते २ । १ अधेः शीस्यास आधारः । १११ ॥ २।२ । २० ॥ अधेरारूढे ७ । १ । १८७ ।। अध्यात्मादिभ्य इकण ६ । ३ । ७८ ।। अध्वानं येन ७ । १ । १०३ ।। अनः ७ । ३ । ८८ ॥ २ । १ । ३६ ।। २ । ७८ ॥ अनकू १९१ अनजिरादि - तौ ३ । ७५ ५४ ४३ ११२ २९७ २८५ ३ १८३ २०७ २१ ७३ २४३ ४३ ७८ १६२ अनगो मूलात् अनडुहः सौ अनतो लुप् अनतो लुप् अनत्यन्ते अनद्यतने हिः अनन्तः प-य: अनपत्ये अनरे वा २ । ४ । ५८ ।। १ । ४ । ७२ ।। १ । ४ । ५९ ॥ ३ । ॥ ७ । ३ । १४ ।। ७ । २ । १ । १ । ३८ ।। १०१ ।। ७ । ४ । ५१ ।। ६ । ३ । ६१ ।। अनवर्णा नामी अनाङ्माङो -छः १ f अनाच्छादजा - वा २ । ४ । ४७ ।। अनाम्न्यृद्धिः प्लुप् ६ । ४ । १४१ ।। अनामस्वरे नोन्तः १ । ४ । ६४ । अनार्षे वृद्धे - यः २ । ४ । ७८ ।। अनिदम्यणपवादे - ञ्यः ६ । १ । १५॥ १ । १ । ६ ॥ । ३ । २८ ॥ श्री लघुहेमप्रभाय्याकरणम्. ( ३ ) Page #320 -------------------------------------------------------------------------- ________________ १८५ २९९ २६२ २६२ २७० १९७ १३७ ५ २७२ १७५ १५२ ६७ ३३ २१७ १०३ अनियो-वे अनीनाद-तः १ । २ । १६ ।। ७ । ४ । ६६ ।। अनुकम्पा - त्योः ७ । ३ । ३४ ।। अनुग्वलम् ७ । १ । १०२ । ७ । १ । ९६ ।। ७ । १ । १७० ॥ अनुपदं वडा अनुपद्यन्वेष्टा अनुब्राह्मणादिन् ६ । २ । १२३ ।। अनुशतिकादीनाम ७ । ४ । २७ ।। अनेकवर्णः सर्वस्य ७ । ४ । १०७ ।। अनोः कमितरि ७ । १ । १८८ ।। ७ । ४ । ५९ ।। अनोऽय्ये ये अनोदेशे उप् अनो वा अनोऽस्य २ । १ । १०८ ।। अन्तः पूर्वादिकण ६ । ३ । १३७ ॥ अन्तर्बहि-न्नः ७ । ३ । १३२ ।। ३ । २ । १० ।। २ । ४ । ११ ।। ४७ १५६ २ १५४ ५० २६३ ८४ १५० ५० १९५ १८९ १४४ ९५ ४ १३१ अन्तो नो लुक् ४ । २ । ९४ ॥ अन्यत्यदादेशः ३ । २ । १५२ ॥ अन्यो घो-न् १ । १ । १४ ॥ अन् स्रुरे अपः ३ । १ । ४ । ८८ ॥ २ । १२९ ॥ अपञ्चमा-टू १ । १ । ११ ।। अपण्ये जीवने ७ । १ । ११० ।। अपायेऽवधिरपादानम् २ । २ । २९ ।। अपील्वादेवहे ३ । २ । ८९ ॥ अपोऽद् भे २ । १ । ४ ॥ ६ । २ । १०५ ।। अपोनपादपा-तः अपो यञ वा ६ । २ । ५६ ।। अपो ययोनिमतिचरे ३ । २ । २८ ॥ अपत्यादावसाधुना २ । २ । १०१ ॥ अप्रयोगीत् १ । १ । ३७ ॥ अप्राणिनि ७ । ३ । ११२ ॥ ( 8 ) पूर्वार्द्धसूत्रानुक्रमः Page #321 -------------------------------------------------------------------------- ________________ १३७ १८२ १८७ २२६ १५७ २७२ २६३ ५८ २७८ ४७ 71 २०५ १११ १४४ २२५ २०९ अमाणिपश्वादेः ३ । १ । १३६ ॥ अब्राह्मणात् ६ । १ । १४१ ॥ अभक्ष्याच्छादने वा मयट् ६ । २ । ४६ ॥ अभिनिष्क्रामति द्वारे ६ । ३ । २०२ ।। अभिनिष्टानः २ । ३ । २४ ॥ अभेरीथ वा ७ । १ । १८९ ।। अभ्यमित्रमीयम ७ । १ । १०४ ।। अभ्यमभ्यसः २ । १ । १८ ।। अभ्रादिभ्यः अभ्वादे-सौ अमद्रस्य दिशः ७ । २ । ४६ ।। १ । ४ । ९० ।। ७ । ४ । १६ ।। अमव्ययीभाव - म्याः ३ । २ । २ ॥ अमा त्वामा २ । १ । २४ ॥ अमूर्धमस्तका - मे ३ । २ ।२२ ॥ अमोऽधिकृत्य ग्रन्थे ६ । ३ । १९८ ॥ अमोऽन्तावोधसः ६ । ३ । ७४ ।। ५७ ५० २६२ २०६ १९२ २८९ ३८ २३१ २७४ २४२ २४५ २४३ २०८ २५८ २ । १ । १६ ।। अमौ मः अयमियं पुं- सौ २ । १ । ३८ ।। अयानयं नेयः ७ । १ । ९७ ॥ ६ । ३ । ५१ ॥ ६ । २ । ८३॥ ७ । २ । १२७ ॥ १ । ३ । ५७ ॥ अरण्यात्पथि - रे अरीहणादेरकण अरुनश्च - च्चौ अरोः सुपि रः अर्को च १ । ४ । ३९ ।। अर्थपदपदोत्तर - ण्ठात् ६ । ४ । ३७ ॥ अर्थार्थान्तात् ७ । २।८ ॥ अर्धपूर्वपदः पूर्णः १ । १ । ४२ ॥ अर्थात्परि--देः ७ । ४ । २० ॥ अर्धात्पलकं-त् ६ । ४ । १३४ ॥ अर्धाद्यः ६ । ३ । ६९ ।। अर्हतस्तोन्त् च ७ । १ । ६१ ॥ अईम् । १ । १ ॥ १ श्रीलघुहेमप्रभान्याकरणम्ः (५) Page #322 -------------------------------------------------------------------------- ________________ - २६१ १४६ २९६ -- ramanand २३३ २६८ २६ अताब्बाश्च--सि ७।१ । ८४ ॥ २६६ अवेः संघा--टम् ७।१।१३२ ॥ अलुपि वा २।३ । १९ ।। अवेदुग्धे--सम् ६।२। ६४ ॥ अल्पयूनोः कन् वा ७।४ । ३३ ॥ | २९१ अव्यक्तानुश्च ७।२। १४५ ॥ अल्पे ३।२। १३६ ॥ | २५४ अन्यजात्थ्यप् ७।१।३८॥ अवक्रये ६।४ । ५३ ॥ अव्ययम् ३।१।२१ ॥ अवयवात्तयत् ७।१।१५१ ॥ अव्ययं प्र-भि३ । १। ४८॥ अवर्णभो-धिः १।३ । २२ ॥ अव्ययस्य ३।२।७॥ . अवर्णस्या-साम् १।४। १५ ॥ २९९ अव्ययस्य कोऽद् च ७।३ । ३१॥ अवर्णस्ये-ल १।२॥६॥ २७४ अशिरसोऽशीर्षश्च ७।२।७॥ अवर्णादश्नो-ड्योः २ । १ । ११५ ॥ अशिशोः २।४।८॥ अवर्णवर्णस्य ७।४। ६८ ।। २१२ अश्व वाऽमावास्यायाः ६ । ३ । १०४ ॥ अवर्मणो-त्ये ७।४।५९ ॥ २५० अश्चैकादेः ७।१।५॥ अवात्कुटा-ते ७।१।१२६ ॥ | १९४ अश्वत्थादेरिकण ६।२।९७॥ अविशेषणे-दः २।२ । १२२ ॥ १३६ अश्वघडवपू-रा: ३।१।१३१ ॥ अखडाहोर्नवा ६।१।११०॥ १६९ __अश्वादेः ६।१। ४९ ॥ अद्धेगृहति गर्यो ६ । ४ । ३४ ॥ २६३ अषडक्षा--नः ७।१।१०६ ॥ पूर्वार्द्धसूत्रानुक्रमः १६७ २६५ ९८ १७८ २३१ Page #323 -------------------------------------------------------------------------- ________________ : ५० PAHARMA ३०४ अस्याऽयत्त-नाम् २।४।१११ ॥ अस्वयंभुवोऽव् ७।४ । ७० ॥ अस्वस्थगुणैः ३।१८७ ॥ अहरादिभ्योऽञ् ६।२।८७॥ अहीयरुहो-ने ७।२।८८॥ अहः २।१।७४॥ ७।३।११६॥ अहा ग-नब ७।। ८५॥ २८३ - २७ १३२ १५३ अषष्टीती-थै ३।२।११९ ॥ अष्ट औज-सोः १।४।५३॥ ७५ असंभखाजिनक- २ । ४ । ५७॥ असकृत संभ्रमे ७।४ । ७२॥ असत्काण्ड- २।४।५६॥ असत्वाराद-म् २।२ । १२० ॥ १४२ असच्चे उसेः ३।२।१०॥ असदिवा-वम् २।१।२५ ॥ ७२ . असहनवि भ्यः २।४। ३८ ॥ अमुको वाकि २।१।४४॥ २७९ अस्तपोमाया-विन् ७।२।४७ ॥ अस्त्रीशूद्धे-वा. ७।४।१०१॥ १०६ ___ अस्थूलाच नसः ७।३ । १६१॥ अस्पष्टाव-वा १।३।२५॥ २९४ अस्मिन् ७।३।२॥ ___ अस्य ज्यां लुक् २।४।८६ ।। श्रीलघुहेमप्रमाव्याकरणन.. २६१ २४२ १९४ आ अमशसोऽता १।४।७५ ॥ आकालिक-ते ६।४। १२८ ॥ श्राख्यातयुपयोगे २।२।७३ ॥ आग्रहायण्यश्व-कण ६।२।९९ ॥ आल्पे ३। ।४६॥ आगवौ २।२।७०॥ २।४।१८॥ २७ ११८ आत् Page #324 -------------------------------------------------------------------------- ________________ (८.). . १४२ १६९ १९६ २ .. .. ~ . ~ ~ २८३ ~ ~ .. . - आतो नेन्द्र-स्य ७।४।२९ ॥ | ८५ . . आमन्त्र्ये २॥२॥ ३२ ॥ आत्मनः पूरणे ३।२ । १४ ॥ | २७९ आमयादीर्घश्च ७।२।४८॥ आत्रेयाद् भारद्वाजे ६।१। ५२॥ | ३६ आमो नाम वा १।४।३१ ॥ आदेश्छन्दसः प्रगाथे ६।२।११२ ॥ २१९ आयस्थानात् ६।३।१५३ ।। आधुद्वितीय-पाः १।१।१३॥ | आ यात्७ ।२।२॥ आद्यात् ६।१ । २९॥ आयुधादीयश्च ६।४।१८॥ आधादिभ्यः ७।२ । ८४ ॥ आरादर्थः २।२ । ७८ ॥ आ द्वंद्व ३।२।३९ ॥ आ रायो व्याने २ । १।५॥, आ द्वेरः २।१ । ४१॥ आर्यक्षत्रियादा २।४।६६ ॥ आधिक्यानुपूर्ये ७ । ४ । ७५ ॥ १५३ आशीराशा-गे ३।२।१२० ॥ आपत्यस्य क्यच्च्योः २।४ । ९१ ॥ २१४ आश्वयुज्या अकञ् ६ । ३ । ११९ ॥ आपो डितां--याम् १ । ४ । १७॥ आसनः ७।४।१२० ॥ आमपदम् ७।१।९५॥ आसन्नादरा-थै ३।१ । २० ॥ आबाधे ७।४। ८५॥ आस्तेयम् ६।३।१३१॥ आभिजनात ६।३। २१४ ॥ आहिताग्न्यादिषु ३।१।१५३ ॥ आम आकम् २॥१॥ २०॥ | २८८ आही दूरे ७।२ । १२०॥ ~ ~ ~ ३०४ २८९ ANANARAv २६२ ३०५ २२७ ५९ vv Page #325 -------------------------------------------------------------------------- ________________ २८८ १९७ ६८ १११ १११ ७७ १६६ १२ ७१ २८४ १७२ १५६ २६७ ५० ५१ hr इक इकण्यथर्वणः इच्चापुंसो - रे इच्यस्वरे दी- च इच् युद्धे . इतावतो लुक् इतोऽक्त्यर्थात् इतोऽतः कुतः इतोऽनिनः इदंकिमीत्कीः इदंकिमो - स्य इदमः इदमदसो ऽक्येव ६ । ४ । १ ॥ ७ । ४ । ४९ ॥ २ ।४ १०७ ॥ ३ । २ । ७२ ।। ७ । ३ । ७४ ।। २ । ४ । ७१ ।। ७ । ४ । ११ ।। ७ । २ । १४६ ।। २ । ४ । ३२ ।। ७ । २ । ९० ॥ ६ । १ । ७२ ।। ३ । २ । १५३ ।। ७ । १ । १४८ ॥ २ । १ । ३४ ॥ १ । ४ ॥३॥ ३३ १०७ ४९ २७० १२ ४९ १४७ २७७ ९ २७० २८९ १४७ ३३ २०५ १७ इदुतोऽस्त्रे-त् इन: कच इन्ङीस्वरे लुक् इन्द्रियम् इन्द्र १ । ४ । २१ ।। ७ । ३ । १७० ।। १ । ४ । ७९ ॥ ७। १ । १७४ ।। १ । २ । ३० ॥ १ । ४ । ८७ ।। इन्हन्-स्योः इर्व्वडिमत्यविष्णौ ३ । २ । ४३ ॥ इलश्व देशे ७ । २ । ३६ ॥ इवर्णादे-म १ । २ । २१ ।। ७ । १ । १६८ ।। ७ । २ । १२८ । इष्टादेः इसुसोर्बहुकम षोमवरुणेऽग्नेः ३ । २ । ४२ ॥ २ । १ । १०९ ।। ६ । ३ । ४१ ।। १ । २ । ३४ ॥ ईङौ वा ईतोऽकक् ईदूदे-नम्र श्रीलघु हेमप्रभाव्याकरणम्. ( ९ ) Page #326 -------------------------------------------------------------------------- ________________ २४० २१६ २५४ १८५ २५३ १७५ १५३ १०८ २८८ १२१ १६ ५२ २२० ६ । ४ । ११४ ।। ६। । ३ । १२९ ।। ७ । ४ । ४८ ॥ ६ । २ । २१ ।। ७ । १ । २८ ।। ६ । १ । ८९ ।। ३ । २ । १२१ ।। ७ । ३ । १७७ ॥ ईश्च्वाववर्ण-स्य ४ । ३ । १११ ॥ ईषद्गुणवचनैः ३ । १ । ६४ ।। ईन च ईनयों चाशब्दे fasser मनोः ईनोऽहः क्रतौ ईय: ईयः स्वसुश्च ईयकारके ईयसोः इ३वा इ३ उ उः पदान्तेऽनूत् उक्ष्णो लुक् । २ । ३३ ॥ २ । १ । ११८ ।। ७ । ४ । ५६ ।। उतोऽनडुच्चतुरो वः १ । ४ । ८१ ।। ७७ १९३ ሪ २०१ २४१ ८९ १६३ २२ १५१ २०३ ४५ २७३ २७१ १८३ २७२ २२४ उतीप्राणिन-ऊङ २ । ४ । ७३ ।। ६ । २ । ९१ ।। २ । २ । ३९ ।। उत्कसबेरीयः उत्कृष्टेऽनूपेन उत्तरादाहञ ६ । ३ । ५ ।। उत्थापनादेरीयः ६ । ४ । १२१ ॥ २ । २ । ५९ ।। ६ । १ । १०..." उत्पातेन ज्ञाप्ये उत्सादेरव उदः स्थास्तम्भः सः १ । ३ । ४४ ॥ उदकस्योदः -- ३ | २ | १०४ ॥ उदग्ग्रामाद्य-नः ६ । ३ । २५ ।। उदच उदीच २ । १ । १०३ ॥ उदन्वानव्धौ च २ । १ । ९७ ॥ १ । १८१ ।। उदरे विकणाने ७ । उदितगुरोर्भा - ६ । २ ।५॥ उदुत्सोरुन्मनसि ७ । १ । १९२ ॥ उपज्ञाते ६ । ३ । १९१ । 680) पूर्वार्द्ध सूत्रानुक्रमः Page #327 -------------------------------------------------------------------------- ________________ | २२५ २६५ उपत्यकाधित्यके ७।१।१३१॥ | १३१ १२६ उपमान सामान्यैः ३।१। १०१ ॥ उपमानसहित-रोः २ । ४ । ७५ ॥ २५३ १२६ उपमेयं व्याघा-क्तौ ३ । १ । १०२॥ | २०५ उपसर्गस्यानि-ति १ । २ । १९ ॥ १४७ १०६ उपसर्गात् ७।३।१६२ ॥ १४१ ____ उपसर्गादध्वनः ७।३ । ७९ ॥ १८६ ८३ उपसर्गादिवः २।२।१७ ॥ २७१ ११७ उपाजेऽन्वाजे ३।१।१२ ॥ २०४ २१७ उपाज्जानुनीवि-ण ६।३ । १३९॥ उपान्वध्याङ्वसः २।२।२१ ॥ २९४ उपायाद्मस्वश्च ७।२।१७० ॥ ९५ उपेनाधिकिनि २।२।१०५॥ उप्ते ६।३ । ११८ ॥ २८५ उभयाद् धुस् च ७।२।९९ ॥ १८६ उमोर्णादा ६।२। ३७॥ उरसोऽग्रे ७।३ । ११४ ॥ उरसोव्याणौ ६।३ । १९६॥ उवर्णयुगादेयः ७ । १ । ३० ॥ उवर्णादिकण ६।३ । ३९ ॥ उपासोषसः ।।२। ४६॥ उष्ट्रमुखादयः ३।१।२३ ॥ उष्ट्रादक ६।२। ३६ ॥ उष्णात् ७।१।१८५॥ उष्णादिभ्यः कालात् ६ । ३ । ३३ ॥ १०९ श्रीलघुहेमप्रभाव्याकरणम् ऊङः ३।२।६७ ॥ ॐ चोब १।२ । ३९ ॥ ऊटा १।२।१३ ॥ ऊढायाम् २।४। ५१ ॥ ऊनः २।४।७॥ उनार्थपूर्वाधैः ३।१।६७ ॥ ॐ AAAAAAAwNNNNM Page #328 -------------------------------------------------------------------------- ________________ २७९ २७५ २८७ ११६ १४१ १३८ २१८ १५१ ६७ ९१ २१९ १४५ ८ फर्जी विन्वन्तः ऊर्णाशुभमो युस ऊर्ध्वाद्रिरिष्टा-स्य ऊर्याद्यनु-तिः ७ । २ । ५१ ॥ ७ । २ । १७ ॥ ७ । २ । ११४ ॥ ३ । १ । २ ॥ ऋलृति-वा १ । २ । २ ।। ऋक्पूः पथ्यपोऽत् ७ । ३ । ७६ ॥ ७ । ३ । ९७ ॥ ऋक्सामय- वम् ऋगृद्धि स्वरयोगेभ्यः ६ । ३ । १४४ ॥ ३ । २ । ९७ ॥ २ । ४ । १७ ।। २ । २ । ७६ ।। १ । २ । ७ । • ६ । ३ । १५२ ।। ३ । २ । ३७ ॥ १ । २ । ८ ॥ ऋचः इशसि ऋचि पादः - दे ऋणाद्धेतोः ऋणे प्रऋत इकण ऋतां विद्यायो-न्ये ऋते तृ-से ९७ ३८ ४० १२ २८९ “ २४१ ४६ ४७ १४८ ३४ ११२ २३३ १०७ १८४ २ । २ । ११४ ॥ १ । ४ । ३७ ।। २ । १ । ३ ।। १ । २ । २६ ।। ४ । ३ । १०९ ॥ १ । २ । ४ ॥ ऋत्यारु-स्य १ । २ । ९॥ ऋत्वादिभ्योऽण ६ । ४ । १२५ ।। ऋत्विजदिश्-गः २ । १ । ६९ : ऋत द्वितीया च ऋतो दुर् ऋतो रः-नि ऋतो र-ते ऋतो रीः ऋतो वा तो च ऋदुदितः १ । ४ । ७० ॥ ३ । २ । ६३ ॥ ऋदुदित्तरतम - ऋदुशनस्पु-र्डाः १ । ४ । ८४ ॥ ऋनदीवंश्यस्य ३ । २।५॥ ऋन्नरादेरण ऋन्नित्यदितः ऋवर्णो वर्ण- लुक् ६ । ४ । ५१ ।। ७ । ३ । १७१ ॥ ७। ४ । ७१ ।। ( १२ ) पूर्वार्द्धसूत्रानुक्रमः Page #329 -------------------------------------------------------------------------- ________________ ३०० २५५ १५० १४९ ऋवर्णोरा -च ७।३ । ३७॥ । १ अश्यादेः कः ६।२।९४ ॥ | २६४ ऋषभोपा--ज्यः ७।१ । ४६ ॥ | १८८ ऋषिवृष्ण्यन्धककुरुभ्यः ६।१। ६१॥ २४० ऋषेरध्याये ६।३ । १४५॥ २८७ ऋषौ विश्वस्य मित्रे ३।२। ७९ ॥ १५० २९८ ऋस्तयोः १।२।५ ॥ १०१ तृत-वा १ । २।३॥ १८७ लत्याल् वा १।२। ११ ॥ २८ एकदित्रि-- ताः१।१।१॥ एकशालाया इकः ७।१।:२० ॥ एकस्वरात् ६।२। ४८ ॥ एकागाराचौरे ६।४।११८ ॥ | एकात्-स्य एकादश षोडश-डा ३।२।९१ ॥ एकादाकि-ये ७।३।२७ ॥ एकादेः कर्मधारयात् ७।२।५८॥ एका चानेकं च ३।१।२२॥ एण्या एयञ् ६।२। ३८ ॥ एतदश्व-से १।३।४६॥ एत्यकः २।३।२६ ॥ एदाप: १।४॥ ४२ ॥ एदतोऽयाय १।२।२३॥ एदोतः-लुक् १।२।२७ ॥ एदोद्देश एवेयादौ ६।१।९॥ :: श्रीलघुहेमप्रमाव्याकरणम्. | २८० ८ लूदन्ताः-नाः १।१।७॥ | ३९ २ ४९ ए ऐ ओ औ-रम् एः १।१।८॥ | १२ १।४।७७॥ | २०४ wvvvwwwvvvvvv Page #330 -------------------------------------------------------------------------- ________________ ३३ २९ १७२ १७२ १७२ ९४ १०० ሪ २८५ २०२ २३० १४२ ३९ १७ एदोद्द्भ्यां-र: एद्बहुस्भोसि एयस्य येनायी एये जिह्माशिन: एष्यहणेन : ए ऐकाय ऐदौत्-रैः ऐषमः परु - ऐषमोह्यःश्वसो वा ओ ओजःसहो-ते ओजोअः स-टः ओत औ: ओदन्तः १ । ४ । ३५ ॥ १ । ४ । ४ ।। ७ । ४ । २२ ।। ३ । २ । ५२ ॥ ७ । ४ । ४७ ॥ २ । २ । ९४ ॥ ३ । २ । ८ ॥ १ । २ । १२ ।। ७ । २ । १०० ।। ६ । ३ । १९ ।। ६ । ४ । २७ ।। ' ३ । २ । १२ ।। १। । ७४ ॥ १ । २ । ३७ ।। ११ १५ ३९ ? ४२ २७५ २४३ १८७. १०७ २०७ २०६ २०६ ३७८ ओदौतोsana ओमः प्रारम्भे ओमाङि ओं औता औदन्ताः स्वराः औरीः कंश भ्यां भम् कंसार्थात् कंसीयाञ्यः ककुदस्या - मू कखोपान्त्य - दोः कच्छाग्निवक्त्र - दात् कच्छादेर्नृनृस्थे कच्छ्रवा डुरः 1 १ । २ । ३४ ।। ७ । ४ । ९६ ।। १ । २ । १८ ।। १ । ४ । २० ।। १ । १ । ४ ॥ १ । ४ । ५६ ॥ ७ । २ । १८ ।। ६ । ४ । १३५ ।। ६ । २ । ४१ ।। ७ । ३ । १६७ ।। ६ । ३ । ५९ ॥ ६ । ३ । ५० ॥ ६ । ३ । ५५ ।। ७ । २ । ३९ ।। ( १४ ) पूर्वार्द्धसूत्रानुक्रमः Page #331 -------------------------------------------------------------------------- ________________ २६५ ૨૦૭ २२३ १२९ ११७ १२८ २८६ २५२ २०२ १७१ २५८ १६८ १५८ ७३ २५३ ८३ कटःः कटपूर्वात्माचः कठादिभ्यो वेदे लुप् कडारादयः कर्मधारये कमनस्तृप्तौ कतरकतमो न कथमित्थम् कथादेरिकणू कन्याया इकण कन्या त्रिवेण्या :- च कपिज्ञातेरेयण् कपिबोधा - से कपेर्गोत्र कवरमणि – देः कम्बलानाम्नि करणं च ७ । १ । १२४ ॥ ६ । ३ । ५८ ॥ ६ । ३ । १८३ ॥ ३ । १ । १५८ ॥ ३ । १ । ६ ।। ३ । १ । १०९ ।। ७ । २ । १०३ । ७ । १ । २१ ॥ ६ । ३ । २० ॥ ६ । १ । ६२ ।। ७ । १ । ६५ ।। ६ । १ । ४४ ।। २ । ३ । २९ ।। २ । ४ । ४२ । ७ । १ । ३४ ॥ २ । २ । १९ ।। २६५ २१७ १९३ २६१ ९२ ७९ २०१ १२४ २९३ ८६ ९२ २३८ ८४ २१३ २१३ १६३ कर्क लोहि-च कर्णललाटात्कल कर्णादेरायनिव् कर्णादेर्मूले जाहः कर्तरि कर्तुव्र्व्याप्यं कर्म कर्यादेचेषकम् कर्मजा तृचा च कर्मणः संदिष्टे कर्मणि कर्मणि कृतः कर्मवेषाद्यः कर्माभिप्रेयः संप्रदानम् कलापिकुथु - णः कलाप्यश्वत्थ-व कल्यग्नेरेयण १२२ । १४१ ।। ७ । १ । ६ । ३ । ६ । २ । ९० ॥ ७ । १ । ८८ ।। २ । २ । ८६ ॥ २ । २ । ३ ॥ ६ । ३ । १० ॥ ३ । १ । ८३ ।। ७ । २। १६७ ।। २ । २ । ४० ।। · २।२ । ८३॥ ६ । ४ । १०३ ।। २ । २ । २५ ।। ७ । ४ । ६२ ।। ६ । ३ । ११४ ६ । १ । १७ ॥ श्रीलघुहेममभाव्याकरणम् ( १५ ) Page #332 -------------------------------------------------------------------------- ________________ १८४ (३४) १५५ कल्याण्यादेरिन्चान्तस्य ६।१। ७७ ॥ २७२ कालहेतु-गे कचिह-कण ६ । २ । १४ ॥ २७६ . कालाजदाघा-पे ७।२ । २३ ॥ कवर्गकस्वरवति २।३ । ७६ ॥ २९७ कालात् ७३ ॥ १९॥ कसमा-धः १।१ । ४१॥ १४४ कालात्तनतरतमकाले ३।२।२४॥ कसोमात् ट्यण ६।२। १०७॥ २३८ कालात्परि-रे ६।४। १०४॥ काकतालीयादयः ७।१।११७॥ २१३ कालाइये ऋणे ६।३।११३ ॥ काको वोष्णे ३।२। १३७॥ १९६ कालाद्भववत् ६।२।११॥ काकायैः क्षेपे ३११९० ॥ २४१ कालाद्यः ६।४ । १२६॥ काक्षपथोः ३।२ । १३४॥ ८६ कालावनोाप्तौ २।२। ४२ ॥ काण्डाण्डमाण्डादीरः ७।। ३८॥ ८३ कालाध्वभा-णाम् २।२। २३ ॥ काण्डात्प्रमा-त्रे २।४ । २४॥ २३८ काले कार्य-वत् ६।४।९८ ॥ कादिर्व्यञ्जनम् १।१।१०॥ ८७ काले भानवाधारे २।२ । ४८ ॥ कारक कृता ३।१।६८॥ १२० कालो द्विगौ च मेयैः ३ । १ । ५७ ॥ कारिका स्थित्यादौ ३।१।३ | १९२ काशादेरिलः ६।२। ८२ ॥ कापिणा-या ६।४। १३३॥ २२४ काश्यपकौ-च्च ६।३ । १८८ ॥ ॥ ३।।६० ॥ २०४ काश्यादेः ६।३। ३५ ॥ पूर्वार्द्धसूत्रानुक्रमः २७८ १२२ Page #333 -------------------------------------------------------------------------- ________________ ३०१ २८५ १२८ २९५ ५१ २८४ २३३ १६९ २३० ३०१ २०१ ३०१ २९९ १७९ १३१ १२९ कानूगोणी-रट् किंयत्तत्सवै - दा किं क्षेपे किंत्याये - स्याम् किम: क-च किमड्यादि - तस् किशरादेरिकट् कुआदेर्नायन्यः कुटिलिकाया अण् कृटीशुण्डाद्रः ७ । ३ । ५० ॥ ७ । २ । ९५ ॥ ३ । १ । ११० ।। ७ । ३ । ८ ।। २ । १ । ४० ॥ ७ । २ । ८९ । ६ । ४ । ५५ ॥ ६ । १ । ४७ ।। ६ । ४ । २६ ॥ ७ । ३ । ४७ ।। कुण्डयादिभ्यो य च ६ । ३ । ११ ।। ७ । ३ । ४९ ।। कुत्वा डुपः कुत्सिताल्पाज्ञाते कुन्त्यवन्तेः स्त्रियाम् कुमहद्भ्यां वा कुमारः श्रमणादिना ७ । ३ । ३३ ॥ ६ । १ । १२१ ।। ७ । ३ । १०८ । ३ । १ । ११५ ।। २९७ १९४ १०५ २०६ १७९ १७३ २०१ १७३ २२८ ७८ २६१ १७६ २२५ २४७ २७२ ९४ कुमारीक्रीड-सोः कुमुदादेरिकः कुम्भपद्यादिः कुरुयुगंधराद्वा कुरोर्वा कुर्वादेः कुलकुक्षि-रे । १ । १२२ ।। ६ । १ । १०० ॥ ६ । ३ । १२ ।। कुलटाया वा ६ । १ । ७८ ।। कुलत्थकोपान्त्यादणू ६ । ४ । ४ ॥ २ । ४ । ७९ ॥ ७ । १ । ८६ ।। ६ । १ । ९६ ।। ६ । ३ । १९४ ॥ ६ । ४ । १६५ । ७ । १ । १९५ ॥ २ । २ । ९७ ।। कुलाख्यानाम् कुलाज्जल्पे कुलादीनः ७ । ३ । १६ ॥ ६ । २ । ९६ ।। ७ । ३ । १४९ ।। ६ । ३ । ५३ ॥ कुलालादेरकञ् कुलिजाद्वा लुप् च कुल्माषादणू कुत्मयु- याम् श्रीलघुहेमप्रभाव्याकरणम् ( १७ ) Page #334 -------------------------------------------------------------------------- ________________ २११ २६४ (१८) २३१ ११७ ८७ १२३ २२४ कुशले ६।३।९५ ।' | १९३ कुशाग्रादीयः ७।१।११६ ॥ | २७६ कुसीदादिकट ६। ४ । ३५॥ १७४ कृगः प्रतियत्ने २।२।१० ॥ १८४ कृगो नवा ३।१।१०॥ कतायैः २।२।४७॥ | ३५ कृति ३ । १ । ७७ ॥ २७८ कृते ६।३ । १९२ ॥ १८४ कृत्यतुल्या-त्या ३।१ । ११४ ॥ २१६ कृत्येऽवश्यमोलुक् ३।२। १३८ ॥ १५४ कृत्यस्य वा २ । २। ८८॥ | १४९ कृत्सगति-पि ७।४। ११७ ॥ | २८२ कृयेनावश्यके ३।१। ९५॥ | २०७ कृपाहृदयादालुः ७। २ । ४२ ॥ | ०११ कृभ्वस्तिभ्यां-चिः ७।२। १२६ ॥ १६८ कृशाश्वक-दिन् ६।३। १९० ॥ | २२२ कृशाश्वादेरीयण ६।२ । ९३॥ कृष्यादिभ्यो वलच ७।२ । २७ ॥ केकयमित्रयु-च ७।४।२।। केदाराण्ण्यश्च ६। २ । १३॥ केवलमामक-जात् २।४ । २९ ॥ केवलस-रौः । ४ । २६ ॥ केशादः ७।२।४३ ॥ केशाद्वा ६।२। १८॥ केशे वा ३।२।१०२ ॥ कोः कत्तत्पुरुषे ३।२।१३० ॥ कोटरमिश्रक-णे ३।२ । ७६ ॥ कोऽण्वादेः ७।२। ७६ ॥ कोपान्त्याचाण ६।३ । ५६ ॥ कोऽश्मादेः ६।३। ९७ ॥ कौण्डिन्याग-च ६।१।१२७ ॥ कौपिअलहास्तिपदादण ६।३ । १७१॥ है। पूर्वार्द्धसूत्रानुक्रमः १२५ २७८ ર૮૮ २२४ Page #335 -------------------------------------------------------------------------- ________________ १२७ ওও कौरव्यमाण्डकासरेः २।४ । ७० ॥ । ३ १८७ कौशेयम् ६।२ । ३९ ॥ | ८६ क्तं नादिभिन्नैः ३।१।१०५ ॥ ८४ क्तयोरसदाधारे २।२। ९१ ॥ ११० ताः३।१।१५१ ॥ क्ताच्च नाम्नि वा २।४ । २८ ।। तात्तमबादे-न्ते ७।३ । ५६ ॥ तादल्पे २।४ । ४५ ॥ २३७ क्तादेशोऽपि २।१। ६१॥ १७० १२५ ‘क्तेन ३।१ । ९२ ॥ १२३ क्तेनासत्वे ३।१।७४ ॥ २६५ क्त्वातुमम १।१ । ३५॥ १४० ७२ कः पलितासितात् २ । ४ । ३७ ॥ क्यङ्मानिपित-ते ३।२। ५० ॥ क्रय्यः क्रयाथै ४।३।९१ ॥ ९६ क्रियामध्येऽध्व-च २।२।११० ॥ ३०२ क्रियार्थों धातुः ३।३।३॥ क्रियाविशेषणात् २।२। ४१ ॥ क्रियाश्रयस्या-णम् २।२ । ३० ॥ क्रियाहेतुकारकम् २।२।१॥ क्रीतात्करणादेः २।४ । ४४ ॥ क्रुदुहे-पः २।२। २७ ॥ क्रुशस्तुनः-सि १४ । ९१ ।। क्रोशयोजन-हे ६।४। ८६ ॥ क्रोष्ट्रशलकोलक च ६।१।५६ ॥ क्रौड्यादीनाम् २।४।८० ॥ क्लिनाल्ल-स्य ७।१।१३० ॥ क्लीबमन्ये-वा ३।१।१२८ ॥ २।४ । ९७ ॥ क्लीबे वा २।१।९३ ॥ ककुत्रात्रेह . ७।२। ९३॥ कचित् ६।२। १४५ ॥ श्रीलघुहेमप्रभाव्याकरणम् ७८ क्लाब २४३ Page #336 -------------------------------------------------------------------------- ________________ ३०१ २९५ (२०) ३७ खलादिभ्यो लिन् ६।२ । २७ ।। खारीकाक-कच् ६।४।१४९ ॥ खार्या वा ७।३।१०२ ।। खितिखीती-र १।४।३६ ॥ खित्यनव्यया-श्च ३।२।१११ ॥ ख्यागि १।३ : ५४॥ २०२ ३ ११ कचित्तुर्यात् ७। । ४४॥ १८५ कचित्स्वार्थे ७।३ । ७॥ | २४.. कसुष्मती च २।१ । १०५ ॥ कित्तरसुधियस्तौ २ । १ । ५८ ॥ केहामात्रतसस्त्यच ६।३ । १६॥ क्षत्रादियः ६।१ । ९३ ॥ क्षय्यजय्यौ शक्तौ ४।३ । ९० ।। क्षियाशीःप्रेषे ७।४ । ९२ । २२६ क्षीरादेयण ६।२। १४२ ॥ क्षुद्रकमालवा-म्नि ६।२ । ११ । । क्षुद्राभ्य एरण वा ६।१।८०॥ १८४ क्षुभ्नादीनाम् २।३ । ९६॥ ६५ क्षेत्रेऽन्य-यः ७ । । १७२ ।।। १४९ क्षेपातिग्र-याः '६।२। ८५ ॥ | ११८ ४८ १९९ १८३ १७३ २५४ २७० पूर्वाद्धमत्रानुक्रमः गच्छति पथिदूते गडदबादे-ये गड़वादिभ्यः गणिकाया ण्यः गतिः गतिकारक-को गतिकन्य-पः गतिबोधा-दाम् गते गम्येऽध्व-वा ६।३ । २०३ ॥ २।१। ७७॥ ३।१।१५६ ॥ ६।२।१७ ॥ १।१ । ३६ ॥ ३।२।८५ ॥ ३।१। ४२ ॥ २।२।५॥ २।२ । १०७ ॥ २८३ खरखुरान्नासिकायानस ७ । ३ । १६०॥ | ९६ Page #337 -------------------------------------------------------------------------- ________________ ८९ ११७ २१७ ९१ ८९ १८९ १६८ २०७ २६६ १३८ १४८ १५८ २०७ १६६ १७८ ११५ गतेनैवाऽनाप्ते गत्यर्थवदोऽच्छः गम्भीर - वात् गम्ययपः कर्मावारे गम्यस्याप्ये गर्गभाग विका गर्गादेर्यन २ । २ । ६३ ।। ३ । १ । ८ ॥ ६ । ३ । १३५ ॥ २ । २ । ७४ ॥ २ । २ । ६२ ।। ६ । १ । १३६ ॥ ६ । १ । ४२ ।। ६ । ३ । ५७ ॥ ७ । १ । १३९ ।। ३ । १ । १४४ ॥ ३ । २ । ७४ ॥ २ । ३ । २५ ।। ६ । ३ । ६३ ।। गर्तोंत्तरपदादियः गर्भादप्राणि नि गवाश्वादिः गवि युक्ते गविधेः स्थिरस्य गहादिभ्यः ७ । ४ । ५४ ॥ गाथिविद - नः गान्धारिसाल्वेयाभ्याम् ६ । १ । ११ ॥ गिरिनदी - द्वा ७ । ३ । ९० ।। १५९ २२७ २९५ ९१ २७९ ४ ९८ १७४ २२२ २७९ १८८ १६४ २६४ १६१ २२६ २६० गिरिनद्यादिनाम् गिरेरीयोऽस्त्राजीवे गुणाङ्गाद्वेष्ठेयस् गुणाद-नवा गुणादिभ्यो यः गुणोऽरेदोत् गुरावेकश्च गृष्ट्यादेः गृहेऽग्निधो रणवश्व गोः गोः पुरीषे गोः स्वरे यः गोण्यादेश्चेकण गोण्या मेये गोत्रक्षत्रिये - यः गोत्रचरणा- मे २ । ३ । ६८ ।। ६ । ३ । २१९ ।। ७ । ३ । ९ ॥ २ । २ । ७७ ॥ ७ । २ । ५३ ॥ ३ । ३ । २ ॥ २ । २ । १२४ ॥ ६ । १ । ८४ ।। ६ । ३ । १७४ । ७ । २ । ५० ॥ ६ । २ । ५० ॥ ६ । १ । २७ ॥ ७। १ । १२१ ॥ २ । ४ । १०३ ॥ ६ । ३ । २०८ ॥ ७ । १ । ७५ ॥ श्रीलघुहेममभाव्याकरणम्. ( २१ ) Page #338 -------------------------------------------------------------------------- ________________ २१९ (२२) २२२ १८३ ایم بی بی یو یومیه به عهده می २२० ग्रन्थान्ते । १५६ २७१ २३६ na १७४ २८० गोत्रादकवत् ६।२ । १३४ ॥ गौणात्सम-या २।२।३३ ॥ गोत्रादकवत् ६।३।१५५ ॥ ___ गौरादिभ्यो मु-ङीः २।४।१९ ॥ गोत्राददण्ड-ष्ये ६।३ । १६९ ॥ १०३ गौष्ठीतैकी-चरात् ६।३।२६ ॥ गोत्रोक्षवत्सो-कञ् ६।२ । १२॥ | २७६ ग्मिन् - ७।२ । २५ ॥ गोत्रोत्तरपदाद्-त्यात् ६ । १ । १२ ॥ ३।२।१४७॥ गोदानादीनां-ये ६।४। ८१ ॥ ग्रहणाबा ७।१।१७७ ॥ गोधाया दुष्टे णारश्च ६ । १ । ८१ ॥ १३१ ग्रामकौटात्तक्ष्णः ७।३।१०९ ।। गोपूर्वादत इकण ७।२। ५६ ॥ ग्रामजनबन्धु-त्तल् ६।२ । २८॥ गोमये वा ६।३ । ५२ ॥ २०८ ग्रामराष्ट्रांशाद-णौ ६।३। ७२ ॥ गोऽम्बाम्ब-स्य २।३ । ३०॥ १५९ ग्रामाग्रान्नियः २।३ । ७१ ॥ गोरथवातात्र-लम् ६।२ । २४ ॥ ग्रामादीनञ् च ६।३॥९॥ गोर्नाम्न्यवोऽक्षे १।२ । २८ ॥ ग्राम्याशिशुद्धि-यः ३।१।१२७ ॥ गोश्चान्ते-हो २।४।९६ ॥ २१७ ___ ग्रीवातोऽण् च ६।३। १३२॥ गोष्ठातेः शुनः ७।३ । ११० ॥ २१४ ग्रीष्मवसन्ताहा ६।३। १२०॥ गोष्ठादीन ७।२। ७९ ॥ | २१४ ग्रीष्मावर-कब् ६।३।११५ ॥ गोस्तत्पुरुषात् ७।३ । १०५ ॥ २०६ 'पूर्वार्द्धसूत्रानुक्रमः १५८ १८५ २०१ १३१ २८२ १३० Page #339 -------------------------------------------------------------------------- ________________ १५० घञ्युपसर्ग-लम् ४५ घुटि २८१ . घोषदादेरकः २६ घोषवति ३।२ । ८६ ॥ । १८९ १।४।६८॥ ७।२। ७४ ॥ १७२ १।३ । २१ ॥ १६० ङयादेगौण-च्योः २।४।९५ ॥ उन्यापो वहुलं नाम्नि २ । ४।९९ ॥ डन्याप्त्यूङः ६।१।७० ॥ ५८ १६४ सेवाद् १७३ २० ११९ १२१ २।१।१९॥ ६।१।२८॥ ३।१। ४९ ॥ १।४।२५॥ १।४।२३ ॥ १।४।८॥ २।१।२३ ॥ श्रीलघुहेमप्रभाव्याकरणम् ३३ ङसोऽपत्ये ङस्युक्तं कृता डिडौंः डित्यदिति डेः स्मिन् सेबसा ते मे न्डस्योर्याती जोः कटा-वा डल्यः ज्यादीदतः के २६९ ८८ १२२ २१७ ३१ चजः कगम् २।१।८६ ॥ चटकाण्णैरः- ६।१ । ७९ ॥ चटते स-ये १।३।७॥ चतस्राध(ई)म् ३।१ । ६६॥ चतुर ७।१।१६३ ॥ चतुर्थी २।२। ५३ ॥ चतुर्थी प्रकृत्या ३।१।७० ॥ चतुर्मासान्नानि ६।३ । १३३ ॥ चतुष्पाद् गर्भिण्या ३।१।११२ ॥ चतुष्पाद्भय एयब ६।१।८३ ॥ चतुस्नेहा--सि २।३ । ७४ ॥ चत्वारिंशदादौ वा ३।२।९३ ॥ १२८ १४८ १३ । १७॥ | १७४ ३।२।६४ ॥ | ६७ २।४।१०४॥। १५१ Page #340 -------------------------------------------------------------------------- ________________ १४ चितीवार्थ ranAnn.. १४९ - - १.८३ चन्द्रयुक्तात्-ते ६।२।६।। ६२ २३६ चन्द्रायणं च चरति ६।४ । ८२॥ २५४ ___चरकमा-नञ् ७।१।३९ ॥ १७ चरणस्य स्थेणो-दे ३।१।१३८ ॥ २१३ २२१ चरणादक ६।३ । १६८ ॥ चरणार्मवत् ६।२।२३ ॥ २४१ २२९ चरति ६।४।११ ॥ २२८ २५५ चर्मण्य-३ । १ । ४५ ॥ १९४ २७३ चर्मण्वत्य-त् २।।९६॥ १८६ चर्मशुन:-चे ७।४ । ६४ ॥ १३३ १७२ चर्मिवमिरात् ६।१।११२ ॥ १३९ चवर्गद-रे ७।३। ९८ ॥ २३६ चातुर्मास्यन्-च ६।४। ८५ २५५ चादयोऽसत्वे १।१।३१ ।। १७ चादिः नाङ् १।२ । ३६ ॥ २२५ १३४ चार्थे इन्द्रः सहोक्तो ३ ।। ११७ ॥ २२१ 'चित्रावती-याम चिरपरुत्प-स्त्नः चूडादिभ्योऽण चूर्णमुद्रा-णौ चैत्रीकार्तिकी-द्वा चौरादेः चौ कचित् ६।३।१०८॥ ६।३। ८५ ॥ ६।४।१९ ॥ ६।४। ७ ॥ ६।२ । १०० ॥ ७।१। ७३ ॥ ३।२।६० ॥ २५९ २१८ छगलिनो यिन् छदिबलेरेयण छन्दसो यः छन्दस्यः छन्दोगौ-घे ६।३।१८५ ॥ ७।१। ४७ ॥ ६।३। १४७॥ ६।३ । १९७॥ ६।३।१६६॥ Page #341 -------------------------------------------------------------------------- ________________ २७० २४९ २१५ १७४ १८९ २१४ १२० ४३ ११६ ३२ ३० ३३ ६१ १२९ ११० छन्दोऽधीते-वा छेदादेर्नित्यम् जङ्गल-वा जण्टपण्टात् जम्ब्वा वा जयिनि च जरत्यादिभिः जरसो वा जराया ज-च जराया ज-वा जस इ: जस्येदोत् जस्विशे जातमहद् - यात् जातिकालसुखा - वा ७ । १ । ६ । ४ । १७३ १' १८२ ।। ७ । ४ । २४ ॥ ६ । १ । ८२ ।। ६ । २ । ६० ।। ६ । ३ । १२२ ।। ३ । १ । ५५ ॥ १ । ४ । ६० ॥ 11 ७ । ३ । २ । १ । ३ ॥ १ । ४ । १ । ४ । २२ ॥ २ । १ । २६ ॥ १६८ १३४ २०७ २८९ ७४ १०४ २२० १७५ ९८ १०७ ८२ २१६ २८२ १७० ७ । २ । ९५ ॥ ११८ ३ । १ । १५२ ॥ | २४८ जातिश्च णितद्धि-रे ३ । २ । ५१ ॥ जातीयैकार्थेऽच्चेः ३ । २ । ७० ॥ ६ । ३ । ९८ ।। ७ । २ । १३१ ।। जाते जातेः सम्पदा च जातेरयान्त-त् २ । ४ । ५४ ।। जातेरीयः सामान्यवति ७ । ३ । १३९ ।। जातौ ७ । ४ । ५८ ॥ जातौ राज्ञः जात्याख्यायां - वत् जायाया जानिः जासनाट- याम जिह्नमूला- यः जीर्णगोमूत्रा - ले जीवन्तपर्वताद्वा जीविकोपनि म्ये जीवितस्य सन् ६ । १ । ९२ ॥ २ । २ । ७ । ३ । २ । २ । ६। १२१ ॥ १६४ ।। ।। १४ ॥ । १२७ ॥ ७ । २ । ७७ ॥ ५८ ॥ ६।१ ३ । १ । १७ ॥ ६ । ४ । १७० ।। श्रीलघुहेबममाव्याकरणम् (२५) Page #342 -------------------------------------------------------------------------- ________________ १२४ २९६ १५७ २२५ २७७ (२६) १६९ ज्ञानेच्छा -न३।१।८६॥ | २३६ डकाष्टाच-णाम् ६।४।८४॥ ज्यायान् ७।४ । ३६॥ | ३०४ डतरडतमौ-श्ने ७।४।५६॥ ज्योतिरायु-स्य २।३।१७॥ | ३५ डतिष्णः-प. १।४। ५४ ॥ ज्योतिषम् ६।३। १९९॥ ३५ डत्यतु संख्यावत् १।१।३९ ॥ ज्योत्स्नादिभ्योऽण ७।२ । ३४ ॥ | २९१ डाच्यादौ ७।२।१४१ ॥ डित्यन्त्यस्वरादेः २।१।११४ ॥ बिदा दणियोः ६।१।१४० ॥ १९९ डिहाण . ६।२। १३६ ॥ २६७ डिन् ७।१।१४७ ॥ टः पुंसि ना १।४ । २४ ॥ २१ इनः सः-श्वः १।३।१८ ॥ दस्तुल्यदिशि , ६।३।२१० ॥ टाङसोरिनस्यौ १।४।५॥ २७ ढड्स्तढे १।३। ४२ ॥ टायोसि यः २।१।७॥ टादौ स्वरे वा १।४। ९२ ॥ __णश्च विश्रवसोवा ६।१।६५॥ टौस्यनः २।१। ७॥ ___५२ __णषमसत्परे स्या-च २।१।६०॥ १।४ । १९ ॥ णस्वराघोषा-श्च २।४ । ४ ॥ __णोऽनात् ७।१।१०॥ २२६ २९ पूर्वार्द्धसूत्रानुक्रमः www.normav टौस्येत | २५१ Page #343 -------------------------------------------------------------------------- ________________ २' २ ४७ २२ २१९ १० १८ १४३ २५६ २११ २६६ २३५ २५१ १११ २९० १२५ ज्योऽतिथेः तः सौ सः ततः शिटः तत आगते ततोऽस्याः ततो ह-र्थः तत्पुरुषे कृति तत्र त तत्र कृतलब्ध-ते तत्र घटते- ठः तत्र नियुक्ते तत्र साधौ तत्रादायमि-वः तत्राधीने तत्राहोरात्रांशम् ७ । १ । २४ ।। । १ । ४२ ॥ १ । ३ । ३६ ।। ६। । १४९॥ १ । ३ । ३४ ।। १ । ३ । ३ ॥ ३ । २ । २० ॥ ७ । १ । ५३ ।। ६ । ३ । ९४ ।। ७ । १ । १३७ ॥ ६ । ४ । ७४ ॥ ७ । १ । १५ ।। ३ । १ । २६ ।। ७ । २ । १३२ ॥ ३ । १ । ९३ ॥ १९९ २५५ २७ ३ १९१ २४६ १२२ २३३ २६६ २७३ १०२ १७५ १०२ १६२ ९० २३७ तत्रोद्घृते पात्रेभ्यः ६ । २ । १३८ ॥ ७ । १ । ५० ॥ तदू तदः से:-र्या तदन्तं पदम् तदत्रास्ति तदत्रास्मै वा-यमू तदर्थार्थन तदस्य पण्यम् तदस्य स-तः तदस्यास्त्य -तुः ततिः स्वर-रे तद्धितयस्वरेऽनाति तडिताकको - ख्याः तडितोऽणादिः तद्भद्वायुष्य - षि तद्यात्येभ्यः १ । ३ । ४५ ॥ १ । १ । २० ॥ ६ । २ । ७० ॥ ६ । ४ । १५८ ॥ ३ । १ । ७२ । ६ । ४ । ५४ ।। ७ । १ । १३८ ।। ७ । २ । १ ॥ ३ । २ । ५५ ॥ २ । ४ । ९२ ॥ ३ । २ । ५४ ॥ ६ । १ । १ ॥ २ । २ । ६६ ।। । ४ । ८७ ।। श्रीलघुहेमप्रभाव्याकरणम्. ( २७ ) Page #344 -------------------------------------------------------------------------- ________________ २८६ १९७ ९५ २९८ २७१ १४१ २४९ २७९ २४६ २३० २३९ १६ २९४ २२८ १३६ ५८ तद्वति घण् तद्वेत्यधीते तयुक्ते हेतौ तनुपुत्राणु-के तन्त्रादचि-ते ७ । २ । ६ । २ । २ । २ । ७ । ३ । २३ ॥ ७ । १ । १८३ । तप्तान्ववादहसः ७ । ३ । ८१ ।। - तमर्हति ६ । ४ । १७७ ॥ ७ १०८ ॥ ११७ ॥ १०० ॥ तमिस्रार्णवज्योत्स्नाः तं पचति द्रोणाद्वाम् ६ । ४ । १६१ ।। तं प्रत्यनो-लात् ६ । ४ । २८ ।। ६ । ४ । १०६ । ७ । ४ । १०३ ॥ तं भाविभूते तयोख-याम् तयोः समू-पु तरति तरुतृणधान्य-वे ७ । ३ । ३ ॥ ६।४।९ ॥ ३ । १ । १३३ । तव मम इसा २ । १ । १५ ।। । २ । ५२ ॥ २२ २२१ २३९ २३७ २५३ २५६ ३६३ २४५ २१८ २२० २५५ ८८ ६७ ६९ १८६ १८० तवर्गस्य रच-गौं तसि तस्मै भृताच्च तस्त्रे योगादेः शक्ते तस्यै हिते ७ । १ । ३५ ।। तस्य ७ । १ । ५४ ॥ तस्य तुल्ये कः- त्योः ७ । १ । १०८ ॥ वस्य वापे ६ । ४ । १५१ ।। तस्य व्याख्या- त् तस्येद्रम तस्याहे वत् तादर्थ्य ताभ्यां वा त् つ तारका वर्णका - त्ये १ । ३ । ६० ।। ६ । ३ । २११ ।। ६ । ४ । १०७ ।। ६ । ४ । ९४ ॥ तालाडनुषि तिककितवादी द्वन्द्वे १४२ । १६० । ६ । ३ । ६ । ३ । ७ । १ । ५१ ।। २ । २ । ५४ । २ । ४ । १५ ।। २ ४ । ११३ ।। ६ । २ । ३२ ।। ६ । १ । १३१ ।। (२८) पूर्वार्द्धसूत्रानुक्रमः Page #345 -------------------------------------------------------------------------- ________________ १७७ २२४ ११७ १८८ २६६ ११३ तिकादेरायनिञ् ६।१ । १०७॥ | २ तित्तिरिवर-यण ६।३ । १८४ ॥ ९७ तिरसस्तियति ३।२ । १२४ ॥ २२७ तिरसो वा २।३ । २॥ । २३४ तिरोन्तधौं ३।१।९। २९९ तिलयवादनाम्नि ६।२ । ५२ ॥ | १९२ तिलादिभ्यः-लः ७।१।१३६ ॥ । १५४ तिष्ठग्वि -यः ३।१।३६॥ | १० तिष्यपुष्ययोर्भाणि २।४।९०॥ | १८ तीयं डिल-वा १।४।१४॥ | १२१ तीयशम्ब-डाच ७।२।१३५॥ ३१ तीयाट्टीकण-चेत् ७।२।१५३ ॥ | १२४ तुभ्यं मह्यं ड्या २।१।१४ ॥ तुमश्च मन:कामे ३।२।१४०॥ ११९ तुमोथ भा-- २।२।६१॥ । ९३ तुरायणपा-ने ६।४।९२॥ | १२४ तुल्यस्थाना-स्वः १।१।१७ ॥ तुल्याथै स्तृतीयाषष्ठयौ २ । २। ११६॥ तूदीवर्मत्या एयण ६।३।२१८ । तूष्णीकः ६।४।६१॥ तूष्णीकाम् ७।३ । ३२ ॥ तृणादेः सल ६।२। ८१ ॥ तृणे जाती ३।२। १३२॥ तृतीयस्त-थै १।३। ४९॥ तृतीयस्य पश्चमे तृतीया तत्कृतैः ३।१ । ६५॥ तृतीयान्ताव-गे १।४।१३ ॥ तृतीयायाम् ३।१।८४॥ तृतीयाल्सीयसः २।२ । ११२ ॥ तृतीयोक्तं वा ३।१।५० ॥ उन्नुदन्ता-स्य २।२।९० ॥ तृप्तार्थपूरणा-शा ३।१।८५॥ श्रीलपमममाव्याकरणम. ७८ २९० २९२ १५५ ८९ २३७ (२९) Page #346 -------------------------------------------------------------------------- ________________ ३८ १९८ २२८ (३०) २२३ २७० २३८ १५२ २३८ १२ २० तृस्वस-र १।४ । ३८ ॥ १४ तेन च्छन्नेरथे ६ । २ । १३१॥ २९६ तेन जित-सु ६।४।२॥ १५४ तेन निवृत्त च ६।२ । ७१॥ | २५७ तेन प्रोक्ते ६।३ । १८१ ॥ १८६ तेन वित्ते-णौ ७।१।१७५ ॥ २८४ तेन हस्ताद्यः ६।४ । १०१॥ १०७ ते लुग्वा ३।२।१०८॥ तेषु देये ६।४ । ९७॥ २४२ तो वा ७।२।१४८॥ | २६९ तौ मुमो-स्वौ १।३ । १४ ॥ त्यदादिः ३।१।१२० ॥ २४८ त्यदादिः ६।१।७॥ त्यदादेमयट ६।३ । १५९ ॥ त्यदामेन-ते २।१ । ३३ ॥ त्यादिसर्वांदे:-ऽक् ७।३ । २९ ॥ त्यादेः सा-न ७।४ । ९१ ॥ त्यादेश्च प्र-पप् ७।३ । १० ॥ त्यादौ क्षेपे ३।२।१२६ ॥.. अन्त्यस्वरादेः ७।४ । ४३ ॥ अपुजतोः षोऽन्तश्च ६।२ । ३३ ॥ त्रपच ७।२।९२॥ त्रिककुद् गिरौ ७।३ । १६८ ॥ त्रिचतुरस्-दौ २।१।१॥ त्रिंशद्विशते-र्थे ६।४। १२९ ॥ त्रेस्तु च ७।१।१ ६॥ त्रेस्त्रयः १।४। ३४ ॥ त्रैशचात्वारिंशम् ६।४।१७४ ॥ त्वते गुणः ३।२५९ ॥ त्वमहं-कः २।१।१२ ॥ त्वमौ प्र-न् २।१।११ ॥ २। ४ । १०० ॥ पूर्वार्द्धसूत्रानुक्रमः २०४ २५६ ४८ २९८ Page #347 -------------------------------------------------------------------------- ________________ १६४ ४९ २४९ २०१ १०४ २८७ १७७ २४९ १७० २०० ४४ १०७ ३२ २७८ त्वे वा न्थ थ दण्डादेर्य: दण्डहस्ति ने दक्षिणाव. डङ्गर - यौ ॥ दक्षिणापश्चा - त्यण् दक्षिणेर्मा व्याधयोगे ७ । ३ । १४३ दक्षिणोत्तराच्चीतस् ७ । २ । ११७ ॥ दगुकोशल-दिः ६ । १ । १०८ ।। ६ । ४ । १७८ ॥ ७ । ४ । ४५ ॥ ६ । १ । २६ ।। १ । ४ । ७८ ।। ६ । ४ । १८१ ॥ ६ । ३ । १३ दध्न इकण् दध्यस्थि-न् दध्युरः स-ले: दन्तपादना-वा दन्तादुभतात् ॥ । २ । १४३ ॥ १ । ४ । ६३ ।। ७ । ३ । १७२ ॥ २ । १ । १०१ ॥ ७ । २ । ४० । १७० २३१ १५० २७० ८८ ३०३ ६७ २०२ २०८ १५५ २८७ १२६ २१५ १७१ ५१ १४७ दर्भकृष्णाग्निशर्म - त्स्ये ६ । १ । ५७ ।। दशैकादशादिकश्च ६ । ४ । ३६ ॥ दस्ति दाण्डाजिनि-कम् दामः संप्रदा-च दामन्यादेरीयः दाम्नः २ । २ । ५२ ॥ ७ । ३ । ६७ ।। २ । ४ । १० ॥ दिक्पूर्वपदादनाम्नः ६ । ३ । २३ ॥ ६ । ३ । ७१ ।। ३ । २ । १४२ ॥ ७ । २ । ११३ ॥ ३ । १ । ९८ ।। ६ । ३ । १२४ । ६ । १ । ६९ ।। २ । १ । ११७ ॥ ३ । २ । ४५ ।। दिक्पूर्वात्तौ दिक्शब्दात्तीर-रः दिक्शब्दा-म्याः ३ । २ । ८८ ॥ ७ । १ । १७१ ॥ दिगधिकं संज्ञा-दे दिगादिदेहांशाद्यः दितेश्चैयण-वा दिव औः सौ दिवस दिव:- वा श्रीलघु हेमप्रभाव्याकरणम्. ( ३१ ) Page #348 -------------------------------------------------------------------------- ________________ १४७ १०९ २४१ ३५ २८९ २९ २९१ १७९ MAR । ११८ दिवो द्यावा ३।२। ४४ ॥ । १९९ दिशो रूढ्या-ले ३।१।२५ ॥ २९० दीर्घः ६ । ४ । १२७ ॥ १९४ दीर्घङयाव-सेः १।४।४५॥ १९४ दीपश्च्चियङ्-च ४।३।१०७॥ २५२ दीर्घोनाम्य-पः १।४। ४७॥ २६४ दुःखात्मातिकूल्ये ७।२ । १४१ ॥ | २३६ दुनादिकुर्वि-ज्य: ६।१ । ११८ ।। | २९३ दुर्नीन्दाकृ॰ ३ । १। ४३ ॥ दुष्कुलादेयण्वा ६।१। ९८॥ | १४५ दूरादामन्त्र्य--नृत् । ४ । ९९ ॥ २१५ दृगशक्षे ३।२। १५१ ॥ १५९ दृतिकुक्षि-यण ६।३ । १३० ॥ हन्पुनवर्षाकारैर्भुवः २ । १ । ५९ ॥ । ७९ दृश्यभिवदोरात्मने २।२।९॥ दृश्यर्थैश्चिन्तायाम् २।१ । ३०॥ | १८८ दृष्टे सानि नौनि ६।३।२३॥ देये त्रा च ७।२।१३३॥ देवता ६।२।१०१॥ देवतानामांत्वादी ७।४।२८॥ देवातान्तात्तदर्थे ७।१ । २२ ॥ देवपथादिभ्यः ७।१।१११ ।। देवव्रतादीन् डिन् ६।४। ८३ ॥ देवात्तल् ७।२ । १६२ ॥ देवाद्यञ् च ६।१।२१ ॥ देवानांप्रियः ३।२ । ३४॥ देविकाशिंश-वाः ७।४।३ ॥ देशे २।३।७० ॥ दैर्येऽनुः ३।१।३४ ॥ दैवयज्ञिशौचित्र-र्वा २।४ । ८२ ॥ दो मः स्यादौ २।१।३९ ॥ दोरपाणिनः ६।२ । ४९ ॥ १७६ १५६ २१६ ३७ ११३ ६२ Page #349 -------------------------------------------------------------------------- ________________ २०४ २०५ १९५ LANAMAVfhfvNEW - २७८ २०१ २४७ दोरीयः ६।३ । ३२॥ । २५९ ___ द्वन्द्वाल्लित् ७।१।७४॥ दोरेव प्राचः ६।३।४० ॥ । ३१ द्वन्द्वे वा १।४।११॥ द्यावापृथिवी-यो ६।२।१०८ ॥ २९५ द्वयोविभज्ये च तर ७।३।६॥ शुद्रोमः ७।२ । ३७ ॥ । १६५ द्वारादेः युमागपागु-या ६।३॥ ८॥ । २० द्विः कानः-सः १।३।११॥ धपाट्वर्षा-त् ३।२ । २७॥ | २६७ द्विगोः संशये च ७।१।१४४॥ द्रव्यवस्नात्केकम् ६।४ । १६७ ॥ ६९ द्विगो समाहारात् २।४ । २२॥ द्रीबो वा द्विगोरनपत्ये-द्विः ६।१।१३९॥ ५ । । । ६।१।२४॥ र द्रेरणोऽप्राच्यभर्गादेः ६।१।१२३॥ १३० द्विगोरनहोष्ट ७।३। ९९ ॥ द्रोणादा ६।१ । ५९॥ २४३ द्विगोरीनः ६।४ । १४० ॥ द्रोभव्ये ७।१।११५ । । २४७ द्विगोरीनेकटौ वा ६।४।१६४ ॥ द्रोर्वयः ६।२।४३॥ द्वितीया खट्वा क्षेपे ३ । १। ५९ ॥ द्रयादेस्तथा ६।१।१३२॥ २९९ द्वितीयात्स्वरायम् ७।३। ४१ ॥ द्वन्द्व वा ७।४।८२ ॥ ९७ द्वितीयाषष्ठयावे-शेः २।२। ११७ ॥ द्वन्द्वात्याय: ६।३।२०१॥ २८६ वित्रिचतुरः सुच ७।२।११० ॥ इन्दादीयः ६।२।७॥ | १२० द्वित्रिचतुष्पू-यः ३।१।५६॥ श्रीलघुहेमप्रभाव्याकरणम्, १८१ १७९ १७० २६४ १८७ १८० १२० ३०५ २२५ १८३ Page #350 -------------------------------------------------------------------------- ________________ २४४ २६८ १५९ १३० २८६ १०२ १५० २४४ २६६ ८५ ६० १११ B १०४ ९२ २४५ १७७ द्वित्रिवहो- स्तात् द्वित्रिभ्यामयड् वा द्वित्रिस्वरो-भ्यः द्वित्रेरायुसः द्वित्रेर्धमधौवा द्विवा द्वित्र्यष्टानां हो द्वित्र्यादेर्याण वा द्वित्वे गोयुगः द्वित्वेsssयुपरिभिः द्वित्वे वां नौ द्विदण्डादिः द्विपदार्मादन् द्विषो वातृशः द्विस्वरब्रह्म-देः द्विस्वरादणः ६ । ४ । १४४ ।। ७ । १ । १५२ । २ । ३ । ६७ ।। ७ । ३ । १०० । ७ । २ । १०७ ॥ ७ । ३ । १२७ । ३ । २ । ९२ । ६ । ४ । १४७ ॥ ७ । १ । १३४ ॥ २ । २ । ३४ ॥ २ । १ । २२ ।। ७ । ३ । ७५ ॥ ७ । ३ । १४१ ॥ २ । २ । ८४ ॥ । ४ । १५५ ।। ६ । १ । १०९ ॥ १७२ ९३ २०८ २६९ १५२ २६८ १८१ ६८ २५१ २७१ १६२ १०६ २८० २३२ १३५ द्विस्वरादनद्याः द्विहेतो- वा द्वीपादनुसमुद्रं ण्यः द्वेस्तीयः द्व्यन्तरनव- ईप् ३ । २ । १०९ ॥ द्वयादेर्गुणान् गहू ७ : १ । १५१ ।। दयेकेषु - व ६ । १ । १३४ ॥ द्वयेषमूत-स्य २ । ४ । १०९ । धनगणाल्लब्धरि धनहिरण्ये कामे धनादेः पत्युः धनुषो धन्वन् धर्मशील-व धर्माधर्माच्चरति धर्मार्थादिषु द्वन्द्वे ६ । १ । ७१ ॥ २ । २ । ८७ ॥ ६ । ३ । ६८ ।। ७ । १ । १६५ ॥ ७ । १ । ९ ॥ ७ । १ १७९ ॥ ६ । १ । १४ ।। ७ । ३ । १५८ ॥ ७ । २ । ६५ ।। ६ । ४ । ४९ ।। ३ । १ । १५९ ॥ ( ३४ ) पूर्वार्द्धसूत्रानुक्रमः Page #351 -------------------------------------------------------------------------- ________________ ७५ mr ३६ २६० १२ ४३ ७ १४१ २५० २०६ १८४ १५३ ८३ २१ १०८ धवाद्योगा-व धातोः पू-च धातोरिवर्णो-ये धान्येभ्य ईन घुटस्तृतीयः घुटा प्राक् घुटो घुटि-वा धुरोऽनक्षस्य धुरो यैयण धूमादेः धेनोरनवः धनोर्भव्यायाम नः शिच न कचि न २ । ४ । ५९ ।। ङ्घ । १ । १ । २ । १ । ५० ॥ ७ । १ । ७९ । २ । १ । ७६ ।। १ ४ । ६६ ॥ १ । ३ । ४८ ।। ७ । ३ । ७७ ॥ ७ । १ । ३ ॥ ६ । ३ । ४६ ।। ६ । २ । १५ ।। ३ । २ । ११८ ।। १२४ १४० ७२ १५४ २०६ १५४ ११९ २२० १५४ १३३ १६६ १०८ १३३ २५६ २ । २ । १८ ।। १ । ३ । १९ ॥ १०३ २ । ४ । १०५ ॥ । १०३ न कर्तरि न किमः क्षेपे नखमुखादनानि नखादयः नगरात्कुत्सादाक्ष्ये नगोपाणिनि वा नव नमः क्षेत्रज्ञेचेः नवत् नमव्यया-डः न अस्वङ्गादेः नवोर्थात् नन्तत्पुरुषात् नञतत्पुरु-दे: नब्बो - णे नक्सुदुर्भ्यः व ३ । १ । ८२ ।। ७ । ३ । ७० ॥ २ । ४ । ४० ॥ ३ । २ । १२८ ॥ ६ । ३ । ४९ ।। ३ । २ । १२७ । ३ । १ । ५१ ॥ ७ । ४ । २३ ।। ३ । २ । १२५ । ७ । ३ । १२३ ।। ७।४।९। ७ । ३ । १७४ ॥ ७ । ३ । ७१ ॥ ७ । १ । ५७ ।। ७ । ३ । १३५ ॥ ७ । ३ । १३६ ॥ श्रीलघुहेमप्रभाव्याकरणम्. ( ३५ ) Page #352 -------------------------------------------------------------------------- ________________ १०३ २२१ १९१ १९२ १६९ १९३ २९७ १३८ १३८ १११ २०० १९१ १२ १९० २०३ ३४ नञ सुव्युप-रः नटान्नृत्ते ञ्यः नकुमुदवेतस - डित् नडशादाद् वल: नडादिभ्य आयन नडादेः कीयः न तमबादि : - भ्यः न दधिपयआदिः नदीदेशपुरां - नाम नदीभिर्नानि नद्यादेरेयण् नद्यां मतुः न द्वित्वे न द्विरद्रुवय-त् न द्विस्वरा - तात् न नाङिदेत् ७ । ३ । १३१ ॥ ६ । ३ । १६५ ॥ ६ । २ । ७४ ६ । २ । ७५ ६ । १ । ५३ ॥ ६ । २ । ९२ ।। ७ । ३ । १३ ॥ ३ । १ । १४५ ॥ ३ । १ । १४२ ।। ॥ ६ । ३ ।। १ । २७ ॥ २ ॥ ६ । २ । ७२ ।। ७ । २ । १४७ । ६ । २ । ६१ ।। ६ । ३ । २९ ।। १ । ४ । २७ ।। १०८ १४२ २६३ ४२ ११५ १३४ १८१ ३ २३ २५० १८४ २५३ १० ६८ १४९ न नाम्नि न नाम्येक- मः न नृपूजार्थध्वजचित्रे नपुंसकस्य शिक्ष नपुंसकाद्वा न पुंवन्निषेधे न प्राजितीये स्वरे न प्रादिरप्रत्ययः नमस्पुरसो- सः न यि तद्धिते न राजन्य- के न राजाचार्य - ष्णः न रात्स्वरे नरिका मामिका नर नवभ्यः-वः ७ । ३ । १७६ ॥ ३।२ । ९॥ ७ । १ । १०९ १ । ४ । ५५ ।। 1 ७ । ३ । ८९ ॥ ३ । २ । ७१ ।। ६ । १ । १३५ ।। ३ । ३ । ४ ॥ २ । ३ । १ ।। २ । १ । ६५ ।। २ । ४ । ९४ ॥ ७ । १ । ३६ ॥ १ । ३ । ३७ ।। २ । ४ । ११२ ।। ३ । २ । ८० ॥ १ । ४ । १६ । ( ३३ ) पूर्णाः Page #353 -------------------------------------------------------------------------- ________________ ४८ २३५ १५३ ३०५ २४४ २९३ १०८ २०९ ७१ ९४ १२२ १४८ २२ ५२ १३ १० नवमन्तसंयोगात् नवयज्ञादयोऽन्ते नवाऽखित्कद-त्रे: नवा गुण:-रित् नवाणः नवादिनस्य नवापः नवा रोगातपे नवा शीणादेः नवा सुज: काले न विंशत्यादि-न्तः नवेकस्वराणाम् न शात् नशो वा न संधि न संधिङीय- कि २ । १ । १११ ।। | ११० ६ । ४ । ७३ !! ३१ ३ । २ । ११७ ॥ १०६ ७ । ४ । ८६ ।। ३०२ ६ । ४ । १४२ ॥ १९१ ७ । २ । १६० । १५१ २ । ४ । १०६ । ५५ १०९ ८२ ६ । ३ । ८२ ।। २ । ४ । ३१ ॥ २ । २ ९६ ॥ ३ । १ । ६९ ।। ३ । २ । ६६ ॥ १ । ३ । ६२ ।। २ । १ । ७० ।। १ । ३ । ५२ ॥ ७ । ४ । १११ ॥ ३०४ ६१ १०१ २५३ १०३ ४८ ९९ न न सर्वादिः सप्तमीन्द्रादिभ्यश्च ३ । १ । १६५ ।। १ । ४ । १२ ।। २ । ३ । ६५ ॥ ७ । ३ । ५७॥ नसस्य न सामीवचने न स्तं १ । १ । २३ ।। न स नासिका - द्रे ३ । २ । ९९ ॥ नहाहोधती २ । १ । ८५ ॥ नाडीतन्त्रीभ्यां स्वाङ्गे ७ । ३ । १८० ।। २ । २ । १० ॥ ७ । ४ । ७४ ॥ २ । १ । २७ ॥ नाथः नानावधारणे नान्यत् नाप्रियादौ नाभेर्नम् - शात् नाभेर्नानि नामन्ये नाम नाम्नैका ३ । २ । ५३ ॥ ७ । १ । ३१ ॥ ७ । ३ । १३४ ॥ २ । १ । ९२ ॥ लम् ३ । १ । १८ ।। श्रीलघुहेमप्रभान्याकरणम्. ( ३७ ) Page #354 -------------------------------------------------------------------------- ________________ २९३ ३२ १५० २४ ४३ ८५ २९७ १९१ ६७ १२५ १४३ १४९ १५५ २४८ १८८ २२५ नामरुप - यः नाम सिद-ने नामिनः काशे नामिनस्तयोः षः नामिनो लुग्वा नाम्नः प्रथमै- हौ नाम्नः प्राग्--र्वा नाम्नि नाम्नि नाम्नि ७ । २ । १५८ ।। १ । १ । २१ ।। २१२ ३३ १५२ २१६ २ । २ । ३१ ॥ २९ ७ । ३ । १२ ।। ७७ ५ । १ । ९५ ।। १३० २ । ४ । १२ ॥ २७४ ३ । ४ । ९४ ॥ १५६ ३ । २ । १६ ।। २६५ ३ । २ । ७५ ।। ७२ ३ । २ । १४४ ।। | २३४ ६ । ४ । १७२ ।। १३७ ३ । २ । ८७ ।। २ । ३ । ८ ॥ १ । ४ । ६१ ।। नाम्नि मान्नि नाम्नि नाम्नि नाम्नि कः ६ । २ । ५४ ।। ननि मक्षिकादिभ्यः ६ । ३ । १९३ ॥ २३५ ३६ नाम्नि वा नाम्नि शरदोऽक नाम्नो नोनः १ । २ । १० ।। ६ । ३ । १०० ।। २ । १ । ९१ ।। ३ । २ । ६ । ३ । २ । ३ २ । ४ । ७ । ३ । नाम्न्युत्तरपदस्य च नाम्न्युदकात् नाम्यन्तस्था - पि नारी सखी - श्रू नाव: ७ । २ । नावादेरिकः नाशिष्यगोवत्सहले ३ । २ । नासानति - टम् नासिकोदरौ - ण्ठात् नास्तिका - कम् निकटपाठस्य निकटादिषु वसति नित्यदिद्-स्वः १०७ । १२५ । १५ ॥ ७६ ॥ १०४ ॥ ३॥ १४८ ।। ७ । १ । १२७ ।। २ । ४ । ३९ ॥ ६ । ४ । ६६ ।। ३ । १ । १४० ॥ ६ । ४ । ७७ ॥ १ । ४ । ४३ ॥ ( ३८ ) पूर्वार्द्ध सूत्रानुक्रमः Page #355 -------------------------------------------------------------------------- ________________ ६२ १३७ ३०२ २३७ १९४ ११८ ४२ १५७ १२६ २९४ ९५ ८२ ३६ २३५ २५ १५८ नित्यमन्वादेशे नित्यवैरस्य नित्यं अमिनोऽण् नित्यं णः पन्थश्व नित्यं प्रतिनापे नित्यं हस्ते हे नि दीर्घः निनद्या:-ले निन्धं कुत्सनै - यैः निन्द्ये पाशप् निपुणेन चर्चायाम् निप्रेभ्यो घ्नः निय आम नियुक्तं दीयते निर्दुर्बहि- राम निर्दुः सोः - म्नाम ३ । १ । ३१ ॥ ३ । १ । १४१ ॥ ७ । ३ । ५८ ॥ ६ । ४ । ८९ ॥ ३ । १ । ३७ ॥ । १ । १५ ॥ १ । ४ । ८५ ॥ २ । ३ । २० ॥ ३ । १ । १०० ॥ ७ । ३ । ४ ॥ २ । २ । १०३ ॥ २ । २ । १५ । १ । ४ । ५१ ॥ ६ । ४ । ७० ॥ २। ३ ।९॥ २ । ३ । ३१ ।। २२९ २३९ ५६ २०६ १९० २१० २८० २९० १०९ २९२ १५९ १३२ २०२ १८२ ७० ७७ निर्वृत्तेऽक्षद्यूतादेः निर्वृत्ते नि वा निवासाच्चरणेऽण् निवासादूरभवे - म्नि निशाप्रदोषात् निष्कादेः खात् निष्कुलानि - णे निष्प्रवाणिः ६ । ४ । २० ॥ ६ । ४ । १०५ ॥ ? । ४ । ८९ ।। ६ । ३ । ६५ ।। ६ । २ । ६९ ॥ ६ । ३ । ८३ ।। ७ । २ । ५७ ॥ ७ । २ । १३९ ॥ ७ । ३ । १८१ ।। - निष्फले तिला जौ ७ । २ । १५४ ।। निष्णा-नस्य २ । ३ । ६६ ।। निसश्च श्रेयसः ७ । ३ । १२२ । ६ । ३ । १८ ॥ निसो गते ६ । ३ । ४ ॥ नीलपीतादकम् नीलात्माण्योषध्योः २ । ४ । २७ ॥ नुर्जातेः २ । ४ । ७२ ।। main श्रीलघुहेमप्रभाव्याकरणम्. ( ३९ ) Page #356 -------------------------------------------------------------------------- ________________ २७४ mon . १४५ नृहेतुभ्यो-वा ननः-वा नेसिद्धस्थे नेमाध-वा नेरिनपिट-स्य नोर्यादिभ्यः नौ द्विस्वरादिकः नौविषेण-व्ये नू नोधसः न्यग्रोधस्य-स्य न्यकोरा न्यायादेरिकण न्यायाांदनपेते स्महतोः २।१ । ९९ ॥ ६।४।१०॥ ७।१ । १२ ।। ७।१ । ३२ ॥ ७।४।४ ॥ ७।४।८॥ ६।२।१८॥ ७।१ । १३ ॥ १।४। ८६ : २६५ २०२ २९५ ६।३ । १५६ ॥ २२८ १।३।१० ॥ २५१ ३।२ । २९ ॥ २५३ १।४।१०॥ १८९ ७।१ । १२८ ॥ २२० ६।। १७ ॥ १९७ ७।४। ४४ ॥ २५१ २।३ । १२ ॥ ७।२।२९॥ ७।४ । ६१ ॥ २।२ । २८ ॥ २६१ २।४ । १३ ॥ १।३।८॥ २।२ । ८९ ॥ ४२ ७।१।१५९ ॥ २४८ नेधुंवे नैकस्बरस्य नैकार्थेऽक्रिये नोऽङ्गादेः नोऽपदस्य तद्धिते नोपसर्गात्-हा नोपान्त्यवतः नोऽप्रशानो-रे नोभयोर्हेतोः नो मट् २७७ ११५ | २३१ पक्षाचोपमादेः पक्षात्तिः पक्षिमत्स्य-ति पञ्चको वर्गः पञ्चतोऽन्यादे-दः पञ्चदशदर्गे वा २ । ४ । ४३ ॥ ७।१। ८९ ॥ ६।४ । ३१ ॥ १।१ । १२ ॥ १। ४ । ५८ ॥ ६।४ । १७५ ॥ १९ २६९ Page #357 -------------------------------------------------------------------------- ________________ vvvvvvvvvv ७४ १२२ पञ्चमी भयाधैः ३।१।७॥ | १९७ पञ्चम्यापादाने २।२। ६९ ॥ १९८ पञ्चम्या नि-स्य ७।४।१०४॥ २५४ पञ्चसर्व-ये - ७।१ । ४१॥ १८६ २४४ पणपादमाषायः ६।४।१४८ ॥ ६० २५७ पतिराजान्त-च ७।१।६० ॥ । २२ पतिवन्यन्त-ण्योः २।४।५३ ॥ १२३ पत्तिरथौ गणकेन ३।१ । ७९ ॥ ७४ . पत्युनः २।४ । ४८॥ १९८ २२२ पत्रपूर्वादञ् ६।३। १७७ ॥ ७१ २३७ पथ इकट ६।४। ८८ ॥ १९३ २१२ पथः पन्थ च ६।३।१०३ ॥ १८६ पथिन्मथिन्-सौ १।४ । ७६ ॥ ६ पथोऽक: ६।३। ९६ ॥ १२३ पथ्यतिथि-यण ७।१।१६ ॥ | २०३ १५१ पदः पादस्याज्या-ते ३ । २।९५ ॥ । १०१ श्रीलघुहेमप्रभाव्याकरणम्. २२९ पदकल्पल-कात् ६॥ २ ॥ ११९ । पदक्रमशिक्षा-क: ६।२।१२६ ॥ पदस्य २।१। ८९ ॥ पदस्यानिति वा ७।४। १२ ॥ पदायुग-त्वे २।१ । २१॥ पदान्ताह-ते १।३।६३ ॥ पदान्ते २।१। ६४ ॥ पदिकः ६।४। १३॥ पदोत्तरपदेभ्य इकः ६।२।१२५ ॥ पडतेः २। ४ । ३३ ॥ पन्थादेरायनण ६।२।८९॥ पयोद्रोर्यः ६।२। ३५ ॥ परः ७।४।११४ ॥ परःशतादिः परजनराज्ञोऽकीयः ६।३ । ३१ ॥ परतः स्त्री पुंवत्-कु ३।२।४९॥ | Page #358 -------------------------------------------------------------------------- ________________ २३१ २०७ १८७ २३४ १६८ ३०६ (६१) 0000000000000000000 १४३ ११ पथ २८७ २०८ . परदारादिभ्यो-ति ६।४। ३८ ॥ | २६२ परोवरीण-णम् ७।१।९९॥ परशव्याघलुक् च ६।२' ४० ॥ पर्णकणांव-जात् ६।३ । ६२ ॥ परश्वधावाण ६। ४ । ६३ । २२९ पादेरिकट ६।४ । १२ ॥ परस्त्रिया: प-ये ६।४। ६३ ॥ २१७ पर्यनोग्रामात् ६।३ । १३८ ॥ परस्परान्योन्येत-सि ३।२।१॥ पर्यपाङ्-म्या ३।१ । ३२ ॥ । परमात्मभ्यां डेः ३।२।१७॥ पर्यपाभ्यां वज्य: २।२ । ७१ ॥ परावरात्स्तात् ७।२।११६॥ २८३ पर्यमेः सर्वोभये ७।२। ८३ ।। परावराधमो-यः ६।३ । ७३ ॥ २०७ . पर्वतात्। ६।३।६० ॥ परिक्रयणे २।२। ६७ ॥ पश्वा इवण ६।२। २० । परिखाऽस्य स्यात् ७।१।४८ ॥ ३०३ पादरण ७।३।६६ ॥ परिणामि-थै ७।१। ४४ ॥ २३२ पर्षदी ण्यः ६।४।४७॥ परिपथात् ६।४ । ३३ ॥ २५२ पर्षदो ण्यणौ ७।१।१८ ॥ परिपन्थात्तिष्ठति च ६।४ । ३२ ॥ | २५५ पशुभ्यः-ठः ७।१ । १३३ ॥ परिमाणा-ल्यात् ।। ४ । २३ ॥ १३६ पशुव्यश्वनानाम् ३।१ । १२ ॥ परिमुखाद-वात् ६।३। १३६ ॥ २३२. पश्चात्यनुपदात् ६।४। ४१ । परेमुखपाश्चात् ६।४।२९ ॥ | २०९ पश्चादाचन्ता-मः ६।३। ७५ ।। पूर्वाद्धसूत्रानुक्रमः २५५ २३१ २१७ । । २३० Page #359 -------------------------------------------------------------------------- ________________ २८८ १४५ ७५ - ७४ १७७ १९९ १७९ १०५ २४७ २४९ १२५ पश्चोऽपरस्य-ति पश्यहागदि-ण्डे पाककर्णपर्ण- पाणिगृहीतीति पाण्टाहति-णश्च पाण्डुकम्बलादिन् पाण्डोडर्यण् पात्पादस्याह-दे: ..पात्राचिता-वा पात्रात्तौ पात्रेसमि-यः पात्र्यशूद्रस्य पादायोः पाधायें पानस्य भावकरणे पापहीयमानेन ७।२। १२४ ॥ | २६२ ३।२। २॥ । २०१ २।४। ५५॥ । ११३ २।४ । ५२ ॥ १८५ ६।१ । १०४॥ १३९ ६।२। १३२ ॥ २१९ ६।१। ११९ ॥ ७।३।१४८ ॥ २६९ ६।४ । १६३ ॥ १९० ६।४।१८०॥ १८८ ३।१ । ९१ । १७१ ३।१।१४३ ॥ २६१ २।१।२८ ॥ १३३ ७।१।२३॥ २।३।६९॥ ७।२।८६॥ । ४ पारावारं-च पारावारादीनः पारेमध्ये-वा . पशादेश्च ल्यः पिता मात्रा वा पितुर्यों वा पितृमातुर्य-रि पित्तियट्-धात् पित्रो महट ७।१।१०१॥ ६।३।६॥ ३।१।३०॥ ६।२।२५॥ ३।१ । १२२ ॥ ६।३ । १५१ ।। ६।२ । ६२ ॥ ७।१।१६० ॥ ६।२।६३॥ ६।२। ५३ ॥ ६।१।१८॥ ७।१।८७ ॥ ३।२। ५७ ॥ २।३।३॥ १।४। ७३ ॥ १।१।२९ ॥ श्रीलघुहेमप्रभाव्याकरणम. पिष्टात् 000000000000000000000 ur 59 m १३८ ६१ २५२ १५९ २८३ पीलासाल्वा-छा पील्लादेः-के पुंवत् कर्मधारये पुंसः पुंसोः स . पुंत्रियोः-स् AA0nAAAAAAAAt Page #360 -------------------------------------------------------------------------- ________________ १४२ २४५ १७८ पुत्रान्तात् १४६ १४५ १६८ १०८ पुच्छात् २।४। ४१ ॥ १५५ पुश्चनुषोऽनुजान्धे ३।३।१३ ॥ २१८ पुत्रायेयौ ६ । ४ । १५४ ॥ २१० ६।१ । १११ ॥ ११४५ पुत्रे ३ । २। ०॥ | २८१ पुत्रे वा ३।२ । ३१॥ १३६ पुनर्भूपुत्र- ६। १ । ३९ ॥ ३०२ पुमनडु-त्वे ७।३ । १७३ ॥ १४० पुमोऽशि-रः १।३।९ ॥ पुराणे कल्पे ६।३।१८७ ॥ पुरुमगधकलिङ्ग-दण ६।१।११६ ॥ २८० पुरुषः स्त्रिया ३।१ । १२६ ।। | २४६ पुरुषहृदयादसमासे ७।१ । ७०॥ | १०३ पुरुषात् कृत-यम् ६।२।२९॥ पुरुषाला २।२ । २५॥ १०७ पुरुषायु-वम् ७।३ । १२० ।। । १२६ ७५ पुरोडाश- टौ६।३।। १४६॥ पुरो नः ६।३॥८६॥ पुरोऽस्तमव्ययम् ३।१।७॥ पुष्करादेदेशे ७।२॥ ७० ॥ पुष्यार्थाद्धे पुनर्वसुः ३ । १ । १५९ ॥ पूगादमुख्य-दिः ७।३।६० ॥ पूजास्वतेः प्रकाटात् ७।३ । ७२ ॥ पूतक्रतुषा-च २।४ । ६०॥ पूरणाद्ग्रन्थ-स्य ७।१।१७६ ॥ पूरणालयसि ७।२। ६२॥ पूरणाडादिकः ६।४।१९९ ॥ पूरणीभ्यस्तत्-प् ७।३।१३०॥ पूर्णमासोऽण् ७।२। ५५ ॥ पूर्णाछा ७।३। १६६ ॥ पूर्वकालैक-लम् ३।१।९७॥ २२४ पाईसूत्रानुक्रमः १७९ २५९ १८५ ७० २७९ १३२ Page #361 -------------------------------------------------------------------------- ________________ १०६ ३०१ ३०४ २६९ १२७ १८२ १३४ relate.. ११९ २८५ ૨૮૭ २१० २१२ १३१ ९७ पूर्वपदस्था-गः पूर्वपदस्य वा पूर्वप्रथमा-ये पूर्वमनेनन् पूर्वापरप्र-रम् पूर्वापराध-ना पूर्वापरा-धुस् पूर्वांवराध-पाम् पूर्वाला-नट पूर्वाह्रा-क: पूर्वोत्तर-कथ्नः पृथग नाना-च पृथिवीमध्यान-स्य पृथिवीस-थान पृथिव्या आन पृथुमृदु-रः . २।३। ६४॥ | २५६ ७।३ । ४५ ॥ १५६ ७।४ । ७७॥ १८५ ७।१।१६७ ॥ १९५ ३।१।१०३ । १२८ ७।२। ९८॥ ७।२। ११५ २८२ ६।३। ८७॥ २८५. ६।३।१०२॥ २९४ ७।३।११३ ॥ २९४ २।२।११३ ॥ १०३ ६।३ । ६४॥ | २९३ ६।४ । १५६ ॥ २७६ ६।१।१८ ॥ २७७ ७।४।३९॥ | २५२ पृथ्वादेरिमन्वा पृषोदरादयः पृष्ठाद्यः पैङ्गाक्षीपुत्रादेरीयः पैलादेः पोटायुवति-ति पौत्रादि वृद्धम् प्रकारे जातीयर प्रकारे था प्रकृते मयट प्रकृष्ट तम प्रजाया अस् प्रज्ञादिभ्योऽण् प्रज्ञापोंद-लौ प्रज्ञाश्रडा-णः प्रतिजनादेरीनन् ७।१।५८॥ ३।२।१५५॥ ६।२।२२॥ ६।२।१०२॥ ६।१।१४२॥ ३।१।१११॥ ६।१।२॥ ७।२। ७५॥ ७।२।१०२॥ ७।३।१॥ ७२।५॥ ७।३ १३७॥ ७।२ । १६५॥ ७।२।२२॥ ७।२।३३॥ ७।१।२०॥ amoannanoncoat Mellhalkkh २०७ २४६ १६३ २५६ comccccccc00000cccccmment Page #362 -------------------------------------------------------------------------- ________________ २८३ 20400AA ५ १४ १५७ LAMMAAAAAM १४१ प्रतिना पञ्चम्याः ७।२। ८७ ॥ प्रतिपन्थादिकश्च ६।४ । ३९ ॥ प्रतिपरोऽनो-वात् ७।३। ८७ ॥ प्रतिषणो ७।४।९४ ॥ प्रतेः स्नातस्यः सूत्रे २।३ । २१ ॥ २४० प्रतेरुरसः सप्तम्याः ७।३। ८४॥ | २९६ प्रत्यनोणा-रि २२ । ५७॥ प्रत्यन्ववात्सामलोम्नः ७।३। ८२ ॥ १५ प्रत्ययः-दे: ७।४ । ११५ ॥ १५८ प्रत्ययस्य ७।४।१०८॥ ८८ प्रत्यये २।३।६॥ २३६ प्रत्यये च १।३।२॥ २०५ प्रत्याङः श्रु-नि २।२। ५६ ॥ । ९ प्रथमाद- १।३। ४॥ । २३४ प्रथमोक्तं प्राक् ३।१।१४८ ॥ ११० प्रभवति ६।३ । १०७ ॥ १९६ प्रभूतादि- ति६।४।४३ ॥ प्रभृत्यन्यार्थ-रैः २।२।१७५॥ प्रमाणान्मात्रट ७।१।१४० ॥ प्रमाणीसंख्याड्डः ७ । ३।। २२८॥ प्रयोजनम् ६।४ । ११७ ॥ प्रशस्यस्य श्रः७।४।३४॥ प्रश्ना_विचा--रः ७।४।१०२॥ प्रश्ने च प्रतिपदम् ७।४।९८॥ प्रष्ठोऽग्रगे २।३ । ३२॥ प्रसितोत्सु-द्धः २।२। ४९॥ प्रस्तारसंस्थान--ति ६।४ । ७९ ॥ प्रस्थपुरवहान्त:--त् ६।३। ४३ ॥" प्रस्येपै--ण १।२ । १४ ॥ प्रहरणम् ६।४।६२ ॥ प्रारणात् ३।१।१५४॥ प्रहरणात् कीदायां णः६।२ । १.१६ ॥ ८८ +-NAMr.NA/AAAAAAAAGI सर Noooooooooooo १०० २१९ Page #363 -------------------------------------------------------------------------- ________________ १४३ २५६ २७६ २९८ २९३ ५३ २१५ १६२ २०४ ११८ प्राकारस्य व्यअने ३।२।१९॥ २५४ पाकत्वादगडुलादेः ७।१।५६॥ प्रागनित्यात ७।३ । २८ ॥ १८६ प्रागिनात् २।१। ४८॥ मागग्रामाणाम् ७।४।१७॥ ११९ प्राग्जितादण ६।१।१३ ॥ १७२ माग्देशे ६।१।१०॥ प्राग्भस्ते यः ६।१।१२९ ॥ १२१ प्राग्वतः-स्ना ६।१।२५॥ २९२ प्राचां नगरस्य ७।४।२६॥ २७२ प्राच्येषोऽतौल्बल्यादेः६।१।१४॥ २१८ प्राणिजाति-दम् ७।१।६६ ॥ माणितूर्याजाणाम् ३।१।१३७॥ २१२ पाणिन उपमानात् ७।३।१११॥ २११ पाणिनि भूते ६।४ । ११२ ॥ १११ प्राणिस्थादस्वा-त् ७।२।६० ॥ ६०६ पाण्यकरथखल-धः ७।१।३७॥ माणगङ्गादातो लः ७।२।२०॥ प्राण्यौषधित-च ६।२।३१॥ प्रात्पुराणे नश्च ७।२।१६१ ॥ प्रात्यवपरि-न्तः ३।१। ४७॥ पादाहणस्यैये ७।४ । २१ ॥ प्राध्वं बन्धे ३।१।१६॥ प्राप्तापभो-च ३।१।६३ ॥ प्रायोऽतोय-त्रट ७।२।१५५॥ प्रायोऽनम-नि ७।१ । १९४॥ प्रायो बहुस्वरादिकण ६।३। १४३॥ प्रायोऽव्ययस्य ७।४।६५ ॥ प्रावृष इकः ६।३।९९॥ पाष एण्यः ६।३।९२ ॥ प्रियः ३।१।१५७ ॥ मियमुख के ७।४।८७॥ श्रीलबुटेनसभाब्याकरणम्. १६४ २१५ २५८ १३७ १३१ २४० २८० Page #364 -------------------------------------------------------------------------- ________________ (28) १९८ २९१ प्रियमुखादा-ज्ये २५७ प्रियस्थिर-न्दम् १९२ प्रेक्षादेरिन् प्रोक्तात् ३०४ प्रापोत्सं-णे प्रोष्ठभद्राजाते १८९ ___प्लक्षादेरण वुताद्वा १३ प्लुतोऽनिती ३०५ प्लुपचादा-दे: ७।२।१४० ॥ । ७।४ । ३८॥ | १४४ ६।२। ८० ॥ ७८ ६।२।१२९ ॥ ૨૭૬ ७।४। ७८ ॥ ७।४।१३॥ | १९३ ६।२। ५९ ॥ १।३।२९ ॥ १६३ १।२।३२॥ १०१ ७।४। ८१ ॥ | २१३ २१२ ७।२।१३ ॥ | २०५ ३।१।१३५॥ १०२ ।६।२।४८ ॥ | १८० २।२।१२३ ॥ ५३ ६।३ । १०६ ॥ | २३४ बन्धे घवि नवा ३।२ । २३ ।। बन्धौ बहुव्रीहौ २।४ । ८४ ॥ बलवातदन्त-लः ७।२। १९ ॥ बलवातादूलः ७।१।९१ ॥ बलादेयः ६।२ । ८६॥ बष्कयादसमासे ६।१।२० ॥ बहिषष्टीकण च ६।१ । १६.॥ बहुग-दे . १।१।४०॥ बहुलमन्येभ्यः ६।३।१०९ ॥ बहुलानुराधा-लुप् ६।३।१०७॥ बहुविषयेभ्यः ६।३। ४५ ॥ बहुव्रीहे:-टः ७।३। १२५ ॥ बहुष्व स्त्रियाम् ६।१।१२४ ॥ बहुष्वेरीः २।१।४९ ॥ बहुस्वरपूर्वादिकः ६।४ । ६८॥ | पूर्वाद्धसूत्रानुक्रमः २७५ फलबाँच्चनः १३७ फलस्य जातौ १८९ फले ९८ फल्गुनीपो-भै २१२ __फल्गुन्याष्टः Page #365 -------------------------------------------------------------------------- ________________ ३०२ | १६७ बाह्मणाच्छंसी ब्राह्मणाद्वा ब्राह्मणानाम्नि ३।२।११॥ ६।१। ३५॥ ७।१।१८४॥ २९२ बहूनां प्रश्ने-चा ७।३। ५४॥ १४२ १०८ बहोर्डे ७।३ । ७३ ॥ २९६ बहोर्णीष्ठ भूय ७।४ । ४०॥ | २७१ २८७ बहोर्धासने ७।२।११२॥ बह्वल्पार्था-पशस ७।२।१५०॥ २५१ २९६ बाढान्तिक-दौ ७।४।३७॥ २३ : २८१ बाहूर्बादेवलात् ७।२।६६॥ ভ बाहन्तक-म्नि २।४ । ७४ ॥ २३४ १६६ . बाहादिभ्यो गोत्रे ६।१। ३२॥ २२६ २६५ बिडबिरी-च ७।१।१२९॥ १५३ १६८ बिदादेवडे ६।१।४१॥ बिल्वकीयादेरीयस्य २।४ । ९३॥ ७।४।५७॥ | २१० २६० ब्रह्मणस्त्वः । । ७७॥ १४१ ब्रह्महस्ति-सः ७।३।८३॥ २०३ १८४ ब्रामणमाण-घ ६।२। १६॥ २८४ श्रीलघुहेमप्रभाव्याकरणम्. भक्ताण्णः भक्तौदनाद्वाणिकट ६।४ । ७२॥ भक्षेहिंसायाम् २।२।६॥ भक्ष्यं हितमस्मै ६।४।६९॥ - भजति ६।३।२०४॥ भद्रोष्णात्करणे ३।२।११६ ॥ भर्गात् गर्ने ६।१।५१ ॥ भर्नु तुल्यस्वरम् ३।१।१६२ । भर्तुसंध्यादेरण ६।३। ८९॥ भर्त्सने पर्यायेण ७।४।९०॥ भवतोरिकणीयसो ६।३।३०॥ भवत्वायु-र्थात् ७।२।९ ॥ २२० ब्रह्मणः areAARAD Page #366 -------------------------------------------------------------------------- ________________ २१५ २.३० १७७ २४६ ८६ २९८ ७० १५८ १०३ १९६ २३० २५६ १८३ २९ १५८ २८२ भवे भादेस्किट् भागवित्तिता- वा भागraat भागिनि च -भिः भागेऽष्टमानञः भाजगोण-शे भादितो वा भानेतुः भावघनो - णः भावादिमः भावे त्वतल भिक्षादेः भिस ऐस भीरुष्ठानादयः भूतपूर्वे पूचरट् · ६ । ३ । १२६ ।। ६ । ४ । २४ ।। ६ । १ । १०५ ।। ६ । ४ । १६० ।। २ । २ । ३७ ॥ ७ । ३ । २४ । । २ । ४ । ३० ।। २ । ३ । २७ ॥ ७ । ३ । १३३ ।। ६ । २ । ११४ ॥ ।। ६ । ४ । २१ ॥ ७ । १ । ५५ ।। ६ । २ । १० ॥ १ । ४ । २ । २। ३ । ३३ ॥ ७ । २ । ७८ ।। १६७ २५७ ११६ १८० १०४ २९३ १४८ २५४ ७९ १९० १७५ १०९ २५ १३९ ३१५ १६० भूयः सभूयी-च भूलुक चैवर्णस्य भूषादरक्षेपै-त् भृम्वतिरस्कुत्रः भृतिमत्य-कः ६' । १ । ३६ ॥ ७ । ४ । ४१ ॥ ३ । १ । ४ ॥ ६ । १ । १२८ ।। ७ । ३ । १४० ।। भेषजादिभ्यष्टयण ७ । २ । १६४ ।। ? भोगवनीपितोर्नानि ३ । २ । ६५ ॥ भोगोत्तर-नः भोजसूतयोः - त्योः भौरिक्यैषु-- क्तम् भ्रातुव्यः भ्रातुः स्तुती ७ । १ । ४० ।। २ । ४ । ८१ ॥ ६ । २ । ६८ ।। ६ । १ । ८८ ७ । ३ । १७९ ॥ भ्रातृष्पुत्र--यः २ । ३ । १४ ।। भ्रातृपुत्राः स्वसृभिः ३ । १ । १२१ ॥ ३ । २ । ११४ ।। भ्राष्टाध्नेरिन्धे भ्रवोऽच-टयोः २ । ४ । १०१ । ( ५० ) पूर्वानुक्रमः Page #367 -------------------------------------------------------------------------- ________________ १७३ 400000 भ्रुवों भ्रुव च भ्रश्नोः भ्वादेर्दादेघः भ्वादेर्नामिनो-ने ४८ म २३३ २७८ २५१ ६।१ । ७६ ॥ । ११७ २।२। ५३ ॥ २७६ २।१। ८३ ॥ २।१।६३ ॥ २० ६ । ४ । ५८॥ १४३ ७।२ । ४४॥ २५६ ७।१।१४ ॥ २।४ । ८७॥ १७६ ७।२।१४४ ॥ ५७ ६।३।२४ ॥ ६।१।४३ ॥ १०३ ६।३ । ७७॥ ६।३।१२६॥ ३।२।२१॥ १२९ ६।३। ७६ ॥ २७५ मड्डुकझझरादाण मण्यादिभ्यः मतमदस्य करणे मत्स्यस्य यः · मद्रभद्राबपने मद्रादन मधुबभ्रोहा-के मध्य उत्क-रः मध्यादिनण्णेश्च मध्यान्ताद्गुरौ मध्यान्म: मध्ये पदे--निने ३।१।११ ॥ मध्वादिभ्यो रः ७।२।२६॥ मध्यादेः ६।२।७३ ॥ मनः २।४।१४॥ मनयवलपरे हे १।३ । १५॥ मनसश्चाज्ञायिनि ३।२।१५॥ मनुर्नभो-ति १।१।२४॥ मनोरौ चवा २।४ । ६१॥ मनोर्याणौ पश्चान्तः ६।१।९४ ॥ मन्तस्य युवा-यो २।१।१०॥ मन्यौदनमक्तु-वा ३।२।१०६ ॥ मन्दाल्पाच मेधायाः ७।३ । १३८ ॥ मन्माब्जादेर्नानि ७।२। ६७ ॥ मन्यस्यानावाने २१२ । ६४ ॥ मयूरव्यंसकेत्यादयः ३।१ । ११६ ॥ मरुतपर्वणस्तः ७।२।१५ ॥ श्रीलघुहेमप्रभाव्याकरणम्. २९१ २०३ १५२ २०९ २८१ २१६ १४४ २०९ Page #368 -------------------------------------------------------------------------- ________________ २९३ २७५ (४) १९६ मादिभ्यो यः ७।२।१५९ ॥ २३२ मलादीमसश्च ७।२।१४।। १३४ महतः-डाः ३।२। ६८॥ | २४८ २५४ महत्सर्वादिकण ७।१। ४२॥ | २३९ १७६ महाकुलाबाजीनौ ६।१ । ९९ ॥ १८७ महाराजप्रो-कण ६।२।११०॥ २६७ २२६ महाराजादिकण ६।३ । २०५॥ २९८ ११५ महेद्रादा ६।२।१०६ ॥ २८० मासस्यानड्-वा ३।२।१४१ ॥ माणवः कुत्सायाम् २।१।९५॥ २७३ मातमातृमातृके वा २।४। ८५॥ २३२ १४७ मातरपितरं वा ३।२। ४७॥ मातुलाचार्यों-द्वा २।४ । ६३ ॥ मात पितुः स्वसुः २।३।१८॥ | २४० १७५ ____ मातृपित्रादेयणीयणौ ६।१।९० ॥ | ५४ २६७ मात्रट ७।१।१४५ ॥ २४५ माथोत्तरपद-ति ६।४। ४०॥ । मादुवर्णोऽनु २।१।४७ ॥ मानम् ६।४ । १६९ ॥ मानसंव-नि ७।४। १९ ॥ मानात् क्रीतवत् ६।२। ४४ ॥ मानदसंशये लुप् ७।१।१४३ ॥ माने कश्च ७।३।२६॥ मालायाः क्षेपे ७।२।६४॥ मालेपीके-ते २।४ । १०२॥ मावर्णान्तो-वः २।१ । ९४॥ माशब्दइत्यादिभ्यः ६।४।४४॥ मासनिशा-वा २।१।१०० ॥ मासवर्णभ्रात्रनुपूर्वम् ३ । १ । १६१ ॥ मासाद्वयसि यः ६।४ । ११३ ॥ मुहद्रहष्णुहष्णिहो वा २।१।८४॥ मूल्यः क्रीते ६।४।१५० ।।। १५५ पूर्वार्द्धसूत्रानुक्रमः ४७ १४६ Page #369 -------------------------------------------------------------------------- ________________ १३३ २९४ २७८ मृगक्षीरादिषु वा मुंदस्तिकः मेधारथानवरः मो नो म्वोश्च मोर्वा मोऽवर्णस्य मौदादिभ्यः म्नां धुड्-ते ३।२।६२॥ | १७० ७।२।१७१ ॥ ७६ ७।२ । ४१ ॥ २।१। ६७॥ २६८ २।१।९॥ २।१ । ४५॥ | २६७ ६।३। १८२ ॥ २३८ १।३ । ३९ ॥ २६२ Acceco AcecooAAAAAAAAAAAAAAMM २२३ यबिञः ६।१।५४॥ यो डायन् च वा २।४ । ६७ ॥ यतः प्रतिनि-ना २।२।७२॥ यत्तकिमा ७।११ १५० ॥ यत्तत्किमन्यात् ७।३।५३ ॥ यत्तदेतदो डावादिः ७।१ । १४९ ॥ यथाकथाचाण्णः ६।४।१०० ॥ यथाकामा-नि ७।१।१००॥ यथाऽथा ३।१।४१॥ यथामुख-स्मिन् ७।१।९३ ॥ यद्भावो भावलक्षणम् २।२।१०६॥ यद्भेदस्तबदाख्या । २।२।४६॥ यद्वीक्ष्ये राधीक्षी २।२।५८॥ यरलवा अन्तस्थाः १।१।१५॥ यवयवक-यः ७।१।८१॥ यवयवनार-खे २।४।६५ ॥ २२ श्रीलघुहेमप्रभाव्याकरणम् १२२ २६१ २५० २४९ यः ६।३ । १७६ ॥ यः ७।१।१॥ यजसृज-पः २।१। ८७॥ यज्ञादियः ६।४। १७९ ॥ यज्ञानां दक्षिणायाम् ६। ४ । ९६ ॥ यज्ञे ज्यः ६।३।१३४॥ २६० यमबोऽश्या-दे: ६।१। १२६ ।।।। २३८ २१७ १६८ AooooAAA Page #370 -------------------------------------------------------------------------- ________________ २२७ १७४ ४७ CIAL २३० १२३ १९७ २९७ यश्चोरसः- ६। ३ । २१२ ।। १८? यस्कादेोत्रे ६।१ । १२५ ॥ | २५९ यस्वरे पा-टि २।१ । १०२ ॥ ५८ याचितापमित्यात्कण ६ । ४ । २२ ।। ।। २६९ याजकादिभिः ३११।७८॥ । २१६ याज्ञिकौथिक-कम् ६।२ । १२२ ॥ १७६ यावदियत्त्वे ३ ।१ । ३१ ॥ २३८ यावादिभ्यः कः ७।३।१५ ॥ युजश्चक्रुश्चो नो ङः २ । १ । ७१ । युञोऽसमासे १। ४ । ७१ ॥ ३६ युवई त्सार्चे बा ६।१।५॥ | २५९ युवा खलति-नैः ३।१।११३ ॥ ३०३ युवादेरण ७।१।६७॥ | ११ युष्मदस्मदोः २।१।६॥ | १६५ युष्मदस्मदो-देः ७।३। ३० । यूनस्तिः २। ४ । ७७ ॥ यूनी सप६ ।१।१३० ॥ यूनोके । ७।४।१०॥ यूयं वयं जमा । २।१।१३।। येयो चलुक च ७११। १६४ ॥ येऽवणे . ३ ॥२॥१०० ॥ यैयकत्रावसामाखे बा ६।१।९७ ॥ योगकामाभ्यां योको ६ । ४ । ९५॥ योग्यनावीप्सा-श्ये ३ । १ । ४० ॥ योद्धृप्रयोजमायुद्धे ६ । २ । ११३ ॥ योऽनेकस्वारस्य २।१।५३ ॥ योपान्त्या-कञ् ७।१। ७२ ॥ यौधेयादेर ७।३ । ६५ ।। य्यक्ये १।२ । २५॥ खः पदान्तात्-दौत् ७ । ४ । ५ ॥ स्वर्णाल्लघ्वादेः ७।१।६९ ॥ १९६ अर्मादायमानुसार १६५ १२८ २५८ AAAntoints.nnnNAVP... २५९ २९९ ७७ Page #371 -------------------------------------------------------------------------- ________________ १९ १९ २९७ २३० २०१ १५४ २२२ ३० ३०५ १८२ १२९ १९० २७४ १६० २३९ ४७ रः कखप-पौ रः पदान्ते - योः रक्ता नित्यवर्णयो रक्षदुञ्छतोः रङ्कोः प्राणिनि वा रथवदे १ । ३ । ५ ॥ १ । ३ । ५३ ।। ७ । ३ । १८ ।। ६ । ४ । ३० ।। ६ । ३ । १५ ।। राजन्वान् सुराशि राजन्सखेः रात्र्यहः सं-र्वा रात्सः ।। ३ । २ । १३१ ॥ ६ । ३ । १७५ ।। २ । ३ । ६३ ।। रथात्सादेश्व वो रघुवर्णानो -रे रहस्यमर्या ७ । ४ । ८३ ।। रागाट्टो रक्ते ६ । २ । १ ।। राजदन्तादिषु ३ । १ । १४९ ।। राजन्यादिभ्योऽकन ६ । २ । ६६ ॥ २ । १ । १८ ॥ ७ । ३ । १०६ । ६ । ४ । ११० ।। २ । १ । ९० ।। २९२ १७८ १३१ २०० १९० | २०५ २८२ ९४ ८८ ८३ २१७ २७९ २०२ .७० १७५ २२२ रादेफः ७ । २ । १५७ ।। राष्ट्रक्षत्रियात् - र ६ । १ । ११४ ॥ राष् ख्यादुब्रह्मणः ७ । ३ । १०७ ॥ राष्ट्र दियः राष्टेऽनङ्गादिभ्यः राष्ट्रेभ्यः रिति ६ । ३ । ३ ॥ ६ । २ । ६५ ।। ६ । ३ । ४४ ।। ३ । २ । ५८ ।। २ । २ । ८२ ॥ २ । २ । ५५ ।। २ । २ । १३ ।। ६ । ३ । १४० ॥ रिरिष्टात्-ता रुचिकृष्य - षु रुजार्थस्या- रि रुढावन्तः पुरादिकः ७ । २ । ५४ ॥ रुपात्मशस्ता हतात् रूप्योत्तरपदारण्याण्णः ६ । ३ । २२ ।। रेवतरोहिणाद्भ २ । ४ । २६ ।।। रेवत्यादेरिक रैवतिकादेरीयः ६ । १ । ८५ ।। ६ । ३ । ९७० ।। श्रीलघुहेमममाव्याकरणम्. ( ५५ ) Page #372 -------------------------------------------------------------------------- ________________ | २३ .... २४ २८३ २०० २७ २७ २७ १९२ रोः काम्ये २।३।७॥ रोंगात्प्रतीकारे ७।२ । ८२ ॥ रोपान्त्यात् ६।३।४२ ॥ रो रे लुग-तः १।३। ४१ ॥ रोयः १।३ । २६ ॥ ४७ रोलुप्यरि २।१। ७५ ॥ रोऽश्मादेः ६।२ । ७९॥ लों वा १।४। ६७॥ दिर्हस्व वा १।३। ३१॥ २८१ लक्षणवीप्स्ये-ना २।२। ३. ॥ २९८ लक्षणेनाभि-ख्ये ३। । ३३ ॥ लक्ष्या अनः ७।२ । ३२ ॥ लध्वक्षरास-कम् ३।१ । १६० ॥ २४६ लवणादः ६।४।६॥ । १ लाक्षारोचनादिकण ६।२ । २॥ | २७७ 000000MAAAAA000000/1000RRIAAAAAAnacon १० लि लौ ।। १।३। ६५ ॥ लुक् . . , . १।३ । १३ ।। लुक्चाजिनान्तात् ७।३ । ३९ ॥ लुक्युत्तरपदस्य कम् ७।३। ३८॥ लुगस्यादेत्यपदे २।।११३ ॥ लुगातोऽनापः २।१।१०७ ॥ लुप्यल्लेन ७।४।११२ ॥ लुबञ्चः । ७।२।१२३ ॥ लुबबहुलं पुष्पमूले ६।२। ५७॥ लुन्बाध्यायानुवाके ७।२।७२ ॥ लूनवियायात् पशौ ७।३।२१॥ लोकंपृणम-त्यम् ३।२।११३ ॥ ७।४। ८४ ॥ लोकसर्व-ते ६।४। १५७॥ लोकात् लोमपिच्छादेः शेलम् ७।२।२८॥ | पूर्वाईसूत्रानुक्रमः ११३ २७७ लोकज्ञाते-ये । २२८ १८२ Page #373 -------------------------------------------------------------------------- ________________ १६७ ७६ २९७ २४७ १६४ ११२ २७२ १६९ ६५ २१३ ३०१ १०५ ६९ १९४ ७६ लोम्नोऽपत्येषु लोहितादिश-त् लोहितान्मणौ व वंशादेर्भा-त्सु वंश्यज्यायो - वा वंश्येन पूर्वार्थ बदकादिन् वतण्डात् वत्तस्याम् वत्सशालाद्वा वत्सोक्षाश्व- पित् वयसि दन्त-व वयस्यनन्त्ये वराहादेः कण वरुणेन्द्र-न्तः ६ । १ । २३ ।। २ । ४ । ६८ ॥ ७ । ३ । १७ ॥ । ४ । १६६ ।। ६ । १ । ३ ॥ । १ । २९ ॥ ७ । १ । १९६ ॥ ६ । १ । ४५ ।। १ । १ । ३४ ।। ६ । ३ । १११ ॥ ७ । ३ । ५१ ॥ ७ । ३ । १५१ ॥ २ । ४ । २१ ।। ६ । २ । ९५ ।। २ । ४ । ६२ ।। २१६ १४७ २५७ २८१ २०२ २९२ १६६ १४४ २०९ २४० २७६ २७५ १९० २४३ ४७ २६४ वर्गान्तात् वर्चस्कादिष्व-यः वर्णदृढावा. वर्णाद्-णि वर्णावकञ वर्णाव्ययात् - रः वर्मणाऽचक्रात् वर्षक्षर - जे वर्षाकालेभ्यः वर्षादश्व वा वलच्यपित्रादेः बलिवटि-भः वसाते वसनात् वसुराटोः वस्तेरेयव् ६ । ३ । १२८ ।। ३ । २ । ४८ ।। ७ । १ । ५९ ।। ७ । २ । ६९ ॥ ६ । ३ । २१ ।। ७ । २ । १५६ ।। ६ । १ । ३३ ।। । २ । २६ ॥ ६ । ३ । ८० ॥ ६ । ४ । १११ ॥ ३ । २ । ८२ ।। ७ । २ । १६ ।। ६ । २ । ६७ ॥ ६ । ४ । १३८ ।। ३ । २ । ८१ ।। ७ । १ । ११२ ॥ श्रीलघुहेमप्रभाव्याकरणम्. ( ५७ ) Page #374 -------------------------------------------------------------------------- ________________ . . ." - २२९ २५० १६९ Anna000000000 २२३ २०१ . ... वस्नात् ६।४ । १७ ॥ वहति रथयु-त् ७।१।२॥ १७४ वहीनरस्यैत् ७।४।४॥ | २६० वहेः प्रत्यः २।२ । ७॥ | २४५ वहेस्तुरिश्वादिः ६।३ । १८० ॥ वहल्यूपिदि-नण् ६।३ । १४ ॥ वाः शेषे १।४। ८२ ॥ २४२ वाऽकर्मणा-णौ २।२।४॥ वाक्यस्य परिवजन ७।४ । ८८ ॥ | २८८ वा क्लीबे २।२।९२ ॥ | १६२ वागन्तौ ७।३ । १४५ ॥ ४५ वाग्रान्त-रात् ७।३।१५४॥ ९ वाच आलाटौ ७।२ । २४ ॥ | १०६ वाच इकण .७।२।१६८ ॥ १३८ वाचस्पति-सम् ३।२ । ३६ ॥ | २९५ वा जाते द्विः ६।२।१३७ ॥ ४३ वाअलेरलुकः ७।३।१०१ ॥ वाडवेयो वृषे ६।१। ८५॥ वाणुमाषात् ७।१।८२ ।। वातापित्त-ने ६।४।१५२ ॥ वातातीसार-न्तः ७।२। ६१ ॥ वा तृतीगायाः ३।२।३॥ वातोरिका ६। ४ । १३२ ॥ । खात्यसंधिः १।२।३१॥ वा दक्षिणात्-आः ७।२।११९ ॥ वाद्यात् वाद्रौ २।१ । ४६ ॥ वा नाम्नि १।२ । २० ॥ वा नाम्नि ७।३ । १५९ ॥ वान्तिके ३।१।१४७ ॥ वान्तिमान्ति-षद् ७।४ । ३१ ॥ वान्यतः पुमान्-रे १।४। ६२ ॥ ३०६ ९४ १०४ पूर्वाईमूत्रानुक्रमा २७६ २९४ १४५ २१३ 000000000000000 Page #375 -------------------------------------------------------------------------- ________________ १८० . ८३ १९९ २५० ३४ १८१ २०८ वान्येन ६।१ । १३३ ॥ १८४ वा पादः २।४।५॥ । ५० वा बहुव्रीहेः २।४।५॥ | २२६ वाभिनिविशः २।२।२२ ॥ | २२३ वामदेवाद्यः ६।२।१३५॥ २५ वामाद्यादेरीन: ७।१।४॥ | २०४ वामशसि २।१। ५५ ॥ | ३०३ वायनणायनियोः ६।१।१३८॥ २२३ वा युष्मद-कम् ६।३।६७॥ १५९ वास्तुपित्रुषसो यः ६।२।१०९॥ | २४३ वारे कृत्वस ७।२।१०९ ॥ १०० ७।३।१०३ ॥ २४८ वाल्पे ७।३ । १४६ ॥ २६८ वावाप्यो- पी३।२।१५६॥ १७३ वाशिन आयनौ ७।४।४६॥ वाश्मनो विकारे ७।४ । ६३॥ | १८५ वाश्चादीयः ६।२।१९॥ वाष्टन आः स्यादौ १।४ । ५२ ॥ वासुदेवार्जुनादकः ६।३ । २०७॥ वाहनात् ६।३। १७८ ॥ वाहर्पत्यादयः १।३ । ५८॥ वाहीकेषु ग्रामात् ६।३। ३६ ॥ वाहीकेष्वब्राह्म-भ्यः ७।३।६३ ॥ वाह्यपथ्युपकरणे ६।३। १७९ ॥ वाह्याद्वाहनस्य २।३ । ७२ ॥ विशतिकात् ६।४।१३९ ॥ विशते--ति ७।४।६७॥ विंशत्यादयः ६।४।१७३ ॥ विशत्यादेर्वा तमट ७।१।१५६॥ विकर्णकुषीत-पे ६।१।७५ ॥ विकणच्छगला-ये ६।१ । ६४ ॥ विकारे ६।२।३०॥ भीन्घुहेमप्रमाव्याकरणम् २८६ वाधाच्च १०४ १५७ १७८ ananaa0000nacoericancainer Page #376 -------------------------------------------------------------------------- ________________ १५८ ROCAL (६०) २८६ २१९ २५० २९४ ९७ ८२ २९५ विकुशमिपरः-स्य २।३।२८ ॥ २३० विचारे पूर्वस्य । ४ । ९५ ॥ २२१ विचाले च ७।२।१०५ ॥ २४१ विद्यायोनि-दकञ् ६।३ । १५० ॥ २४१ विध्यत्यनन्येन ७।१॥ ८॥ १२५ विनयादिभ्यः ७।२ । १६९॥ विना ते तृतीया च २।२।११५ ॥ विनिमेयद्यूतपणं-होः २ । २ । १६॥ २७७ विन्मतोर्णीष्ठे-लुप् ७।४ । ३२॥ ३०२ विभक्तिथ-भाः १।१।३३॥ ३०५ विभक्तिस--यम् ३।१।३९॥ ३०३ विभाजयित-च ६।४ । ५२॥ २०५ विमुक्तादेरण ७।२ । ७३॥ २३४ विरागाद्विरङ्गश्च ६। ४ । १८३॥ ३० विरामे वा १।३ । ५१॥ । १७५ विरोधिनाम-स्वः ३।१।१३०॥ २५६ विवधवीवधादा ६।४।२५॥ विव हे द्वन्द्वादकल ६।३ । १६३ ॥ विशाखाषा-ण्डे ६।४। १२०॥ विशिरुहि-दात् ६।४। १२२॥ विशेषणं विश्व ३।१ । ९६॥ विशेषणमन्तः ७।४ । ११३॥ विशेषणस-हौ ३।१।१५० ॥ विष्वचो विषुश्च ७।२।३१॥. विसारिणो मत्स्ये ७।३ । ५९॥ वीप्सायाम् ७।४। ८०॥ वृकाट्टेण्यण ७।३।६४॥ वृजिमद्रादेशात्कः ६।३। ३८॥ वृत्तोऽपपाठोऽनुयोगे ६।४ । ६७॥ वृत्यन्तोऽसषे १।१।२५॥ वृद्धस्त्रिया:-णश्च ६।१।८७॥ वृद्धस्य च ज्यः ७।४ । ३५॥ पूर्वार्द्धसूत्रानुक्रमः ११४ २८१ २४९ RannvAL १३६ Page #377 -------------------------------------------------------------------------- ________________ १६५ १६२ ४ १७८ २०३ १३९ २७५ १२८ १०७ १५७ २०८ २२९ १४६ १६० १९८ ३६ वृद्धाद्यूनि वृद्धिः स्वरेष्वा - ते ६ । १ । ३० ॥ ७ । ४ । १॥ ३ । ३ । १ ॥ वृद्धिरादौत् वृद्धिर्यस्य स्व-दि: ६ । १ । ८ ॥ वृद्धेञः ६ । ३ । २८ ।। वृद्धो यूना तन्मात्रभेदे ३ । १ । १२४ ॥ ७ । २ । ११ ।। वृन्दादारकः वृन्दारकनागकुञ्जरैः ३ । १ । १०८ ॥ ७ । ३ । १६३ ।। २ । ३ । २३ ।। ६ । ३ । ६६ ॥ ६ । ४ । १५ ।। येः खुखग्रम् वेः स्त्रः वेणुकादिभ्य इयण् वेतनादेर्जीवति वेदसहश्रु - नाम वेदूतोऽनव्य-दे वेदेन ब्राह्मणमत्रैव वेयुवोऽस्त्रियाः ३ । २ । ४१ ।। २ । ४ । ९८ ।। ६ । २ । १३० ॥ । ४ । ३० ॥ २६५ २३४ २५ ९२ १५२ ३०२ ३०१ | २८६ | २१९ १६० १२७ २८८ २०० १८० १०५ २९९ वेविस्तृते-टौ वेष्ट्यादिभ्यः वेसुसोऽपेक्षायाम वैकत्र द्वयोः वैकव्यञ्जने पूर्ये वैकात् वैकात्-रः वैकाद् ध्यमञ बैड्यः वोत्तरपद--ः वोत्तरपदेऽर्धे बोत्तरात् वोदश्वितः वोपकादेः वोपमानात् बोपादेरडाको च ७ । १ । १२३ ॥ ६ । ४ । ६ ॥ २ । ३ । ११ ॥ २ । २ । ८५ ।। ३ । २ । १०५ ।। ७ । ३ । ५५ ॥ ७ । ३ । ५२ ॥ ७ । २ । १०६ ।। ६ । ३ । १५८ ।। २ । ३ । ७५ ।। ७ । २ । १२५ ॥ ७ । २ । १२१ ॥ ६ । २ । १४४ ॥ ६ । १ । १३० ।। ७ । ३ । १४७ ॥ ७ । ३ । ३६ ।। श्रीलघुहेममभाव्याकरणम्. ( ६१ ) Page #378 -------------------------------------------------------------------------- ________________ २६० २६७ १०६ ५३ २०४ ६८ ९ २८९ ६९ २२८ २३ २०१ २२९ २०४ १२१ २८९ • वोमाभङ्गातिलात् बोर्ध्व द-सट् वोर्ध्वात् वोशनसो-सौ वोशीनरेषु बौ वर्तिका वौष्ठौतौ-से व्यञ्जनस्यान्त ई: व्यञ्जनात्तद्धितस्य व्यञ्जनेभ्य उपसिक्त व्यत्यये लुग्वा व्यस्तव्यत्यस्तात् व्यस्ताच्च क्र- कः व्यादिभ्यो - केकणौ व्याप्तौ व्याप्तौ स्सात् ७ । १ । ८३ ।। ७ । १ । १४२ । ७ । ३ । १५६ ॥ १ । ४ । ८० ॥ ६ । ३ । ३७ ॥ २ । ४ । ११० ॥ १ । २ । १७ ।। ७ । २ । १२९ ॥ २ । ४ । ८८ ।। ६।४।८॥ १ । ३ । ५६ ।। ६ । ३ ९५ ८८ २८३ १६७ २१४ १०७ २३८ २६ ३०२ २२९ २६० १८८ २७५ २७४ ६ । ४ । १६ ।। ६ । ३ । ३४ ॥ ३ । १ । ६१ ।। ७ । २ । १३० ॥ २५० व्याप्ये तेनः व्याप्येद्विद्रो-याम् व्याश्रये सुतः व्यासवरुट-चाकू व्याहरति मृगे व्युदः काकु-लुक् व्युष्टादिष्वण् व्योः वातादस्त्रियाम वातादीनव व्रीहिशालेरेयण व्रीहेः पुरोडाशे व्रीह्यतुन्दा व व्रीह्यादिभ्यस्तो शकटादण २ । २ । ९९ ॥ २ । २ । ५० ॥ ७ । २ । ८१ ।। ६ । १ । ३८ ।। ६ । ३ । १२१ ॥ ७ । ३ । १६५ ॥ ६ । ४ । ९९ ।। १ । ३ । २३ ॥ ७ ३ । ६१ ।। ६ । ४ । १९ ।। ७ । १ । ८० ॥ ६ । २ । ५१ ।। ७।२।९॥ ७।२।५ ॥ ७ । १।७ ॥ ( ६२ ) पूर्वाद्धसूत्रानुक्रमः Page #379 -------------------------------------------------------------------------- ________________ १८२ २०३ १७९ 2000mmercoacanam २३४ २३७ २ शकलकर्दमाद्वा ६।२।३॥ ३०१ शकलादेर्यनः ६।३।२७॥ १८६ शकादिभ्यो लुप् ६।१ । १२० ॥ १४४ शक्तार्थवषटनमः-भिः २ । २ । ६८ ॥ २०९ शक्तियष्टेष्टीकण ६।४ । ६४ ॥ ૨૮૮ शक्तेः शस्ने २।४ । ३४॥ ११६ शङ्क्त्त र-च ६।४।९० ॥ २६४ शण्डिकादेयः ६।३ । २१५ ॥ १९२ शतरुद्रात्तौ ६।२।१०४ ॥ २३३ शतषष्टेः पथ इकट् ६।२।१२४ ॥ १९ शतात्केव-कौ ६।४।१३१ ॥ २९ शतादिमासा-रात् ७।१।१५७ ॥ ५८ शतायः ६।४।१४५॥ ३०३ शन्शद्विशतेः ७।१।१४६॥ २६० शपभरद्वाजादात्रेये ६।१। ५० ॥ २२२ शब्दनिष्कयो-वा ३।२। ९८ ।। २७७ श्रीलघुहेमप्रभाम्पावरम. ७ शम्या रुरौ ७।३ । ४८॥ शम्या लः ६।२।३४॥ शयवासिवासे-त् ३।२।२५ ॥ शरदः श्राडे कर्मणि ६।३। ८१ ॥ शरदर्भकूदी-जात् ६।२।४७॥ शरदादेः ७।३ । ९२ ॥ शर्करादेरण ७।१।११८ ॥ शर्कराया इक-च ६।२ । ७८॥ शलालुनो वा ६।४। ५६ ॥ शषसे श-वा १।३।६॥ शसोता-सि. १।४। ४९॥ शसो नः २।१।१७ ॥ शस्त्रजीवि-वा ७।३। ६२॥ शाकटशा-त्रे ७।१।७८॥ शाकलादकम् च ६।३। १७३ ॥ शाकीप-च ७।२।३०॥ । १९८ २४२ २६८ २४४ २६७ Recommeconocccccccccccccc 2 e Page #380 -------------------------------------------------------------------------- ________________ २६४ २४४ २३२ १६७ २४९ २१८ २७४ १९२ २२ २३ २१ २२ २१६ १९२. २४ ४ ७ । १ । ११४ ॥ ६ । ४ । १४६ ।। शाखादेर्यः शाणात् शाब्दिकदाद - कम ६ । ४ । ४५ ॥ शारुक्यौदिषा-लि ६ । १ । ३७ ॥ शालीनको-नम ६ । ४ । १८५ ।। शिक्षादेवाण ६ । ३ । १४८ ।। शिखादिभ्य इन् ७ । २ । ४ ।। शिखायाः ६ । २ । ७६ ॥ शिटः प्रथ- स्य १ । ३ । ३५ ।। १ । ३ । ५५ ।। शिट्यघोषात् शिट्याद्यस्यदि वा १ । ३ । ५९ ।। १ । ३ । ४० ।। शिड्ढेऽनुस्वारः शिरसः शीर्षन् शिरीषादिककणौ शिरोऽधसः - क्ये शिघुट् ३ । २ । १०१ 11 ६ । २ । ७७ ।। २ । ३ । ४ ।। १ । १ । २८ ।। | २६४ २२४ २३३ १७० २२५. २७१ २६१ २९८ १६६ २४९ २३३ १९४ १७१ २१९ १५० २५३ शिलाया एयच शिलालिपात्रे शिल्पे शिवादेरण शिशुक्रन्दा-यः शीताच्च कारिणि शीतोष्णव-हे शीतोष्णा eat शीर्षः स्वरे तद्धिते शीर्षच्छेदाद्यो वा शीलम शुक्रादियः शुङ्गाभ्यां भरद्वाजे शुण्डिकादेरण शुनः शुनो वचोदूत् ७। १ । ११३ ॥ ६ । ३ । १४९ ।। ६ । ४ । ५७ ।। ६ । १ । ६० ।। ६ । ३ । २०० ॥ ७ । १ । १८६ ।। ७ । १ । ९२ ।। ७ । ३ । २० ।। ३ । २ । १०३ ।। ६ । ४ । १८४ । ६ । ४ । ५९ ।। ६ । २ । १०३ ॥ ६ : १ । ६३ ।। ६ । ३ । १५४ ।। ३ । २ । ९० ॥ ७ । १ । ३३ ।। ६४ ) पूर्वानुम Page #381 -------------------------------------------------------------------------- ________________ १७२ २४३ २९१ १९९ २७२ २७५ १४५ ३०० १०८ ९२ २०० ५८ २३८ २२४ ५६ ५६ शुभ्रादिभ्यः शूर्पाद्वाव शूलात्पाके शूलो खाद्यः शृङ्खल-मे गृङ्गात् शेपपुच्छला-नः ३ । २ । ३५ ।। शेवलाद्यादे-यात् ७ । ३ । ४३ ॥ ७ । ३ । १७५ । २ । २ । ८१ ॥ ६ । ३ । १ ॥ २ । १ । ८ ॥ २५९ ६ । ४ । १०२ ।। | २९३ ८९ २२९ ४९ शेषाद्वा शेषे शेषे शेषे लुक् शोभमाने ६ । १ । ७३ ॥ ६ । ४ । १३७ ॥ ७ । २ । १४२ ॥ ६ । २ । १४१ ।। ७ । १ । १९१ ।। ७ । २ । १२ ।। शौनककादिभ्यो णिन् ६ । ३ । १८६ ॥ शौ वा श्यशवः ४ । २ । ९५॥ २ । १ । ११६ ।। १७३ १०५ ७१ १९६ | १८३ २१२ २३५ १७० १२१ ३०३ १२७ श्यामलक्षणा-ष्ठ श्यावारोकाद्वा श्येतैतहरित - नश्व श्यैनंपाता - ता श्रवणाश्वत्थान्नाम्न्यः ६ । २ । ८ ॥ श्रविष्ठाषाढादीयण् च ६ । ३ । १०५ ।। श्राणामांसी-वा श्राद्धमद्य-नौ ६ । ४ । ७१ ।। ७ । १ । श्रितादिभिः ३ । १ । ६२ ।। ७ । ३ । ६८ ।। ३ । १ । १०४ ॥ ७ । १ । ७१ ।। ७ । २ । १६६ ॥ श्रमच्छमी - यस् श्रेण्यादिकृता - श्रोत्रियादलुक च श्रोत्रौषधि-गे ६ । १ । ७४ ।। ७ । ३ । १५३ ।। २ । ४ । ३६ ।। ६ । २ । ११५ ।। श्लाघहुस्था - ज्ये श्वगणाद्वा श्वन्युवन्म-उ १६९ ।। २ । २ । ६० ॥ ६ । ४ । १४ ।। २ । १ । १०६ ।। श्रीलघुहेमप्रभाव्याकरणम्. ( ६५ ) Page #382 -------------------------------------------------------------------------- ________________ १३९ १७५ २१० १३२ १८५ १६६ २६९. २६६ ३०० २३९ २४० २६९ २९८ ९६ १२३ श्वशुरः श्वश्रूभ्यां वा ३ । १ । १२३ ।। ६ । १ । ९१ ६ । ३ । ८४ ॥ ७ । ३ । १२१ ।। ६ । २ । २६ ।। ७ । ४ । १० ॥ श्वशुराद्यः श्वसस्तादिः श्वसो वसीयसः श्वादिभ्योऽञ श्वादेरिति षट्कति घट् पटत्वे षड्गवः पड्वर्जेक - रे पण्मासादवयसि - कौ ६ षण्मासाद्य-कण षष्ठयादेर-दे: षष्ठात् षष्ठी वानादरे षष्ठययत्नाच्छेषे · ७ । १ १६२ ॥ ७ १ । १३५ ॥ ७ । ३ । ४० । । ४ । १०८ ॥ ६ । ४ । ११५ ।। ७ । १ । १५८ ॥ ७ । ३ । २५ ।। २ । २ । १०८ ॥ ३ । १ । ७६ ।। १४५ १८३ २३३ ५ २८२ १६७ ७६ २३ ७८ १४२ ११४ १९८ २४२ १३२ १३२ षष्ठ्याः क्षेपे षष्ठ्याः समूहे षष्ठ्या धर्म्ये षष्ठ्यान्त्यस्य षष्ठ्या रूप्य - टू. षादिहन् णि पावटाद्वा षि तवर्गस्य च्या पुत्रपत्योः - षे स संकटाभ्याम् संख्याक्ष-तौ संख्याङ्कात्सूत्रे संख्याडते-कः संख्याता - वा संख्याक - रत् ३ । २ । ३० ॥ ६।२।९ ॥ ६ । ४ । ५० ॥ ७ । ४ । १०६ । ७ । २ । ८० ॥ २ । १ । ११० ।। २ । ४ । ६९ ।। १ । ३ । ६४ ।। २ । ४ । ८३॥ ७ । ३ । ८६ ।। ३ । १ । ३८ ।। ६ । २ । १२८ ॥ ६ । ४ । १३० ॥ ७ । ३ ११७ ॥ ७ । ३ । ११९ ॥ (६६) पूर्वसूत्रानुक्रकः Page #383 -------------------------------------------------------------------------- ________________ २९२ २९० ६६ २३६ २४० ४९ १३८ १४१ २६८ २४८ २८६ ११५ १३३ १०० ११२ १२६ संख्यादेः पादा- च संख्यादेर्गुणात् संख्यादेय - सि संख्यादेवा-चः संख्याधि-नि संख्यानां ष्णम् संख्याने ७ । २ । १५२ ।। ७ । २ । १३६ ॥ २ । ४ । ९॥ ६ । ४ । ८० । ७ । ४ । १८ ॥ १ । ४ । ३३ ॥ ३ । १ । १४६ ॥ ७ । ३ । ७८ ॥ ७ । १ । १५५ । ६ । ४ । १७१ ।। ७ । २ । १०४ ॥ ७ । ३ । ९१ ॥ संख्यापाण्डू - मेः संख्यापूरणेडट् संख्यायाः संघ-ठे संख्याया धा संख्यायानदी - म् संख्याव्ययादङ्गुलेः संख्या समासे संख्या समाहारे संख्या समाहारे-यम् ७ । ३ । १२४ ॥ ३ । १ । १६३ ॥ ३ । १ । २८ ।। ३ । १ । ९९ ॥ ३३ १७१ २९२ २२२ २०३ ३०० १०५ २६५ १७१ २४७ १३ ४६ ३६ १६६ २१४ २१० संख्यासाय -- वा संख्यासंभ- चं -- संख्ये कार्या शस् संघघोषा - वः संज्ञा दुर्वा संध्यक्षरात्तेन संप्राज्जा क़ौ संमोन्नः संपे संबन्धिनां संबन्धे संभवदवहरतोश्च संमत्यसू-तः संयोगस्याक् संयोगात् संयोगादिनः संवत्सराग्र--च संवत्सरात् - णोः १ । ४ । ५० ।। ६ । १ । ६६ ।। ७ । २ । १५१ ।। ६ । ३ । १७२ ॥ ६ । १ । ६ ।। ७ । ३ । ४२ ।। । ३ । १५५ ।। ७ । १ । १२५ । ७ । ४ । १२१ ॥ । ४ । १६२ ।। ७ । ४ । ८९ ॥ २ । १ । ८८ ॥ २ । १ । ५२ ।। ७ । ४ । ५३ ॥ ६ । ३ । ११६ ।। ६ । ३ । ९० ।। श्रीलघुहेममभाव्याकरणम ( ६७ ) Page #384 -------------------------------------------------------------------------- ________________ २७ २८ २२८ १९९ १०२ २५८ १९३ ३४ ५२ २३६ १५२ २९१ २८५ २८५ १२७ ७४ ६ । ४ । १३ ॥ ६ । ४ । ५ ॥ ६ । ४ । ३ ॥ ६ । २ । १४० । ७ । ३ । १२६ । सक्थ्यक्ष्णः स्वाङ्ग सखिवणिग्दूताद्यः ७ । १ । ६३ ॥ ६ । २ । ८८ ॥ सख्यादेरेयण सख्युरितोऽशावेत् १ । ४ । ८३ २ । १ । ७३ ।। संशयं प्राप्ते ज्ञये संसृष्टे संस्कृते संस्कृते भक्ष्ये. सजुषः सतीयः ६ । ४ । ७८ ।। सत्यागदास्तोः कारे ३ । २ । ११२ ॥ ७ । २ । १४३ ॥ ७ । २ । ९६ ॥ सत्यादशपथे सदाधुने-हिं सद्योऽद्य-ि सन्महत्परमो - या सपल्यादौ ७ । २ । ९७ ॥ ३ । १ । १०७ ।। २ । ४ । ५० ॥ २९० १६५ ६२ २०८ ९६ २९० १२४ ९४ २८४ ५ ११२ १५६ २४१ २९० ९९ ७ । २ । १३८ ॥ सपत्रमिन्पत्राने सपिण्डेवयः स्थना-द्वा ६ । १ । ४ ॥ सपूर्वात् द्वा २ । १ । ३२ ।। ६ । ३ । ७० ॥ सपूर्वादिकण् सप्तमीचा-णे २।२। १९९॥ ७ । २ । १३४ । ३ । १ । ८८ ।। २ । २ । ९५ ॥ " ७ । २ । ९४ ॥ ७ । ४ । ११४ ॥ ७ । ४ । १०५ ॥ ३ । २ । ४ ॥ ३ । २ । सप्तमीद्विति-भ्यः सप्तमी शौण्डायैः सप्तम्यधिकरणे सप्तम्याः सप्तम्या आदिः सप्तम्या पूर्वस्य सप्तम्या वा सब्रह्मचारी समयात् प्राप्तः समयाद्यायाम् समर्थः पदविधिः १५० । ६ । ४ । १२४ ॥ ७ । २ । १३७ ॥ ७ । ४ । १२२ Page #385 -------------------------------------------------------------------------- ________________ १४१ १५५ ६६३ २०९ १५६ २८ २३९ १४० १५७ २५ २२१ ११३ २०६ २.३२ ७ । ३ । ८० ॥ समवान्धात्तमसः समस्तत हितेवा ३ । २ । १३९ ॥ ७ । १ । १०५ ॥ ६ । ३ । ७९ ।। समांसमी-नम् समानपूर्व-त् समानस्य धर्मादिषु समानादमोवः ३ । २ । १४९ ॥ १ । ४ । ४६ ।। समानानां घः १ । २ । १॥" समानामर्थेनैकः शेषः ३ । १ । ११८ ।। ६ । ४ १९ ॥ ७ । १ । ६९ ॥ २ । ३ । १६ ॥ २ । ३ 11 ६२ ॥ समाया ईनः समासान्तः समासेऽग्नेः स्तुतः समासे ऽसमस्तस्य समिध आ-यण समीपे समुद्रान्नृनावोः समूदार्थाऽसमेवते 1 । ३५ ।। ६ । ३ । ४८ ।। ६ । ४ । ४६ ।। १२० ૮૮ १७६ २० १९६ २२६ १३२ २२५ २५२ १२३ २५४ १३३ ४५ २६२ ९८ ३१ सर्वेऽशे नवा समोझोs - वा सम्राजः क्षत्रिये सम्राट सरजसोप- वम् सरूपाद्देः-वत् ससेनोन सर्व चर्मण ईनेनवौ सर्वजनाप्येनजी सर्वपश्चा- यः सर्वाण्णा वा सर्वादयोऽस्यादौ सर्वादिविष्वग् श्री सर्वादेः प-ति सर्वादेः सर्वाः सर्वादेः स्पेस्माती ३ । १ । ५४ ।। २ । २ । ५१ ।। ६ । १ । १०१ ।। १ । ३ । १६ ।। ७ । ३ । ९४ ।। ६ । १ । २०९ ॥ ७।३।३१५॥. ६ । ३ । १९५ ॥ ७ । १ । १९ ॥ ३ । १ । ८० ॥ ७ । १ । ४३ ।। ३ । २ । ६१ ।। ३ । २ । १२२ । ७ । २ । ९४ ॥ २ । २ । ११९ ।। १।४।७॥ श्रील प्रभाव्याकरणम. ( ६९ ) Page #386 -------------------------------------------------------------------------- ________________ ४० २८० (७) २६२ ७४ २२७ ८४ १९८ २९४ सर्वादेर्डसपूर्वाः १।४।१८॥ २५४ सर्वादेरिन् . ७।२। ५९ ॥ सर्वानमत्ति ७।१ । ९८ ॥ | ११८ सर्वांश-यात् ७।३।११८ ॥ २७३ सर्वोभया-सा .. २।२। ३५॥ सलातुरादीयण ६।३ । २१७ ॥ २५२ सविशेषण-क्यम् १।१।२६ ॥ ससर्वपूर्वाल्लप्६ ।२। १२७ ॥ ९५ सस्नौ प्रशस्ते • ७।२ । १७२ ॥ २१४ सस्य शषौ १।३। ६१ ॥ । सस्याद्गुणात्-ते ७।१। ७८॥ २१० । सहसमः सध्रिसमि ३।२।१२३ ॥ १२० । सहस्तेन ३।१ । २४ ॥ १७४. सहस्रशत-दण ६।४।१३६॥ २०६ सहस्य सोऽन्याथै ३।२।१४३ ॥ १७८ सहात्तुल्ययोगे. ७।३ । १७८॥ १९४ सहायाबा... ७।१।६२॥ सहाथै २।२। ४५ ॥ साक्षादादिव्यर्थे ३।१।१४॥ साक्षाद्या ७।१।१९७॥ सादेः २।४। ४९ ॥ सादेयातदा ७।१।२५॥ साधकतमं करणम् २।२।२४॥ साधुना ... २।२ । १०२ ।। साधुपुष्यत्पच्यमाने ६।३।११७॥ सामीप्येऽधो-रि ७।४। ७१॥ सायचिरंभा-यात् ६।३।८८ ॥ सायाादयः . ३।१।५३ ॥ सारवैश्वा-यम् ७।४ । ३०॥ साल्वात्-चौ. ६।३ । ५४ ॥ साल्वांशपत्य-दिश् ६।१ । ११७॥ सास्य पौर्णमासी ६।२ । ९८ ॥ । पूर्डिसूत्रानुक्रम २२ २७१ ४५ २४३ १५५ १०९ wwwmummertime Page #387 -------------------------------------------------------------------------- ________________ . २७७ २४६ २१२ २२७ | २३२ १२५ २५२ सिकतासकरात् ७।२ । ३५ ॥ | १०९ सिन्द्विःस्यावादात् १।१।२॥ सिद्धौ तृतीया - २।२।४ ॥ २४४ सिध्मादि-उभ्या ७।२ । २१ ॥ सिन्ध्वपकरात्काणौ ६ । ३ । १०१ ॥ सिन्ध्वादेर ६।३ । २१६ ॥ सिंहाथैः पूनायाम् ३ । १ । ८९ ॥ सीतया संगते ७।१।२७॥ सुः पूजापाम ३।१।४४ ॥ सुखादेः ७।२।६३ ॥ सुचो वा २।३।१०॥ मुज्वार्थे सं-हिः ३।१ । १९ ॥ ૧૨૭ मुतंगमादेरिञ् ६।२। ८५ | १३६ सुपन्ध्मादेय . ६।२ । ८४ ॥ १७३ सुपूत्युत्सु-णे ७।३।१४४ ॥ | २१२ सुपातमुश्व-दम् . ७।३।१२९ ॥ २२७ सुभ्रवादिभ्यः ७।३। १८२॥ सुयानः सौबी-निम्६।१।१०३ ॥ सुवर्गकार्षापणात् ६।४ । १४३ ॥ मुसाद्रिाष्ट्रस्य ७।४।१५॥ मुसंख्यात् ७।३। १५० ॥ मुस्नातादि-ति ६। ४ । ४२॥ मुहरित तृण-त् ७।३ । १४२ ॥ मुहहुई न्-त्रे ७।३ । १२७ ॥ मुक्त सानोरीयः ७।२ । ७१ ॥ मर्यागस्त्ययो-च २।४। ८९ ॥ । सूर्यादेबतायां वा २ । ४ । ६४ ॥ सेड़नानिटा. ३।१।१०६ ॥ सेनाङ्गक्षुद्र-नाम् ३।१ । १३४ ॥ सेनान्तका-च ।१।१०२ ॥ सेनाया वा ६।४।४८ ॥ सेनिवासादस्य .. ६।३।२:३॥ श्रीलघुहेमप्रभाव्याकरणम् ११८ २८० २५ १०० १९३ १९२ १०४ १०२ m Page #388 -------------------------------------------------------------------------- ________________ २१३ २६ २४० २७२ १७७ २०६ २५८ ९२ सोदर्यसमानोदयौं ६।३। ११२ ॥ ४१-६५ सोरु २१।७२॥ । १६९ सोऽस्य ब्रह्म-तोः ।।४।११६॥ ४१ सोऽस्य भृति-शम् ६ । ४ । १६८ ॥ १६४ सोऽस्य मुख्यः ७।१।१९० ॥ १०७ सौनवेतो १।२।३८॥ । सौयामायनी-वा ६।। १०६ ॥ ११९ सौवीरेषु कूलात् ।। ४७ ॥ स्तेनान लुकच ७।१।६४ ॥ | १९९ स्तोकाप-णे २।२ । ७९ ॥ २३७ स्तोमेन्ट . ६।४ । १२६ ॥ ११३ स्त्यादिविभक्तिः १।१।१९ ॥ स्त्रियाः २।१।५४ ॥ २११ खियाः पुमो च ७।३ । ९६ ॥ २५७ स्त्रिया डिन्तां-म् १।४ । २८ ॥ २९८ स्त्रियां नाग्निः ७।३। १५२ ॥ १५७ स्त्रियां नृतो-: २।४।१॥. खियां लप्६।१।४६ ॥ त्रिया १।४।९३ ॥ स्त्रियाम ३।२।६९॥ सिनाम्धसोऽन् ७।१।१६९ ।। खिदूनः १।४।२९ ॥ स्त्री पुंवच ३।१।१२५ ॥ स्त्री बहुष्वायनम् ।। ४८ ॥ स्थण्डिलात्-ती ६।२।१३१ ॥ स्थलादेमधुक- ६।४।९१ ॥ स्थान्तगो-सात् ६।१।११० ॥ स्थानी वा वर्णविधौ ७।४।१०९॥ स्थामाजिना- ।।३।९३ ॥ स्थूल दूर-नः ७।४।४२ ॥ स्नातादेदसमाप्तौ ७।३॥ २१ ॥ स्नानस्य नानि २।३।२२ ॥ দুৰাসুৰাঙ্গন্ধ ३ ३४ १२९ ४० १०५ Page #389 -------------------------------------------------------------------------- ________________ ८४ ८२ क २८ २५५ ३७ लह ७९ १२० १० ४२ ६२. स्पृहेन्यप्यं वा स्मृत्यथ दयाः स्यादावसंख्येयः स्यादेरिवे स्यादौ वः स्योजस-दिः स्रंस ध्वंस-दः स्वना जभ-कात् स्वतन्त्रः कर्ता स्वयं सामीक्तेन स्वरस्य परे-धी स्वराच्छौ स्वरादयोऽ-यम् ७ । ४ । ११९ ॥ २ । २ । २६ ॥ २ । २ । ११ ।। ३ । १ । ११९ ॥ ७।१।५२ ॥ । १ । ५७ ॥ १ । १ । १८ ॥ २ । १ । ६८ ।। २ । ४ । १०८ ॥ २ । २ । २॥ ३ । १ । ५८ ॥ ७ । ४ । ११० ॥ १ । ४ । ६५ ।। १ । १ । ३० ।। २१, १२ २४१ १४६. १०२. ७३ २७२ २७१ २७९ १४९ ९४ ११७ स्वरातो-रो स्वरेभ्यः स्वरेवा स्वरेवाऽनक्षे स्वर्ग स्वस्ति-पौ स्वसृपत्योर्वा स्वाङ्गात् नि, स्वाङ्गादेरकृत-दे: स्वाङ्गाद्विवृडाते स्वाङ्गेषु सक्त स्वान्मिश्रीशे स्वामि चि-हर्णे स्वामीश्वरा - तैः स्वाम्येऽधिः २ । ४ । १५ ।। १. । ३, । १०. १ । ३ । २४ ॥ १।२ ॥ २९ ॥ ६ । ४ । १२३ ।। ३ । २ । ३८ ।। 1 ३ । २ । ५६ ।। २ । ४ । ४६ ॥ ७ । २ । १० ॥ P 211 ७। । १८० ॥ ७ । २ । ४९ ॥ ३ । २ । ८४ ।। २ । २ । ९८ ।। । १ । १३ ॥ भीलघु मनपाच्याकनिय Page #390 -------------------------------------------------------------------------- ________________ ९५ २० ४९ ४९ २३० १७० २२१ २५० २५२ २५३ १४८ २८१ स्वेशेऽधिना स्वर - श्याम स्सटि समः हनो घि हनो हो घ्नः हरत्युत्सङ्गादेः हरितादेरवः हल सीरादिकण हक सीरादिकण る हलस्य कष हविरन - वा हविष्यष्टनः कपाले हस्तदन्त-तौ २ । २ । १०४ ॥ १ । २ । १५ ॥ १ । ३ । १२ ।। २ । ३ । ९४ ॥ २ । १ । ११२ ॥ ६ । ४ । २३ ॥ ६ । १ । ५५ ॥ ६ । ३ । १६९ ।। ७ । १ । ६ ।। ७ । १ । २६ ।। ७ । १ । २९ ॥ ३ । २ । ७३॥ ७ । २ । ६८ ।। २६६ २५९ १६७ ९० १२२ १५१ २६९ २७८ ८१ १५१ १७३ २५१ १५ ८७ हस्तिपुरुषाद्वाण हायनान्तात् हित नाम्नो वा हितसुखाभ्याम् हितादिभिः हिमहतिकाषिये पद् हिमालः सहे हीनात्स्वाङ्गादः हक्रोर्नवा हृदयस्य- ये हृद्भगसिन्धोः हृद्य पद्य तुल्य-म् ७ । १ । १४१ ॥ ७ । १ । ६८ ।। ७ । ४ । ६० ।। २ । २ । ६५ ।। ३ । १ । ७१ ।। ३ । २ । ९६ ॥ ७ । १ । ९० ॥ ७ । २ । ४५ । २ । २ । ८ ॥ ३ । २ । ९४ ।। ७ । ४ । २५ ।। ७ । १ । ११ ॥ हे प्रश्नाख्याने ७ । ४ । ९७ ॥ हेतु कर्तृकरणे - २ । २ । ४४ ॥ Page #391 -------------------------------------------------------------------------- ________________ ८६ २४५ ९७ २११ १८७ हेतु सहार्थेऽनुना हेतौस-ते हेत्वथै स्तु-याः हेमन्तावातलुकच हेमादिभ्योऽन् हेमार्थी माने हेष्वेषामेव होत्राभ्य ईयः होत्राया इयः २।२। ३८॥ | ५४ ६।४ । १५३ ॥ ३४ २।२।११८ ॥ ६।३।९१ ॥ | २०२ ६।२॥ ४५ ॥ २९ ६।२।४२ ॥ | ३०१ ७।४।१००॥ ११ ७।१।७६॥ | २८८ ७।२ । १६३ ॥ । हो धुट्पदान्ते २।१। ८२ ॥ इस्वस्य गुणः १।४।४१॥ इस्वान्डणनोदे १।३।२७॥ इस्वानाम्नस्ति २।३।३४॥ इस्वापश्च १।४।३२॥ स्वे ७।३।४६॥ इस्वोऽपदे वा १।२।२२ ॥ छो गोदोहादी-श्य ६।२। ५५ ॥ २६० २९३ श्रीलघुहेमप्रभाव्याकरणम्. ॥श्रीलघुहेमप्रभाव्याकरणपूर्वार्द्ध सूत्राणां सूची समाप्ता ॥ MA. (७५) Page #392 -------------------------------------------------------------------------- ________________ इतिश्री तपोगच्छाचार्यविजयदेवमूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपे. तवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंवि ग्नशाखीयतपोगच्छाचार्यभट्टा.. रकश्रीविजयनेसिसरिविर चिताया लघुहेमप्रभा. याः पूर्वार्धम् ॥ Page #393 -------------------------------------------------------------------------- ________________ लघुहेमप्रभायाः पूर्थिस्य शुद्धिपत्रम्. शुखम् पृष्ठम् पतिः नमा नमा टा ३ उ स्त्री आ द्वेस्त्यदा स्त्री' त्यदा दमः कोऽपि श--श--शा 'मेन्तो पदाद चन् द्वाका अप्प कएव क--ग--गा भेवन्तो अन्वादेशे पदाद चन आप्प शय श्य আয়া भूमतिप्रसू अज्ञा भूप्रसू ३ दित्यव्ययमन ध्यर्थी दित्यन ध्यन्तार्था ११३ १२२ Page #394 -------------------------------------------------------------------------- ________________ ( २ ) लिप्ता पात्र व्याभा कन्य तृणे जाती जः । ष्टु--क्रो कद्र स्य तद्भिते लु स्व कुल तैक कद्या । म--आम्बष्ठाः । लट ने 5 रु यः कुम म्व क्रि च्येऽमो आ श्रीलघुहेमप्रभाव्याकरणम्. लिप्त पाठा त्या । भा अन्य कत्रिः जः । आत्रेयोऽन्यः ष्ट्र-क्रौ कडू स्य लु.. श्व कुला कैत कथा 1- आम्वष्टयः । आ व श्री बहुगोत्रार्थे यः कुलम् नस्य म्ब च्येवो औ १२९ १२९ १५२ १५३ १५४ १६९ १७० १७० १७२ १७५ १७५ १७६ १७७ १७८ १७९ १७९ १७९ १८० १८० १८१ १८१ १८२ १८२ १८२ १८३ १४ १५ ११ २० २० १८ १० १८ ६ १० .१५ १९ १४ १० २२ १ १६ ७ ७ २१ Page #395 -------------------------------------------------------------------------- ________________ . (३) दिपकरणम्. १८४ गोहा स गोदोहा म्वा १८९ chen cho E F F २०२ २०३ & २०४ २०६ D F To २०६ 2222222222221 २०६ ho to ne sto पोष्ठभद्राआते २०७ २०७ २१० प्रोष्ठभद्राजाते २११ दस्यो : २११ ब् थ वा नाम्नि २१२ ढा २१२ भ्यो भाणो जा २१३ कला :: २१४ ता . २१५ ब व नानि . २१२ ठा. भ्यो जा . काला .. प्त्वा Page #396 -------------------------------------------------------------------------- ________________ ( ४ ) म्ह स्यम् || शो नो हुर्मना Now दर्थे बा माँ दि ते व ण รู त S 玡 अ देव ष्षो श्रीलघुहेमप्रभाव्याकरणम्. म स्यम् । अवर्ण इति किम् ? | नासिक्यो वर्णः ॥ शी is অ है-म 育 दम at म दी ते af Schoo प्या rtc bp by 5 ते गृ आ दव २१५ यो २१६ ३१६ २१६ २१९ ঽ२१ २२२ ५२२ २२२ २२३ २२३ २२४ २३५ २३५ २३७ २३९ २४२ २४४ २४५ २४६ २४८ २५० ३५१ १६ १८ २० ११ २.० १६ १५ ९-१२ ४ १ १० ५१ Page #397 -------------------------------------------------------------------------- ________________ (५) प्य श्री ॥ शुद्धिपत्रकम... ष्य तस्य भावे कर्मणि चाण। श्री २५९ होत्रा २६० २६१ ૨૬ર २६३ २६७ २६९ REMEEFEREE ..... २७० FOREMEFREE. २७१ २७९ २८१ २८१ २८२ ........free. ke... २८२ २८५ २८९ 220 vr. थेभ्यस्त त्ति वावर्ण-२७ २८७ २८८ वाववर्ण-११ २८८ म् .. २९५ कृति २९६ २९९ EEN HERm २३० ३०६ Page #398 -------------------------------------------------------------------------- _