________________
ततिकरणम
संभवदवहरतोश्च ।। ६ । ४ । १६२ ॥
द्वितीयान्तात्पचति यथोक्तं प्रत्ययः । प्रास्थिकी स्थाली ।
पात्राचिताढकादीनो वा ।। ६ । ४ । १६३ ॥ द्वितीयान्तात् पचदाद्यर्थे ॥ पात्रीणा । पात्रिकी । अचितीना । आचितिकी । आढकीना । आढकिकी ॥
1
1
द्विगोरीनेकटौ वा ॥ ६ । ४ । १६४ ॥
पात्राचिताढकान्ताद् द्वितीयान्तात्पचदाद्यर्थे ॥ द्विपात्रीणा । द्विपात्रिकी । द्विपात्री । द्वयाचितीना ट्र्याचितिकी । द्वयाचिता । द्वयाढकीना । द्वाढकिकी । द्वधाढकी ॥
कुलिजाहा लुप् च ॥ ६ । ४ । १६५ ॥
द्विगोर्द्वितीयान्तात्पचदाद्यर्थे ईनेकटौ वा, पक्षे इकण, तस्य च वा लुप् ।। द्विकुलिजीना । द्विकुलिजिकी । द्विकुलिजी । द्वैकुलिजिकी ॥
वंशादेभीराद्धरद्वहदावहत्सु ॥ ६ । ४ । १६६ ॥
वंशादेः परो यो भारस्तदन्ताद्वितीयान्तादेष्वर्थेषु यथोक्तं प्रत्ययः ॥ वांशभारिकः । कौटभारिकः । अपरोऽर्थः, भारभूतेभ्यो दितीयान्तेभ्यो हरदादिष्वर्थेषु यथोक्तं प्रत्ययः । बांशिकः । कौटिकः । बाल्बजिकः ॥
द्रव्यवस्नात्कम् || ६ । ४ । १६७ ॥ द्वितियान्तारदाद्यर्थे यथासंख्यम् || द्रव्यकः । वस्निकः ॥ सोऽस्य भृतिवस्नांशम् || ६ । ४ । १६८ ॥ यथाविहितं प्रत्ययः । पञ्चकः कर्मकरः पटो ग्रामो वा । साहस्रः ॥
190
•