________________
freest
चर्मण्यञ् ॥ ७ । १ । ४५॥ चतुर्थ्यन्तात्तदर्थे परिणामिनि । बाधं चर्म ॥
(३५५)
ऋषभोपानहायः ॥ ७ । १ । ४६ ॥
चतुर्थ्यन्तापरिणामिनि तदर्थे । आर्षभ्यो वत्सः । औ गनह्यो मुञ्जः ॥ छदिलेरेयण् ॥ ७ । १ । ६७ ॥
चतुर्थान्ताः परिणामिनि तदर्थे । छादिषेयाणि तृणानि । वालेपाहतण्डुलाः ||
परिखाऽस्य स्यात् ॥ ७ । १ । ४८ ॥ अरमात्यन्तात्षष्ठ्यर्थे परिणामिनि एयण् सा चेत्संभाव्या । पारिवेय्य इष्टकाः ॥
अत्र च ॥ ७ । १ । ४९ ॥
परिखायाः स्यादिति संभव्यायाः स्यन्तायाः सप्तम्यर्थे एयण् । पारिखेयी भूमिः ॥
तद् ॥ ७ । १ । ५० ॥
स्यन्तात्यादिति संभाव्यात्षष्ठयर्थे परिणामिनि सप्तम्यर्थे च यथाधिकृतं प्रत्ययः । प्राकारीयां इष्टकाः । परशव्यमयः । प्रासादीयो देशः ॥
॥ इती याधिकारः ॥
तस्या क्रियायां वत् ।। ७ । १ । ५१ ।। राजवद् वृतं राज्ञः । क्रियायामिति कि । राझेोऽहमणिः ॥ स्वादेरिवे || ७ | १ | ५२ ॥
क्रियायां वत् । अश्ववद्याति चैत्रः । देववत् पश्यन्ति मुनिमः ॥