________________
-
-
'कारकाणि... ( ८७ ) एकदेशे कुटिला नदी॥
सिद्धौ तृतीया ॥ २।२। ४३ ॥ कालाध्ववाचिभ्याम् ॥ मासेन मासाभ्याम् मासैवर्वावश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा माभृतमधीतम्। सिद्धौ किम् । मासमधीत आचारो नानेन गृहीतः ॥
हेतुकर्तृकरणेत्थंभूतलक्षणे ॥ २ । २ । ४४ ॥
नाम्नस्तृतीया ॥ धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना छात्रमद्राक्षीः ॥
सहार्थे ॥ २ । २ । ४५ ॥ गम्यमाने नाम्नस्तृतीया ॥ पुत्रेण सहागतः। "एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।।
सहैव दशभिः पुत्रैर्भार वहती गर्दभी ॥१॥" गौणादित्येव । सहोभौ चरतो धर्मम् ।।
यद्भेदैस्तद्वदाख्या ॥ २ । २ । ४६ ॥ यस्य मेदिनो भेदस्ततोऽर्थस्य निर्देशः स्यात् तदाचिनस्तृतीया । अक्ष्णा काणः । पादेन खनःमत्या दर्शनीयः । तद्अहणं किम् ? । अक्षि काणं पश्य । आख्येति प्रसिरिपरिग्रहाथम् । तेन अक्ष्णा दीर्घ इति न स्यात् ।
कृताचैः ।। २।२। ४७॥ - निषेधार्थैर्युक्तात् तृतीया । कुतं तेन । कि गतेन । कृतम् भवतु भलं किम् एवंप्रकाराः कृतादयः ।।
काले भानवाधारे ॥ २२ । ४८ ॥ तृतीया॥ पुष्येण पुष्ये वा पायसमझनीयात् । काले किम् ।