________________
लघुहमममाम्याकरण
cowrimary
(१९८) . भीलघुहेमनभाव्याकरणप. वेत्त्यधीते वेत्यर्थे । अनुब्राह्मणी ॥
शतषष्टेः पथ इकट् ॥६।२।१:४ ॥ येत्यधीते वेत्यर्थे ॥ शतपथिकः । शतपथिकी । षष्टिपथिकः ॥ - पदोत्तरपदेभ्य इकः ॥६।२।१२५ । वेत्त्यधीते वेत्यर्थे ॥ पूर्वपदिकः । पदिकः । पदोत्तरपदिकः ॥
पदक्रगशिक्षामीमांसासानोऽकः॥६।२। १२६ ॥ वेत्त्यधीते वेत्यर्थे ।। पदकः । क्रमकः। शिक्षकः। मीमांसकः। सामकः?।
ससर्वपूर्वाल्लुप् ॥ ६ । २ । १२७ ॥ वेश्यधीते वेत्यर्थे प्रत्ययस्य ॥ सवात्तिकः । सर्ववेदः ॥
संख्याकात् सूत्रे ॥ ६ । २ । १२८ ॥
वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् ॥ अष्टकाः पाणिनीयाः। दशका उमास्वातीयाः । द्वादशका आर्हताः ॥
प्रोक्तात् ॥ ६ । २ । १२९ ॥ प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुए ॥ गोतमेन प्रोक्तं गौतमम् । तद्वेत्यधीते वा गौतमः ॥
वेदेन्ब्राह्मणमत्रैव ॥ ६ । २ । ११० ॥ प्रोक्तमत्ययान्तं प्रयुज्यते ।। कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । काण्डयेन प्रोक्तं ब्रामणं विदन्त्यधीयते वा ताण्डिनः । प्राह्मणेऽनिन्नन्तस्य नियमनिवृत्त्यर्थमिन्ब्राह्मणग्रहणम् । उभयावधारणाथमेवकारः। प्रोक्तप्रत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र तयात्र वृत्तिरेव न केवलस्यावस्थानम् ॥
तेनच्छन्ने रथे ॥६।२। १३१॥