________________
( ८४ )
श्रीलघुहेम्ममाल्याकारणम्,
णामिति किम् ? राबावुद्देशोऽधीतः ॥ ..
साधकतम करणम् ।।२।२॥ २४॥ क्रियायां कारकम् ॥ दानेन भोगानामोति ॥ यद्व्यापारानन्तरं क्रियासिद्धिर्विवक्ष्यते तत्साधकतमम् ॥ .
कर्माभिप्रेयः सम्प्रदानम् ॥ २ । २ । २५ ॥ ... व्याप्येन क्रियया या यं श्रद्धानुग्रहादिकाम्ययाभिसम्बनाति स कर्माभिप्रेयः ॥ देवाय बलिं ददाति । राज्ञे कार्यमाचटे । पत्ये शेते ।।
स्पृहाप्यं वा ॥२।२।२६ ॥ सम्पदानम् ॥ पुष्पेभ्यः पुष्पाणि वा स्पृहयति ॥ ऋद्रुहेासूयार्थर्य प्रति कोपः ॥ २ । २ । २७ ॥
तत्सम्पदानम् ॥ मैत्राय क्रुध्यति, द्रु यति. ईष्यति, असूयति । ये प्रतीति किन ? । मनसा क्रुध्यति । कोप इति किम् ?। शिष्यस्य कुप्यति विनयार्थम् ॥
नोपसर्गात् क्रुद्रुहा ॥ २ । २ । २८ ॥ यं प्रति कोरस्तत्सम्पदानम् ॥ मैत्रमभिक्रुध्यति, अभिद्रुह्यति ॥
अपायेऽवधिरपादानम् ।। २।२। २९ ॥
आपायेनानधिष्ठितः॥ ग्रामादागच्छति। कुमुलकात्पचति । साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः । अपायश्च कायसंसगपूर्वको बुद्धिसंसर्गपूर्वकश्च विभाग उच्यते। तेनाधर्माज्जुगुप्सते, विरमति। धर्मास्तमायति । शृङ्गारो जायते। विवक्षान्तरे त्वपादानत्वाभावे यथायोग विभक्कयो भवन्ति । शृङ्गे शरो जायते इत्यादि । क्रियाश्रयस्याधारोऽधिकरणम् ॥ २ । २ । ३० ॥ - वस्पोटो वैषयिकमोपलाषिकमभिव्यापकं सामीप्यकं नैमिति