________________
(८६)
श्रीलघुरेममभाव्याकरणम्..
AA..mom
~
~~
~
wwwwwwwwwwwwwwwwwwwwwwwwww
विद्युत् । वृक्ष वृतमभि सेकः । साधुमैत्रो मातरममि । लक्षणादिषु किम् ? । यदत्र ममाभि स्यात् तबीयताम् ॥
भागिनि च प्रतिपर्यनुभिः ॥२।२। ३७ ॥
लक्षणादिषु वर्तमानाद् गौणामानो द्वितीया ॥ यदत्र मां प्रति, परि, अनु वा स्यात् तद्दीयताम् । वृक्षं प्रति, परि, अनु वा विद्युत् । वृक्ष वृक्षं पति, परि, अनु वा सिञ्चति । साधुर्देवदत्तो मातरं प्रतिपर्यनु वा । एतेष्विति किम् ? अनु वनस्याशनिर्गता ॥
हेतुसहार्थेऽनुना ॥ २ । २ । ३८॥ हेतुर्जनकः। सहार्थस्तुल्ययोगो विद्यमानता च तद्विषयोऽपि उपचारात् । तयोर्वर्तमानादनुना युक्ताद् द्वितीया । जिनजन्मोत्सवमन्वागच्छन् सुराः । गिरिमन्ववसिता सेना ॥
उत्कृष्टेऽनूपेन ॥ २ । २ । ३९ ॥ युक्ताद् द्वितीया।। अनु सिद्धसेन कवयः। उपोमास्वाति संग्रहीतारः।।
___ कर्मणि ॥ २ । २ । ४० ॥ नानो द्वितीया ॥ कटं करोति । इत्यादि । क्रियते करः । आरूढवानरो वृक्ष इत्यादिषु त्यादिकत्तद्धितसमासैरभिहितत्वात् , लोकशास्त्रयोचाभिहितेऽर्थे शब्दप्रयोगायोगान भवति ॥ .
क्रियाविशेषणात् ॥ २ । २ । ४१ ॥ बितीया । स्तोकं पचति ॥
कालावनोव्याप्ती ॥ २ । २ । ४२ ॥ घोत्यायां वर्तमानान्नानो द्वितीया ॥ मासं गुडधानाः, कल्याणी, अधीते वा। क्रोशं गिरिः, कुटिला नदी, अधीते वा । व्याप्ती किम् ? । मासस्य मासे वा इचहं गुडधानाः । क्रोशस्य क्रोशे वा