________________
( १४५ )
सप्तम्याः न लुपः । अप्सवः । अप्सुयोनिः । अप्सुमतिः ।
1
#
अप्सुचरः ।।
मासमम
नेसिद्धस्थे ॥ ३ ॥ २ ॥ २९ ॥
सप्तम्या अलुप् । स्थण्डिलवर्ती । सांकाश्वसिद्धः । समस्थः ॥ षष्ठयाः क्षेपे ॥ ३ । २ः ॥ ३० ॥
गम्ये उत्तरपदे न लुप् । चौरस्यकुलभूः ॥
पुत्रे वा ।। ३ । २ । ३१ ॥ उत्तरपदे क्षेपे षष्ठ्या न लुप् । दास्याःपुत्रः । दासीपुत्रः ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ।। ३ । २ । ३२ ॥ परस्याः षष्ट्या यथासंख्यं लुन । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः ||
अदसोऽकञायनणोः ॥ ३ । २ । ३३ ॥
अदसः परस्याः षष्ठ्या अकविषये उत्तरपदे आयनणि च परे न लुप् । आमुष्यपुत्रिका । आम्मुष्यायणः ।। देवानांप्रियः ।। ३ । २ । ३४ ॥
षष्ठ्या लवभावो निपात्यते । देवानांप्रियः ॥ शेपपुच्छलाङ्गूलेषु नाम्नि शुनः ॥ ३ । २ । ३५ ॥ परस्याः षष्ठ्या उत्तरपदेषु न लुप् । शुनःशेषः । शुनः पुच्छः । शुनोलाङ्गुलः ॥
वाचस्पतिवास्तोष्वतिदिवस्पतिदिवोदासम् ॥३२॥३६॥
षष्ठ्यपि निपात्यते नाम्नि । वाचस्पतिः । वास्तोष्पतिः । दिवस्पतिः । दिवोदासः ॥
ऋतां विथोयोनिसम्बन्धे ॥ ३ । २ । ३७ ॥