________________
(२८४ )
श्रीलमभाव्याकरणम्.
किम् ? साथीनः । गिरेरबरोहति ॥ किमयादिसर्वाद्यवैपुल्यबहोः पित् तस् ॥ ७२॥८३॥
पञ्चम्यन्तात् ॥
इतोऽतः कुतः ॥ ७ । २ । ८० ॥
एते तसन्ता निपात्यन्ते । इदमः सर्वादेश इ: । इतः । एतदः अः सर्वादेशः । अतः । किमः कुः । कुतः । सर्वतः । आ द्वेरः । यतः ततः । बहुतः । द्व्यादिवर्जनं किम् ? | द्वाभ्याम् । त्वत् । अवैपुल्येति किम् ? । बहोः सूपात् ॥ भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात् ॥ ७ । २ । ८१॥
किमद्व्यादिसर्वाद्यवैपुल्यबहोः सर्वविभक्त्यन्तात्पित्तसू वा । स भवान् । ततो भवान् । ते भवन्तः । ततो भवन्तः । स आयुष्मान् । तत आयुष्मान् । स दीर्घायुः । ततो दीर्घायुः । तं देवानांप्रियम् । ततो देवानांप्रियम् ||
त्रप्च ॥ ७ । २ । ९२ ॥
भवत्वाद्यैः समानाधिकरणात् किमयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्ताद् वा । स भवान् । तत्र भवान् । ततो भवान् । तस्मिन् भवति । तत्र भवति । ततो भवति । आयुष्मदादिनाऽप्येवम् ॥ सप्तम्याः ॥ ७ । २ । ९४ ॥
किमद्व्यादिसर्वाद्यवैपुल्यबहोस्त्रप् ॥
क कुत्राह ॥ ७ । २ । ९३ ॥
एते त्रन्ता निपात्याः ॥ किमः क्वादेशखपोऽकारः । क्व । किमः कुः । कुत्र । एतदोऽकारः । अत्र । इदम इकारादेशस्रपो हादेशः । इह । मात्रे चैते आदेशाः । तेन भवदादियोगेऽपि । क भवान् । कुत्र भवान् ॥