________________
असन्धिप्रकरणम्.
(१५ )
-
~~vvvvvvv
....
.
...
स्वरः प्लुतो वा ॥ अहिर्नु ३ (२) रज्जुर्नु ।
ओमः प्रारम्भे ॥७।४ । ९६ ॥ स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ अकार्षीः कटं मैत्र । अकार्ष हि ३ हि वा ॥
हेः प्रश्नाख्याने ॥ ७ । ४ । ९७ ॥ वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ अकार्षीः कटंमैत्र । अकार्ष हि ३ हि वा।
प्रश्ने च प्रतिपदम् ॥ ७।४ । ९८ ॥ प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा। अगमः ३ पूर्वा ३ न् ग्रामा ३ न मैत्र ३ । अगमः पूर्वान्यामान्मैत्र । अगमं ३ पूर्वा ३ न ग्रामा ३ न मैत्र ३ । अगमं पूर्वान्यामान्मैत्र ।
दूरादामन्त्र्यस्य गुरुर्वैकोऽनन्त्योऽपि लनृत् ॥ ७।४। ९९॥
वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ आगच्छ भो देवदत्त ३ (२) सक्तून् पिब दे ३ वदत्त देवद ३ त्त देवदत्त वा । आगच्छ भोः क्ल ३ प्तशिख क्लुप्तशिख वा । अनृदितिकिम् ? । कृष्णमि ३ त्र (२)॥
हेहैष्वेषामेव ॥ ७ । ४ । १०० ॥ दूरादामन्त्र्यस्य स्वरः प्लुतो वा ॥ हे ३ मैत्र आगच्छ । आगच्छ हे ३ मैत्र आगच्छ मैत्र हे । एवं हैशब्देऽपि॥