________________
- wwwwwwwwww
wwwwwwwwwwwwwwwww
--
६।४ । १५५॥
षष्ठयन्ताद्धेतौ संयोगोत्पाते ॥ धन्यः । ब्रह्मवर्चस्यः । संख्यादिवर्जनं किम् । पञ्चकः । प्रास्थिकः । अश्विकः। गाणिकः ॥ पृथिवीसर्वभमेरीशज्ञातयोश्चान॥६।४। १५६ ॥
षष्ठयन्तात्तस्य हेतुः संयोगोत्पात इति विषये ॥ पार्थिवः । सार्वभौमः । ईशो ज्ञातः संयोगोत्पातरूपो हेतुर्वा ॥
लोकसर्वलोकाज्ज्ञाते ॥६।४।१५७ ॥ षष्ठयन्तादिकम् ॥ लौकिकः । सार्वलौकिकः ।।
__तदत्रास्मै वा वृद्धयायलाभोपदाशुल्कं देयम् ॥ ६।४ । १५८॥ ___ यथोक्तं प्रत्ययः।। वृद्धिः, पञ्चकं शतम्। आयः, पञ्चको ग्रामः। लाभः, पञ्चकः परः। उपदा लञ्चा, पञ्चको व्यवहारः । शुल्कम, पञ्चकं शतम् । एवं शत्यं शतिकम् ॥
पूरणा दिकः ॥ ६ । ४ । १५९ ॥ प्रथमान्तादस्मिन्नस्मै वा दीयते इत्यर्थयोः, प्रथमान्तं चेद् वृद्धयादि । द्वितीयिकः । अधिकः ॥
भागायेकौ ॥ ६ । ४ । १६०॥ तदस्मिन्नस्मै वा वृद्धयाचन्यतमं देयमिति विषये ॥ भाग्यः । भागिकः ॥
तं पचति द्रोणाहाऽ ॥ ६ । ४ । १६१ ॥ द्रौणी । द्रौणिकी स्थाली ग्रहणी वा ॥