________________
. समासप्रकरणम्.
(१४७)
AmernamAARAMAN
wwe...~~-
~
~
-
~
इन्द्रे उत्तरपदे पूर्वपदस्यात् ॥ इन्द्रासोमौ । वेदेति किम् ? । शिववैश्रवणौ । सहेति किम् ?। विष्णुशक्रौ । श्रुतेति किम् ? । चन्द्रसूयौं । वायुवर्जन किम् ? । अग्निवायू । वाय्वनी। देवतानामिति किम् ? । यूपचषालौ ॥
ई. षोमवरुणेऽग्नेः ॥३।२। ४२॥ वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे उत्तरपदे ॥ षोमेतिनिर्देशात् ईसन्नियोगे पत्वं च निपात्यते । अग्नीषोमौ । अग्नीवरुणौ ॥
इवृद्धिमत्यविष्णौ ॥ ३ । २। ४३ ॥
उत्तरपदे देवताद्वन्द्वेऽग्नेः । आग्निवारुणीमनड्वाहीमालभेत । - डिमतीति किम् ? । अनीवरुणौ ॥
दिवो द्यावा ॥३।२।४४ ॥ देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी ॥
दिवदिवः पृथिव्यां वा ॥३।२। ४५॥ दिवो देवताद्वन्द्व उत्तरपदे । दिवस्पृथिव्यौ । दिवः पृथिव्यौ। द्यावापृथिव्यौ ॥
उषासोषसः ॥३।२। ४६ ॥ देवताद्वन्द्वे उत्तदपदे । उषासासूर्यम् ॥
मातरपितरं वा ॥३।२।४७॥ द्वन्द्वे मातृपितृशब्दयोः पूर्वोत्तरपदयोकारस्यार इति ।.पात्यते । मातरपितराभ्याम् । मातापितृभ्याम् ॥ वर्चस्कादिष्ववस्करादयः॥३।२। ४८॥
कृतशषसाधुत्तरपदाः साधवः । अवस्करोऽनमलम् । अवकरीऽन्यः । गोष्पदम् । गोपदम् । हरिश्चन्द्र ऋषिः। हरिचन्द्रोन्यः ॥ .