________________
स्वरसन्धिप्रकरणम्.
(९)
- vvvvvvvvvvvvvvvvvvvvvvvvvvvv
प्रस्यैषेष्योढोढ्यूहे स्वरेण ॥ १।२ । १४ ॥ ऐदौतौ ॥ प्रेषः । प्रैष्यः । प्रौढः । मौदिः । प्रौहः ॥ .
स्वैरस्वैयक्षौहिण्याम् ॥ १।२ । १५ ॥ अवर्णस्य स्वरेण ऐदौतौ ॥ स्वैरः । स्वैरी । अक्षौहिणी सेना ॥
अनियोगे लुगवे ॥ १। २।१६ ॥ अवर्णस्य ॥ इहेव तिष्ठ नियोगे तु । इहैव तिष्ठ ॥
वौष्ठौतौ समासे ॥ १ ॥ २॥ १७॥ अवर्णस्य लुक् ॥ बिम्बोष्ठी । बिम्बोष्ठीस्थूिलोतुः। स्थूलौतुः । समासे इति किम् ? । हे राजपुत्रौष्ठं पश्य ॥
ओमाङि ॥ १। २ । १८ ॥ अवर्णस्य लुक् ॥ अयोम् । आ ऊढा ओढा । अयोढा ॥
उपसर्गस्थानिणेधेदोति ॥ १।२ । १९ ।। धातौ लुक ॥ मलयति। पोखति। अनिणेधेति किम् ?। उपैति।
प्रैधते ॥
वा नाम्नि ॥ १।२ । २० ॥ एदोति धातौ उपसर्गावर्णस्य लुक ॥ उपेडकीयति । उपरकीयति । प्रोषधीयति । प्रौषधीयति । दधि अत्र इति स्थिते ।।
इवर्णादेरस्वे स्वरे यवरलम् ॥ १।२। २१ ॥ दध्य अत्र इति जाते, अदीर्घाद्विरामेति द्वित्व प्राप्ते ।
स्थानीवावर्णविधौ ॥ ७।४।१०९ ॥