________________
- तडितप्रकरणम्.
(२४३)
-
कार्षापणादिकट् प्रतिश्चास्य वा ॥६।४ । १३३ ॥ आईदर्थे । कार्षापणिकी । प्रतिकी ॥ ___अर्धात्पलकंसकर्षात् ॥ ६ । ४ । १३४ ॥ आईदर्थे इकट् । अर्धपलिकम् । अर्धकंसिकम् । अर्धकर्षिकी॥
कंसाधीत् ॥ ६।४ । १३५ ॥ आईदर्थे इकट् । कसिकी । अधिकी ॥
सहस्त्रशतमानादण ॥ ६ । ४ । १३६ ॥ आहेदर्थे । साहस्रः । शातमानः ॥
शहाज ॥ ६ । ४ । १३७॥ आईदर्थे । शौर्पम् । शौपिकम् ॥
वसनात् ॥६।४। १३८ ॥ आहेदर्थेऽञ् । वासनम् ॥
विंशतिकात् ॥६।४ । १३९ ॥ आईदर्थेऽञ् । वैशतिकम् ॥
दिगोरीनः ॥६।४ । १४०॥ विंशतिकशब्दान्तादाईदर्थे । द्विविंशतिकीनम् ॥ .
अनाम्न्यद्विः प्लुप् ।। ६ । ४ । १४१ ॥ द्विगोराईदर्थे जातस्य प्रत्ययस्य । द्विकंसम् । अनानीति किम् । पाश्चलोहितिकम् । अद्विरिति कम् । द्विशूर्पण क्रीत दिशौप्पिकम् ॥
क्यङ्मानिपित्तद्धिते ॥ ३ । २ । ६० ॥