________________
असन्धिप्रकरणम्.
प्लुतः स्वरेऽसन्धिः ॥ लुनीहि ३ इति । लुनीहीति ॥ ईदूदेद्विवचनम् ॥ १ । २ । ३४ ॥ स्वरेऽसन्धिः । मुनी इहं । साधू एतौ । माले इमे प घेते इति ॥
अदो मुमी ॥ १ । २ । ३५ ॥
स्वरे असन्धी || अमुमुचः । अमी अश्वाः ॥
चादिः स्वरोऽनाङ् ॥ १। २ । ३६ ॥
स्वरेsसन्धिः ॥ अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवं फिल मन्यसे । आ एवं नु तत् । अनाङिति किम् ? । आ उष्णमोष्णम् । ईषद क्रियायोगे मर्यादाभिविधौ च यः
44
। एतमातं हितं
विद्याद्वाक्यस्मरणयोरनि ॥ १ ॥
ओदन्तः ॥ १ । २ । ३७ ॥
चादिः स्वरेsसन्धिः ॥ अहो अत्रं ॥
( १७ )
सौं न वेतौ ॥ १ । २ । ३८ ॥ असन्धिः || पटो इति । पटविति ।
ऊँ चोञ् ॥ १ । २ । ३९ ॥
उन् चादिरितौ वार्डसन्धिरसन्धौ चीन् ॐ वा ॥ उ इति । ँ इति । विति ॥ सप्तम्यर्थे पर्यवसन्नस्येद्दन्तस्य सन्धिनं भवतीति केचित् । तन्मते, गौरी अधिश्रितः । मामकी तनू इति । छान्दसत्वात्सप्तम्या लुप् ||