________________
(२०६)
मीरयोगमायाकरणम्.
धूमादः ॥ ६।३। ४६॥ देशवत्तेः शेषेऽका । धौमकः । पाडण्डकः ॥
सौवीरेषु कूलात् ॥६।३। ४७॥ शेषेऽकन् । कौलकः ॥
समुद्रान्नृनावोः ॥ ६ । ३ । ३८ ॥ देशार्थाच्छेपेऽका ॥ सामुद्रको ना सामुद्रिका नौः ॥
नगरात्कुत्सादाक्ष्ये ॥६।३ । ४९॥ देवार्थांच्छेषेऽकम् । चौरा हि नागरकाः । दक्षा हि नागरकाः ॥ कच्छाग्निवक्त्रवर्तोत्तरपदात् ॥ ६ । ३ । ५०॥
देशार्थाच्छेषेऽकम् । भारुकच्छकः । काण्डाग्नकः । ऐन्दुवक्रकः । . बाहुवर्तकः ॥ :
अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥६।३।५१॥ देशाथाच्छेपेऽका । आरण्यकः।.पन्था न्यायोऽध्याय इमोविहारो वा ॥
गोमये वा ॥ ६ । ३ । ५२ ॥ अरण्याद्देशार्थांच्छेषेऽकञ् । आरण्यका गोमयाः। आरण्या वा ॥
कुरुयुगन्धरादा ॥ ६ । ३ । ५३ ॥ देशार्थाच्छेषेऽकम् । कौरवकः । कौरवः। यौगन्धरकः । यौगन्धरः ॥
साल्वाङ्गोयवाग्वपत्तौ ॥ ६ । ३ । ५४ ॥ देशार्थान्मनुष्ये शेषेऽकञ् । साल्वको गौः । साल्विका यवागूः । साल्वको नए ॥
___कच्छादनृस्थे ॥६।३। ५५ ॥ देशार्थाच्छेषेऽकन् । काच्छकोना काच्छकमस्य स्मितम् । सैन्धवकः॥