________________
(१८२)
मालाममायाकरणा
प्रकारे जातीयर् ॥ ७२।७५॥ प्रथमान्तात् षष्ठयर्थे । सामान्यस्य विशेषो विशेषान्तरानुभवतः भकारः । पटुजातीयः ॥
रिति ॥ ३।२। ५८॥ परतः स्त्र्यन्ङ पुंवत् । पटवी प्रकारोऽस्याः पटुजातीया ।।
कोऽण्वादेः ॥७।२।७६ ॥ पूर्वसूत्रविषये । अणुकः । स्थूलकः पटः ॥ जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिब्रीहितिले ॥ ७ । २ । ७७॥
तदस्य प्रकार इति विषये कः। जीर्णकः शालिः । गोमूत्रकमाच्छादनम् । अवदानिका मुरा। सुरकोऽहिः। यवको ब्रीहिः । कृष्णकास्तिलाः॥
॥ इति मत्वर्थीयाः॥
....... ॥अथ स्वार्थिकाः ।।
भूतपूर्वे चरट् ॥ ७।२। ७८॥ अतः परं प्रायः स्वार्थिकाः प्रत्ययाः तत्रोपाधिः प्रकृतेर्विज्ञायते स च प्रत्ययस्य द्योत्यः तत्र वर्तमानानाम्नः प्वरट । पूर्व भूतो भूत पूर्वः । भूतपूर्व आन्य आन्यचरः । आत्यचरी ॥
गोष्ठादीनञ् ॥ ७।२। ७९ ॥ भूतपूर्व गौष्टीनो देश ।
षष्टया रूप्यप्चरट् ॥ ७॥२॥८०॥