________________
तद्धितप्रकरणम्
(२४५)
vvvvvvvvv.
द्विगोराईदर्थे यः॥ विधानसामर्थ्यान्न लुए। द्विपण्यम् । द्विपाद्यम्। अध्यधमाष्यम् ॥
खारीकाकणीभ्यः कच ॥ ६ । ४ । १४९ ॥
एतदन्ताद् द्विगोराभ्यां चाहदर्थे कच ॥ द्विखारीकम् । द्विकाकणीकम् । खारीकम् । काकणीकम् ॥
मूल्यैः क्रीते ॥६।४ ॥ १५० ॥ यथोक्तं प्रत्ययाः ॥ प्रास्थिकम् । त्रिंशकम् ॥ अर्धात्परिमाणस्यानतो वा त्वादेः।। ७।४ । २० ॥
ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः॥ अर्धकौडविकम् । आईकोऽविकम्। अनत इति किम् । अर्धपस्थिकम् । आईपस्थिकम् ॥
तस्य वापे॥ ६।४ । १५१ ॥ यथोक्तमिकणादयः ॥ प्रास्थिकम् । खारीकम् ॥ वातपित्तश्लष्मसंनिपाताच्छमनकोपने ॥६॥४१५२॥
पष्टयन्ताद्यथोक्तमिकण ॥ वातिकम् । पैत्तिकम । श्लैष्मिकम । मान्निपातिकम ॥
हेतौ संयोगोत्पाते ॥ ६ । ४ । १५३ ॥ षष्ठयन्ताद्यथोक्तं प्रत्ययाः ॥ शत्यः शतिको दातृसंयोगः । सौमग्रहणिको भूमिकम्पः ॥
पुत्रायेयौ ॥ ६ । ४ । १५४ ॥ षष्ठयन्ताडेतो, चेडेतुः संयोग उत्पातो वा॥ पुत्र्यः। पुत्रीयः॥
हिस्वरब्रह्मवर्चसाद्योऽसंख्यापरिमाणाश्वादेः॥