________________
(२०१)
भीमपनमाम्यावरणम.
त्यदादिः ॥६।१।३॥
प्राग्देशे ॥६।१।१०॥ माग्देशार्थस्य यस्य स्वराणामादिरेदोदा स इयादौविधेये दुः। देश एषेतिनियमनिवृश्यर्थं वचनम् ॥
बोरीयः ॥ ६ । ३ । ३२॥ शेषे । देवदत्तीयः । तदीयः । शालीयः॥
उष्णादिभ्यः कालात् ॥६।३। ३३ ॥ शेषे ईयः । उष्णकालीकः ॥
व्यादिभ्यो णिकेकणो ॥६।३।३४॥ कासाच्छेपे । कालिका । वैकालिकी। आनुकालिका । आनुकालिकी ॥
काश्यादेः॥६।३।३५॥ दोः शेषे णिकेकणौ । काशिका । काशिकी । चैदिका । चैदिकी ।।
वाहीकेषु ग्रामात् ॥ ६।३। ३६ ॥ दो णिकेकणौ । कारन्तपिका । कारन्तपिकी ॥
एदोद्देश एवेयादौ ॥ ६ । १।८॥ देवार्थस्यैव यस्य स्वराणामादिरेदोच स ईयादौ विधातव्ये दुः। सैपरिकः । स्कौनगरीका । स्कौनगरीकी॥
वोशीनरेषु ॥ ६ । ३१ ३७ ॥ प्रामाहोणिकेकणी। आरजालिका। आहजाबिकी। माइजालीयः॥