________________
(२००)
भीलधुममाव्याकरणम्,
~
~
~
सप्तम्यन्तात्संस्कृते भक्ष्ये ॥ क्षरेयी यवागूः ॥
दन इकण ।। ६।२ । १४३ ॥ सप्तम्यन्तात्संस्कृते भक्ष्ये ॥ दाधिकम् ॥
वोदश्वितः ॥६ । २ । १४४ ॥ सप्तम्यन्तासंस्कृते भक्ष्ये इकण् ॥ औदमिकम् । औदश्वितम् ॥
क्वचित् ॥६।२। १४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे यथाविहितं प्रत्ययाः॥चाक्षुषं रूपम्। आश्वो रथः॥
॥ इति रक्ताद्यर्थकाः ॥
॥ अथ शैषिकाः ॥
शेषे ॥६।३।१॥ अधिकारोऽयम् ॥ अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ इदंविशेषेष्वपत्यसमूहादिष्वेयणाधभावार्थ प्राग् जितात् कृतादिषु सर्वेष्वर्थेषु प्रत्यया यथास्युरित्येवमर्थं च शेषवचनम् ॥
नद्यादेरेयण ॥६।३।२॥ प्राग्जितीये शेषेऽर्थे ॥ नादेयः । वानेयः। शेष इत्येव । समूहे नादिकम् ।।
राष्ट्रादियः ॥ ६।३।३॥ प्राग्जिती, शेषे थे ॥ राष्ट्रियः ॥
दूरादेत्यः ॥६।३।४॥