________________
.
समांसाकरणम.
(१४३)
उत्तरपदे टो न लुप् । आत्मनाद्वितीयः । आत्मनाषष्ठः ॥
मनसश्चाज्ञायिनि ॥३।२ । १५ ॥ उत्तरपदे आत्मनष्टो न लुप् ॥ मनसाऽऽज्ञायी । आत्मनाऽऽज्ञायी॥
___ नानि ॥ १।२ । १६ ॥ उत्तरपदे मनसष्टो न लुप्। मनसादेवी । नानि किम् ? । मनोदत्ता कन्या ॥
परात्मभ्यां कैः ॥३।२।१७॥
उत्तरपदे नाम्नि न लुप्॥ परस्मैपदम्। आत्मनेपदम् । नान्नि किम् ?। परहितम् ॥ अव्यञ्जनात् सप्तम्या बहुलम् ॥ ३।२ । १८॥
उत्तरपद नाम्नि न लुप । अरण्येतिलकाः। युधिष्ठिरः । बहुलवचनात् कचिद्विकल्पः । खचिसारः । त्ववसारः। कचिद्भवति । जलकुक्कुटः । अयअनादिति किम् ? । भूमिपाशः। नाम्नीत्येव । तीर्थकाकः ॥
प्राकारस्य व्यञ्जने ॥३।२। १९ ॥ नाम्नि अध्यानात् सप्तम्या उत्तरपदे न लुप् । मुकुटेकार्षापणः । समिधिमाषकः । प्रागिति किम् ? । यूथपशुः । कार इति किम् ? । अभ्यहितपशुः । व्याने किम् ? । अविकटोरणः। नियमार्थोऽयं योगः । त्रिविधश्चात्र नियमः । प्राचामेव । कारस्यैव नानि । व्यअनादावेवेति ॥
तत्पुरुषे कृति ॥ ३ । २ । २० ॥
अद्यानात् सप्तम्या उत्तरपदे न लुप्। स्तम्बेरमः। भस्मनिहुतम् । तत्पुरुषे किम् ? | धन्वकारकः । अध्यअनादित्येव । इरुचरः॥