________________
२११ २६४
(१८)
२३१
११७
८७ १२३ २२४
कुशले
६।३।९५ ।' | १९३ कुशाग्रादीयः ७।१।११६ ॥ | २७६ कुसीदादिकट ६। ४ । ३५॥ १७४ कृगः प्रतियत्ने २।२।१० ॥ १८४ कृगो नवा ३।१।१०॥ कतायैः
२।२।४७॥ | ३५ कृति
३ । १ । ७७ ॥ २७८ कृते
६।३ । १९२ ॥ १८४ कृत्यतुल्या-त्या ३।१ । ११४ ॥ २१६ कृत्येऽवश्यमोलुक् ३।२। १३८ ॥ १५४ कृत्यस्य वा २ । २। ८८॥ | १४९ कृत्सगति-पि ७।४। ११७ ॥ | २८२ कृयेनावश्यके ३।१। ९५॥ | २०७ कृपाहृदयादालुः ७। २ । ४२ ॥ | ०११ कृभ्वस्तिभ्यां-चिः ७।२। १२६ ॥ १६८ कृशाश्वक-दिन् ६।३। १९० ॥ | २२२
कृशाश्वादेरीयण ६।२ । ९३॥ कृष्यादिभ्यो वलच ७।२ । २७ ॥ केकयमित्रयु-च ७।४।२।। केदाराण्ण्यश्च ६। २ । १३॥ केवलमामक-जात् २।४ । २९ ॥ केवलस-रौः । ४ । २६ ॥ केशादः
७।२।४३ ॥ केशाद्वा
६।२। १८॥ केशे वा ३।२।१०२ ॥ कोः कत्तत्पुरुषे ३।२।१३० ॥ कोटरमिश्रक-णे ३।२ । ७६ ॥ कोऽण्वादेः ७।२। ७६ ॥ कोपान्त्याचाण ६।३ । ५६ ॥ कोऽश्मादेः ६।३। ९७ ॥ कौण्डिन्याग-च ६।१।१२७ ॥ कौपिअलहास्तिपदादण ६।३ । १७१॥ है।
पूर्वार्द्धसूत्रानुक्रमः
१२५ २७८ ર૮૮ २२४