________________
....अधिमानतः . ... ... " ( २०७)
Vvvvwwwww
कोपान्त्याच्चाः ॥ ६।३। ५६ ॥ कच्छादेर्देशार्थांच्छेपे । आर्षिकः । काछः । सैन्धवः ॥
गतॊत्तरपद्रादीयः॥६।३। ५७ ॥ देशार्थाच्छेपे । श्वाविद्गर्तीयः ॥
कटपूर्वात्प्राचः ॥ ६ । ३ । ५८ ॥ देशार्थाच्छषे ईयः । कटग्रामीयः ॥
कखोपान्त्यकन्थापलदनगरग्रामहदोत्तरपदाहोः ॥६।३। ५९ ॥
देशार्थाच्छेषे ईयः। आरोहणकीयः । कौटशिखीयः । दाक्षिकथीयः । दाक्षिपलदीयः । दाक्षिनगरीयः । माइकिग्रामीयः । रासिवदीयः ॥
पर्वतात् ॥ ६ । ३ । ६० ॥ देशार्थाच्छेषे ईयः । पर्वतीयो राजा ॥
अनरे वा ६।३।६१ ॥ पर्ववाद्देशार्य दीयः । पर्वतीयानि पार्वतानि फलानि ॥
- पर्णकृकणाद्भारद्वाजात् ॥ ६।३। १२ ॥ शेपे ईयः । पर्णीयः । कुकणीयः॥
गहादिभ्यः ॥ ६ । ३। ६३॥ यथासंभवं देशवाचिभ्यः शेषे ईयः । गहीयः । अन्वस्थीयः॥
पृथिवीमध्यान्मध्यमश्चास्य ॥ १।३।६४॥ देशाच्छेचे ईयः । मध्यमीयः॥