________________
(८८)
श्रीलमनभाव्याकरणम्.
ve
पुष्येऽकः ॥
प्रतितोत्सुकाऽवबद्धः ॥ २ ॥ २॥ १९॥ युक्तादाधारहत्तेस्तृतीया का॥ केशः केशेषु वा मसितः, उत्सुकः,
व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ॥२ । २ । ५०॥
वा तृतीया॥ द्विद्रोणेन, विद्रोण २ वा धान्यं क्रीणाति । पञ्चकेन पञ्चकं २ वा पशून् क्रीणाति ॥
समो ज्ञोऽस्मृतौ वा ॥ २।२। ५१ ॥
व्याप्यात्तृतीया ॥ मात्रा मातरं वा संजानीते । अस्मृताविनि किम् ?। मातरं सानाति ॥ दामः सम्प्रदानेऽधर्म्य आत्मने च ॥ २।२। ५२॥ ___ संपूर्वस्य वर्तमानात्तृतीया ॥ दास्या सम्पयच्छते कामुकः । अ. धर्म्य इति किम् ? । पत्न्यै सम्पयच्छति ॥ ..
. चतुर्थी ॥ २ । २ । ५३ ॥ सम्पदाने वर्तमानात् । शिष्याय धर्ममुपदिशति ॥
तादर्थे ।। २।२। ५४ ॥ सम्बन्धविशेषे द्योत्ये गौणानाम्नष्षष्ठ्यपवादश्चतुर्थी । यूपाय दारु । रन्धनाय स्थाली॥ रुचिकृप्यर्थधारिभिःप्रेयविकारोत्तमणेषु॥२॥२॥५५॥
वर्तमानाचतुर्थी । मैत्राय रोलते धर्मः । मूत्राय कल्पते यवागः । मैत्राय शतं धारयति ॥ ... प्रत्याङः श्रुवार्थिनि ॥ २ । २ । ५६ ॥