________________
तमि
तत्त्यधीते ॥ ६ । २ । ११७ ॥ द्वितीया ताद् यथाविहितं प्रत्ययः ॥ मौहूर्तः । नैमित्तः ॥ न्यायादेरिकण । ६ । २ । ११८ ॥
1
( १९७)
वेयधीत्यर्थे ॥ नैयायिकः । नैयासिकः ॥ ऐतिहासिकः । पौराणिकः ॥
इकण्यथवर्णः ॥ ७ । ४ । ४९ ॥
अन्त्यस्वरादेर्लुग् न || आथर्वणिकः ॥ पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् ॥
६ । २ । ११९ ॥
वेधीते वेत्यर्थे इकण | पौर्वपदिकः । मातृकल्पिकः । गौलक्षणिकः । आग्निष्टोमिकः । यावक्रीतिकः । वासमदत्तिकः ॥
अकल्पात् सूत्रात् ॥ ६ । २ । १२० ॥
वेधीते वेत्यर्थे इकण् ॥ वार्त्तिसूत्रिकः । अकल्पादिति किम् ? | सौत्रः । काल्पसौत्रः ॥ अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः ॥। ६ । २ । १२१ ॥
वेधी वेत्यर्थे इक || वायसविधिकः । अधर्मादेरिति किम् ? । वैद्य । धार्मविद्यः । क्षात्रविद्यः । त्रैविद्यः । सांसर्गविद्यः । आङ्गविद्यः ॥ याज्ञिकौक्थिकलौकायितिकम् || ६ । २ । १२२ ॥
वेधीते वेत्यर्थे इकणन्तं निपात्यते ॥ याज्ञिकेति यज्ञशब्दायाज्ञिक्यशब्दाच्चैकणि निपात्यते । याज्ञिकः । औक्थिकः । लौकायितिकः ॥
अनुब्राह्मणादिन् । ६ । २ । १२३ ॥