________________
तडितमकरणम.
मद्रादज्ञ ॥ ६ । ३ । २४ ॥
दिक्पूर्वपदाच्छेषे । पौर्वमद्री ॥
उदग्ग्रामाद्यकुल्लोम्नः ॥ ६ । ३ । २५ ॥
शेषे अञ् । याकुल्लोमः । उदग्ग्रामादिति किम् ? । अभ्यस्मादण् । याकुल्लोमनः ॥
गोष्ठीतैकी नै केती गोमतीशूरसेन वाहीक रोमकपट
( २०३ )
चरात् ॥। ६ । ३ । २६ ॥
1
शेषेऽञ् । गौष्ठः । तैकः । नैकेतः । गौमतः । शौरसेन । वाहीकः । रोमकः । पाटश्वरः ॥
शकलादेर्यत्रः ॥ ६ | ३ | २७ ॥
शेषेऽञ् । शाकलाः । काण्वाः । यत्र इति किम् ? | चाकलीयम् ॥ वृद्धेञः ॥ ६ । ३ । २८ ॥
शेषेऽम् । दाक्षाः । वृद्धेति किम् ? । सौतमीयः ॥
न द्विस्वरात्प्राग्भरतात् ॥। ६ । ३ । २९ ॥ वृद्धेमन्तादञ् । चैङ्कीयाः । काशीयाः । द्विस्वरादिति किम् ? । पानागाराः ॥
भवतोरिकणीयसौ । ६ । ३ । ३० ॥
शेषे । भावत्कम् । भवदीयम् । उकारान्तग्रहणाच्छत्रन्तान्न । भावतम् ॥ परजनराज्ञोऽकीयः || ६ | ३ | ३१ ॥
शेषे । परकीयः । जनकीयः । राजकीयः ॥
संज्ञा दुर्वा ॥ ६ ॥ १।६॥
या संज्ञा संव्यवहाराय हठाभियुज्यते सा दुसंज्ञा वा ॥