________________
~
~
~
~
~
~
~
~
~
~
~
~
~
vvvvvvvvvvvvvvvvv.
(२४४) श्रीदेमभाव्याकरणम् परतःत्री पुंवदनूङ् । श्येतायत। दर्शनीयमानी । पञ्चगर्गः ॥
नवाऽणः ॥ ६।४ । १४२ ॥ द्विगोः परस्याईदर्थेपिल्लुन् न तु द्विः । द्विसहस्रम् । द्विसाहस्रम् ॥
सुवर्णकार्षापणात् ॥ ६ । ४ । १४३ ॥ द्विगो:परस्याईदर्थे प्रत्ययस्य वा लुप् न तु द्विः। द्विसुवर्णम् । द्विसौवर्णिकम् । द्विकार्षापणम् । द्विकार्षापणिकम् । द्विप्रति । द्विप्रतिकम् ।
द्वित्रिबहोर्निष्कविस्तात् ॥ ६ । ४ । १४४ ॥ द्विगोराईदर्थे प्रत्ययस्य लुब वाऽद्विः। द्विनिष्कम् । दिनष्किकम् । त्रिनिष्कम् । 'त्रिनैष्किकम् । बहुनिष्कम् । बहुनैष्विकम् । द्विविस्तम् । द्विवैस्तिकम् । त्रिविस्तम् । त्रिवैस्तिकम् । वहुविस्तम् । बहुवैस्तिकम् ॥
शताद्यः ॥ ६ । ४ । १४५ ।। द्विगोराहदर्थे घा ॥ द्विशत्यम् । द्विशतम् ।।
शाणात् ॥६। ४ । १४६ ॥ द्विगोराईदर्थे यो पा ॥ पञ्चशाण्यम् । पञ्चशाणम् ॥
द्विव्यादेाण वा ॥ ६ । ४ । १४७ ॥ . शाणान्ताद् द्विगोराईदर्थे । वाग्रहणम् उत्तरत्र वानिवृत्यर्थम् । द्विशाण्यम् । द्वैशाणम् । द्विशाणम् । त्रिशाण्यम् । त्रैशाणम् । विशाणम् ॥ .
पणापादमाषाद्यः॥६।४।१४८॥