________________
तरितप्रकरणम.
(१९९)
तृतीयान्ताद्यथाविहितं प्रत्ययः॥ वास्रो रथः । काम्बलः। दैपः। वैयाघ्रः ॥
पाण्डुकम्बलादिन् ॥६।२। १३२ ॥ टान्ताच्छन्ने रथे ॥ पाण्डुकम्बली रथः ॥
दृष्टे सान्नि नाम्नि ॥६।२। १३३ ।। टान्ताद्यथाविहित प्रत्ययः ॥ क्रौञ्चं साम । वाशिष्ठम् । कालेयम् ॥
गोत्रादकवत् ॥ ६।२ । १३४ ॥ टान्ताद् दृष्टे सान्नि प्रत्ययः ॥ औपगवकं साम ।
वामदेवाद्यः ॥६।२ । १३५ ॥ टान्ताद् दृष्टे साम्नि ॥ वामदेव्यं साम ॥
डिहाऽण ॥६।२ । १३६ ॥ दृष्टे सान्नि ॥ औशनम् । औशनसम् ॥
तत्रोद्धृतं गत्रेभ्यः ॥ ६ । २ । १३८ ॥ तत्रेति सप्तम्यन्तात् पात्रार्थादुद्धृते यथाविहितं प्रत्ययः ॥ शाराव ओदनः॥
स्थण्डिलाच्छते व्रती ॥६।२। १३९ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः ॥ स्थाण्डिलो भिक्षुः ॥
संस्कृते भक्ष्ये ॥६।२।१४० ॥ सप्तम्यन्ताद् यथाविहितं प्रत्ययः ॥ भ्राष्ट्रा अपूपाः ॥
शलोखायः ॥६।२। १४१ ॥ सप्तम्यन्तात् संस्कृते भक्ष्ये ॥ शूल्यम् । उख्यं मांसम् ॥
क्षीरादेयण ॥६।२। १४२ ॥