________________
भूतपूर्वे । देवदत्तरूप्यो गौः । देवदत्तचरः ॥ ...... ......व्याश्रये तसुः॥ ७।२।८१॥
पष्टचन्तानानापक्षाश्रये गये तसुः। देवा अर्जनतोऽभवन् । रविः कर्णतोऽभवत् ॥
रोगात्प्रतीकारे ॥ ७ । २ । ८२ ॥ षष्ठयन्ताद् गम्ये तसुः । प्रवाहिकातः कुरु ॥
पर्यभेः सर्योभये ॥७। २। ८३ ॥
यथासङ्ख्यं तमः ॥ परितः । अभितः। सर्वोभय इति किम् । वृक्षं परि अभि वा ॥
आद्यादिभ्यः ॥ ७ । २। ८४॥ सम्भवधिभत्त्यन्तेभ्यस्तमुः। आदितः । मध्यतः ॥
क्षेपातिग्रहाव्यथेष्वक स्तृतीयायाः॥७।२।८५॥ ___तमुः। वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः। हचतोऽतिगृह्यते । साधुवृत्तोऽन्यानतिक्रम्य वृत्तेन गृह्यते । साध्वाचार इति सम्भाव्यत इत्यर्थः । वृत्ततो न व्यथते । न चलति न निति के. त्यर्थः । अकलुरिति किम् ? । मैत्रेण क्षिप्तः ॥
पापहीयमानेन ॥७।२। ८६ ॥ योगे तृतीयान्तादक स्तमः । वृत्ततः पापः । वृत्ततो हीयते ॥
प्रतिना पञ्चम्याः ॥७।२। ८७ ॥
प्रतिना योगे या पञ्चमी विहिता वदन्तात्तसुर्वा । अभिमन्युरर्जुनाद नतो वा प्रति ॥
अहीयरुहोऽपादाने ॥ ७।२।८८॥ पञ्चम्यन्तात्तमुर्वा ॥ ग्रामाद् ग्रामतो वैति । अहीयरह इति