________________
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
(८) श्रीलघुहेमप्रभाव्याकरणम्. एकधम् । एकदेऽपि लुकि केवलैकधम् । महर्षिः । तवल्कारः १ ॥
अदीर्घाद् विरामैकव्यञ्जने ॥ १।३ । ३२ ॥ स्वरादहस्वरवर्जस्यानु द्वे वा ॥ तवल्ल्कारः २ ॥
अवर्गस्यान्तस्थातः ॥ १।३ । ३३ ।। अनु द्वे वा ॥ तवल्कारः ३ । तवल्ल्कारः ४ ॥ ऋणेप्रदशार्णवसनकम्बलवत्सरवत्सतरस्या॥१२७॥ अवर्णस्य ऋता ॥ प्राणम् । ऋणार्णम् ॥
ऋते तृतीयासमासे ॥ १।२ । ८॥ ऋता अवर्णस्यार ॥ शीतातः । तृतीयेति किम ? परमर्त्तः । समामे किम् ? दुःखेनतः ॥
ऋत्यारुपसर्गस्य ॥ १।२। ९ ॥ अवर्णस्य धातौ ऋता ॥ पार्छति ॥
नानि वा ॥ १।२ । १०॥ उपसर्गावर्णस्य ऋता ऋति धातावार् ॥ पार्षभीयति । प्रर्षभीयति ॥
लत्याल्वा ॥ १।२।११ ॥ उपसर्गावर्णस्य लुता नाम्नि धातौ ॥ उपाल्कारीयति। उपल्कारीयति ।।
ऐदौत्सन्ध्यक्षरैः॥ १।२ । १२ ॥ अवर्णस्य ॥ तवैषा । तवैन्द्री । तवौदनः । तवौपगवः ।।
ऊटा ॥ १।२। १३ ॥ अवर्णस्यौत् ॥ धौतः । धौतवान् ॥