________________
(१५६ )
इत्येव । सहदेवः ||
श्रीलघुहेमप्रभाव्याकरणम्.
अदृश्याधिके ।। ३ । २ । १४५ ॥
उत्तरपदेऽन्यार्थे सहस्य सः ॥ साग्निः कपोतः । सद्रोणा खारी ॥ ग्रन्थान्ते ॥ ३ । २ । १४७ ॥
उत्तरपदेऽव्ययीभावे सहस्य सः । सकलं ज्योतिषमधीते ॥ नाशिष्यगोवत्सहले ॥ २ । २ । १४८ ॥
उत्तरपदे सहस्य सः ॥ स्वस्ति गुखे सहशिष्याय । आशिषिकिम् ? । सपुत्रः । गवादिवर्जनं किम् ? । स्वस्ति तुभ्यं सगवे २ । सब
त्साय २ । सहलाय २ ॥
समानस्य धर्मादिषु || ३ । २ । १४९ ॥ उत्तरपदेषु सः ॥ सधर्मा | सनामा। बहुवचनादाकृतिगणोऽयम् ॥ सब्रह्मचारी ॥ ३ । २ । १५० ॥
निपात्यते ॥
दृग्दृशदृक्षे ॥ ३ । २ । १५१ ॥ उत्तरपदे समानस्य सः ॥ सदृक् । सदृशः । सदृक्षः ॥ अन्यत्यदादेराः ॥ ३ । २ । १५२ ॥
दृग्दृशदृक्षेषूत्तरपदेषु || अन्यादृग् । अन्यादृशः । अन्यादृक्षः | त्यादृक् । त्यादृशः | त्यादृक्षः ॥
इदं किमी की ॥ ३ । २ । १५३ ॥
ega || Fe | कीदृक् ॥
पृषोदरादयः ॥ ३ । २ । १५५ ।। निपात्यन्ते ।। पृषोदरम् । बलाहकः । शकन्धुः । कर्कन्धुः ।