________________
(१४४)
श्रीलधुममध्यव्याकरणम्..
-
मध्यान्ताद् गुरौ ।। ३ । २॥ २१॥ सप्तम्या न लुप् । मध्येगुरुः । अन्तेगुरुः ॥ अमूर्धमस्तकात् स्वाङ्गादकामे ॥३।२ । २२॥
अयञ्जनात् सप्तम्या उत्तरपदे न लुप् । कण्ठेकाल: । अमूर्धमस्तकादिति किम् ? । मूर्धशिखः । मस्तकशिखः ॥
बन्धे घनि नवा ॥३॥ २॥ २३ ॥
अयानात् सप्तम्या न लुप् । हस्तेबन्धः । हस्तबन्ध : । चक्रेबन्धः । चक्रबन्धः । घनीति किम् ? । अजन्ते, हस्तबन्धः ।।
कालात्तनतरतमकाले ॥ ३ ॥ २ ॥ २४ ॥ अयानान्तात् सप्तम्या वा न लुप् । पूर्वाहेतनः २। पूर्वाद्धेतराम् । पूर्वाह्नतरे । पूर्वाह्नेतमाम् । पूर्वाह्नतमे । पूर्वाह्नकाले २। कालादिति किम् ? । शुक्लतरे । शुक्लतमे ॥
शयवासिवासेष्वकालात् ॥ ३।२ । २५॥ अद्यानात् सप्तम्या लुप् वा न। बिलेशयः । विलशयः । वनेवासी । वनवासी । ग्रामेवासः । ग्रामवासः ॥ वर्षक्षरवराप्सरःशरोरोमनसो जे ॥३२॥ २६ ॥
सप्तम्या उत्तरपदे वा नलुप् । वर्षेजः। वर्षजः। क्षरेजः । क्षरजः। वरेजः । वरजः । अप्सुजम् । अन्जम् । सरसिजम् । सरोजम् । शरेजम् । शरजम् । उरसिजः । उरोजः । मनसिजः । मनोजः ॥
द्युप्रावृड्वर्षाशरत्कालात् ॥ ३।२। २७ ॥ सप्तम्या जे उत्तरपदे न लुप्। दिविजः । प्राषिजः। वर्षामुजः। शरदिजः । कालेजः॥
अपो ययोनिमतिचरे ॥३।२। २८ ॥