________________
(१८)
श्री लघुहेमप्रभाव्याकरणम्.
अवर्गात् स्वरे वोऽसन् ॥ १ । २ । ४० ॥
। असत्त्वाद् द्वित्त्वम् ।। अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः ॥ १।२ । ४१ ॥
वा ॥ साम२ । कुमारी २ । मधु २। अनीदादेः किम् ?। . अनी । अमी । किम् ॥
इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहसूरिपडपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविमशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामसन्ध्यधिकारः ।।
॥ अथ व्यजनसन्धिः॥
तृतीयस्य पञ्चमे ॥ १ । ३।१॥ पदाम्तस्थस्यानुनासिको वा ॥ ककुम्मण्डलम् । ककुब्मण्डलम् ॥
प्रत्यये च ॥ १।३ । २ ॥ पदान्तस्थस्य तृतीयस्य पश्चमे नित्यमनुनासिकः॥ वाङ्मयम् ॥
ततो हश्चतुर्थः ॥ १।३ । ३ ॥ पदान्तस्थात् पूर्वसवर्गो वा ॥ वाग्धीनः । वाहीनः ।।
अघोषे प्रथमोऽशिटः ॥ १।३। ५०॥