________________
'समासमकरणम्.
कुलटा इत्यादि । बहुवचनमा कृतिगणार्थम् ॥ वावाप्यो स्तनिक्रोधाग्नहोवपी ॥ ३ । २ । १५६ ॥
यथासख्यम् । वर्तसः । अवतंसः । वक्रयः । अवक्रयः ।
पिधानम् । अपिधानम् । पिनडम् । अपिनडम् । धातुनियां नेच्छन्त्येके । पृषोदरादिप्रमञ्च एषः । तेन शिष्टप्रयोगोऽनुसरणीयः ॥ समासेऽग्नेः स्तुतः ॥ २ । ३ । १६ ॥
सस्य षः ॥ अग्निष्टुत् ॥ ज्योतिरायुर्भ्यां च स्तोमस्य ॥ २ । ३ । १७ ॥ अनेः परस्य सत्य षः समासे ॥ ज्योतिष्टोमः । आयु ष्टोमः । अग्निष्टोमः ||
निनद्याः स्नातेः कौशले ॥ २ । ३ । २० ॥
समासे सस्य षः ॥ निष्णः । निष्णातः । नदीष्णः । नदीष्णातः । कौशले किम् ? | निस्नातः । नदीस्तः ॥
प्रतेः स्नातस्य सूत्रे ॥ २ । ३ । २१ ॥
सस्य षः समासे ॥ प्रतिष्णातं सूत्रम् ॥
( १५७)
स्नानस्य नानि ॥ २ । ३ । २२ ॥
प्रतेः सस्य षः समासे सूत्रे || प्रतिष्णानं सूत्रम् । नाम्नि किम् ? | प्रतिस्नानमन्यत् ॥
वेः सस्य षः समासे नानि ॥ विष्टरो वृक्षः ॥
ः स्रः ॥ २ । ३ । २३ ॥
अभिनिष्टानः ।। २ । ३ | २४ ॥
निपात्यते नान || 'अभिनिष्टानो वर्गः ॥