________________
पीसा
(२०१) शेपेऽर्थे ॥ त्यः ॥
उत्तरादाहा ॥६।३।५॥ शेपे ॥ औत्तराहः ॥
पारावारादीनः ॥६।२॥६॥ शेरे ॥ पारावारीणः ॥
व्यस्तव्यत्यस्तात् ॥६।३।७॥ पारावाराच्छेषे ईनः॥ पारीणः । अवारीणः । अवारपारीणः ॥ दयुप्रागपागुदकुप्रतीचो यः ॥६।३।८॥
अन्वयानन्ययालेषेऽर्थे ॥ दिव्यम् । माघ्यम् । अपाश्यप । दीपम् । प्रतीज्यम् ॥
ग्रामादीनन च ॥६।३।९॥ शेपे यः ॥ ग्रामीणः ॥ ग्राम्यः ॥
कादेश्चत्रकम् ॥६।३।१॥ प्रापाले ॥ कायकः । पौष्करेपकः । ग्रामेयकः ॥
कुण्डयादिभ्यो यलुक च ॥६।३। ११ ॥ शेषे एयकम् ॥ कौण्डेयकः ॥ कौणेयकः ॥
कुलकुक्षीग्रीवाच्छवास्यालङ्कारे ॥ ६ । ३ । १२ ॥ शेपे एयकम् । कौलेयकः था। कौक्षेपकोऽसिः ॥ वेयकोऽबहारः।।
दक्षिणापश्चात्पुरसस्त्यण् ॥६।३। १३ ॥ शेषे ॥ दाक्षिणात्यः । पाचात्यः । पौरस्त्यः ॥
वल्गुर्दिपर्दिकापिश्याष्टायनण॥६।३। १४ ॥ शेपे । बारहायनः । और्दायनः । पार्दायनः । कापिसावनी द्राक्षा ।
होः प्राणिनिवा ॥३।३।१५ ॥