________________
(*)
किरणम्.
प्राण्यङ्गरथखलतिलंय ववृषब्रह्ममाषाद्यः॥ ७ । १ ॥३७॥
चतुर्थ्यन्ताडिते । दन्त्यम् । रथ्या भूमिः । खल्यम् । तिल्यम् । यव्यम् । वृष्यम् । ब्रह्मण्योदेशः । माध्यः । राजमाष्यः ॥
अव्यजात्थ्यप् ॥ ७ । १ । १८ ॥ तस्तै हिरो । अविध्यम् । अजध्यम् ।
अजया यूतिः ॥
चरक माणवादीनञ् ॥ ७ । १ । ३१ ॥
तस्मै हिरे । चारकीणः । माणवीनः ॥ -
भोगोत्तरपदात्मभ्यामीनः ॥ ७ । १ । १० ॥
तस्मै हिते | मातृभोगीणः ॥
पुंवद्भवार्थपू ।
हुभ्नादीनाम् ॥ २ । ३ । ९६ ॥
नो ण् न । आचार्यभोगीनः ॥
ईनेऽध्वात्मनोः ॥ ७ । ४ । ४८ ॥
अन्त्य स्वरादेर्लुग् न । आत्मनीनः ॥
पञ्च सर्वविश्वाज्जनात्कर्मधारये ॥ ७ । १ । ४१ ॥ तस्मै हिरो ईनः । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः ॥ महत्सर्वादिकण ॥ ७ । १ । ४२ ॥
जनात्कारस्तस्मै हिते । माहाजनिक | सार्वजनिकः ॥ सत्रीण्णो वा ॥ ७ । १ । ४३ ॥
तस्मै हिते । सार्वः । सर्वीयः ॥
T
परिणामिनि तदर्थे ॥ ७ । १ । ४४ ॥ चतुर्थ्यन्ताद्वेतौ यथाविक प्रत्ययः । अङ्गारीयाणि का
शनि । शङ्कव्यं दारु ॥