________________
wwwm
-woundadipediuindiaudiodata-MHAMIRPr
अष्टन उत्तरपदे दीर्घः ॥ अष्टागवं शकटम् । युक्त इति किम् । अष्टगवम् ॥
___ नाम्नि ॥३।२। ७५ ॥
अष्टन उत्तरपदे दीर्घः ॥ अष्टापदः कैलासः । नाम्नीति किम् । अष्टदण्डः ॥ कोटरमिश्रकसिधकपुरगसारिकस्य वणे ॥३३७६|| उत्तरपदे दी? नानि ॥ कोटरावणम् । एवं मिश्रकादीनाम् ।।
अञ्जनादीनां गिरौ ।। ३ । २। ७७ ॥ उत्तरपदे दीर्वो नानि ।। अअनागिरिः । कुक्कुटागिरिः ॥
ऋषौ विश्वस्य मित्रे ॥ ३ । २ । ७९ ॥.. उत्तरपदे नानि दीर्घः ॥ विश्वामित्रो नाम ऋषिः ॥
नरे ॥ ३ । २ । ८०॥ विश्वशब्दस्य उत्तरपदे नाम्नि दीर्घः ॥ विश्वानरो नाम कश्चित् ॥
चितेः कचि ॥३।२। ८३ ॥ दीर्घः ॥ एकचितीकः ॥
स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसुवस्वस्तिकस्य कर्णे ॥ ३ । २ । ८४ ॥
उत्तरपदे दीघः ।। दात्राकर्णः पशुः । स्वामिचिहस्येति किम् ?। लम्बकगैः । विष्टादिवर्जनं किम् ? । विष्टकर्णः ॥
गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनो को ॥३।२। ८५ ॥-- - - उत्तरपदे दीर्घः ॥ उपानत् । नीत् । पारट् । श्रावित् । नी