________________
(१६)
श्रीलघुहेमप्रभाव्याकरणम्.
अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥
७ । ४ । १०१ ॥
वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वर आमन्त्र्यस्यांशः प्लुतः ॥ अभिवादये मैत्रोऽहं भोः आयुष्मानेषि भोः ३ । (२) अभिवादयेऽइं गायों भोः । आयुष्मानेधि गार्ग्य ३ (२) । राजन्यविशोरषि गोत्रत्वमेव । अभिवादये मैत्रोऽहं भोः आयुष्मानेषि मैत्र ३ (२) । स्त्री शूद्रवर्जनं किम् ? अभिवादये गार्ग्यहं भोः आयुष्मती त्वं भव गार्गि, अभिवादये तुषजकोऽहं कुशल्यसि तुषजक ||
प्रश्नाचविचारे च सन्धेयसन्ध्यक्षरस्यादिदुत्परः ।। ७ । ४ । १०२ ॥
प्रत्यभिवादे वर्त्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरस्य लुतो भवन् ।। अगमः ३ पूर्वा ३ न्ग्रामा ३ न् अग्निभूता ३३ । पटा ३ उ । शोभनः खल्वसि अग्निभूता ३६ । पट । ३ । शोभनः खल्वसि अग्निभूता ३ ३ । पटा ३ उ । वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ ३ । उतानागारिके । आयुष्मानेधि अग्निभूता ३ इ । सन्धेयेति किम् ? | कचि ३ त् कुशल - ३ म् भवत्योः ३ कन्ये ३ ॥
तयोर्वो स्वरे संहितायाम् ॥ ७ । ४ । १०३ ॥ तयोः प्लुताकारात्परयोरिदुतोरित्यर्थः । अगमः १ अग्निभूता ३ यत्रागच्छ । अगमः ३ पटावत्रागच्छ । संहितायामिति किम् । ? अग्ना ३ इ इन्द्रम् ॥
इ ३ वा ।। १ । २ । ३३ ॥