________________
मनुभोगिरो वति ॥ १ ॥ १।१४ ॥ पदं न । मनुष्वत् । नमस्वत् । अङ्गिरस्वत् ॥
वार्थ वत्स्यात् । खुत्ररत्साकेते परिखाः॥
तस्य॥७॥ १॥ ५४॥ इवाथै वत् । चैत्रबन्जस्य भूः ॥
भावे स्वतलू ।। ७ । १। ५५ ॥ पष्टयन्तात् । भावः शब्दस्य प्रतिनिमित्तम् । गोत्वम् । गोता गुलस्वम् । शुलता ॥
स्वते गुणः ॥३।२ । ५९ ॥ परतः च्यन्त पुंवत् ॥ पल्या भावः पदुत्वम् । पटुता ॥
प्राक् त्वादगडुलादेः॥७।१ । ५६ ।। त्वतलावधिकृतौ शेयौ। तत्रैवोदाहरिष्यते । अगलादरिति किम् । गाडुल्पम् । कामण्डलवम् ॥ .. .: नतत्पुरुषादबुधादे७११:५७ ॥
प्राक्त्वाचनलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् । अशुलता। अपतित्वम् । अपतिता। अधुधादेरिति किम् । आदुध्यम् । आचतुर्यम् ॥
पृष्ठयादेरिसन वा:॥७॥१॥५८ ॥ भावे ॥ पृथुमृदुभृशकृशहढपरिवृढस्पः कातोरः॥७॥ ४॥३९॥ इमनि पीठेवसाच॥