________________
वृजिमद्राद्देशात्कः || ६ | ३ | ३८ ॥
शेषे । हजिकः । मद्रकः ॥
उवर्णादिकण ॥ ६ ॥ ३ ॥ ३९ ॥
देशवाचिनः शेषे । शाबरजम्बुकः ॥
दोरेव प्राचः ॥ ६ ॥ ३ ॥ ४० ॥ वर्णान्तादिकण् । आषाडजम्बुकः ॥
इतोऽकञ् ॥ ६ । ३ । ४१ ॥
प्रागदेशवाचिनो दोः । काकन्दकः ॥
रोपान्त्यात् || ६ । ३ । ४२ ॥ माचो दोः शेषेऽकञ् । पाटलिपुत्रकः ॥
प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् || ६ | ३ | ४३ ॥ देशवृत्तेर्दोः शेषेऽकञ् । मालाप्रस्थकः । नान्दीपुरकः । पैचनइकः । सांकाश्यकः । पारेधन्वकः ॥
राष्ट्रेभ्यः ॥। ६ । ३ । ४४ ॥
दुभ्यः शेषेऽकम् | आभिसारकः ॥
बहुविषयेभ्यः ॥ ६ । ३ । ४५ ॥
( २०५ )
राष्ट्रेभ्यः शेषेऽकञ् । आङ्गकः ॥
सुर्वार्धाद्राष्ट्रस्य ॥ ७ । ४ । १५ ॥
उत्तरपदस्य णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । सुपाचालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः ॥
अमद्रस्य दिशः ॥ ७ । ४ । १६ ॥
राष्ट्रस्य णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वपाश्चालकः । अपरपाञ्चालकः ॥