________________
श्रीलघुभाम्याकरणम्.
ऋदुर्दित्तरतमरूपकल्पनुववेलड्गोत्रमतहते वा
( १४८ )
हस्वश्च ।। ३ । २ । ६३ ॥
परतः स्त्री स्त्र्येकार्थे उत्तरपदे पुंवत् । पचन्तितरा । पचत्तरा । पचन्तीतरा । एवं तमादिषु । श्रुषादयः कुत्साशब्दाः ॥
ङयः ।। ३ । २ । ६४ ॥
परतः स्त्रियास्वरादिषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु ह्रस्वः । गौरितरा । एवं तमादिषु ॥
भोगवहौस्मितोर्नानि ॥ ३ । २ । ६५ ॥
1
ङीप्रत्ययस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेष्वेकार्थेषु इस्वः ॥ भोगवतितरा । गौरिमतितमा । भोगवतिरूपा । गौरिमतिकल्पा । भोगवति ब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरि - मतिमता । भोगवतिहता । नाम्नीति किम् ? । भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥
नवैकस्वराणाम् ॥ ३ । २ । ६६ ॥
उधन्तानां तरादिषु ब्रुवादिषूत्तरपदेषु च स्त्र्येकार्थेषु द्रषः ॥ खितरा । स्त्रीतरा । एकस्वराणामिति किम् ? । कुटीतरा ॥
ऊङः ।। ३ । २ । ६७ ॥
तरादिषु ब्रुचादिषूत्तरपदेषु च स्त्र्येकार्थेषु ह्रस्वः । ब्रह्मबन्धुतरा । ब्रह्मबन्धूवरा ॥
हविष्यष्टनः कपाले ॥ ३ । २ । ७३ ॥
उत्तरपदे दीर्घः ॥ अष्टाकपालं इविः । इविषीति किम् ? अ टक्पालय । कपाल इति किम् ? | अष्टपात्रं हविः ॥
गषि युक्ते ॥ ३ । २ । ७४ ॥