________________
- Vvvvvvvvvvvvvvvvv
VVVVVVVVV
(१४) श्रीलघुहेमप्रभाव्याकरणम्, प्लुतो वा ॥ चौर ३ चौर चौर चौर ३ चौर चौर घातयिष्यामि त्वाम् ।
स्यादेः साकाङ्क्षस्याङ्गेन ॥ ७ । ४ । ९१ ॥ भर्त्सनार्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्यायन्तस्य पदस्य वाक्यान्तराकाङ्कस्य अङ्गेन युक्तस्यांशः प्लुतो वा ॥ अङ्ग कूज ३ अङ्ग कूज, इदानी ज्ञास्यसि जाल्म । साकाङ्गस्येति किम ? । अङ्ग पच ।
क्षियाशीः प्रेषे ॥ ७ । ४ । ९२ ॥
एतद्वृत्तेर्वाक्यस्य स्वरेवन्त्यः स्वरस्त्यायन्तस्य वाक्यान्तराकाङ्क्षस्यांशः प्लुतो वा ॥ स्वयं हि रथेन याति ३ याति वा उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठा वा तर्क च तात । कटं च कुरु ३ कुरु वा ग्रामं च गच्छ ।।
चितीवार्थे ॥ ७ । ४ । ९३ ॥
प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ अग्निश्चिद्भाया ३ (२) ॥
प्रतिश्रवणनिगृह्याऽनुयोगे॥ ७ । ४ । ९४ ॥ वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा ॥ गां मे देहि भोः हन्त ते ददामि ३ (२) अद्य श्राद्धामित्यात्थ ३ (२)॥
विचारे पूर्वस्य ॥ ७ । ४ । ९५ ॥ विचारः संशयस्तद्विषये संशय्यमानस्य यत्पूर्व तस्य स्वरेष्वन्त्यः