________________
कारकाशि.
(८५)
KAR.KANNoun..
अनौपचारिक चेति । दिवि देवा । कड़े प्रास्ते। जिलेषु कैलास। गङ्गायां घोषः।युद्धे सन्नह्यते । अङ्गुल्यो करिशतमः ।.....
नानः प्राथमैकहिवहो ॥२॥२॥ ३१ ॥ वर्तमानात् स्वार्थे । डित्थः । गौः । शुकः । कारकः । दण्डी ॥
आमन्ये ॥२।२। ३२॥ नान्नः प्रथमा । हे देव । आमन्य इति किम् । राजा भव ॥
गौणात्समयानिकषाहाधियन्तरान्तरेणातियेनतेनैहितीया ॥ २।२।३३ ॥ ___ नाम्नः ॥ समया ग्रामम् । निकषा गिरिम् । हा मैत्रं व्याधिः । धिग् जाल्मम् । अन्तरान्तरेण च निषधं नीलं च विदेहाः। अन्तरेण धौ न सुखम् । साहचर्यानिपातावेतौ। अतिवृद्धं कुरुत्महबलम् ।येन पश्चिमां गतः । तेन पश्चिमां नीतः। गौणादिति किम् ? । अन्तरा गार्हपत्यमाहवनीयं च वेदिः॥
द्वित्वेऽधोऽध्युपरिभिः ॥ २ । २ । ३४ ॥
योगे गौणाबानो द्वितीया ॥ षष्ठ्यपवादः । अघोऽधः, अध्यधि, उपर्युपरि ग्रामम् । दिवे इति किम् ? । अधः प्रासादस्य । असामीप्याद्वित्वं न ॥
सर्वोभयाभिपरिणा तसा ॥२।२३५ ॥
युक्ताद् गौणानाम्नो वितीया ॥ सर्वत उभयतोऽभितः परितो या ग्रामं क्षेत्राणि ॥ लक्षणवीप्स्येत्थंभूतेष्वभिना.॥ २ ॥ २ ॥ ३६॥ युक्ताहर्तमानाद् गौणानाम्रो जितीया ॥ वृक्षामि विद्योतते ...
7
.