________________
स्वरसन्धिप्रकरणम्.
( ७ )
आसन्नः ॥ वृषभाजितौ । लोकात् संहिना । दधीदम् । भान्दयः । पितृषभः । क्लृकारः॥
ऋलति हस्वो वा ॥ १।२।२॥
समानानाम् ॥ बाल ऋश्यः । पक्षे बालय इत्यादि । नदि ऋच्छति । नवृच्छति । इस्वविधाने कार्यान्तरं न स्यादिति इस्वस्यापि इस्वः ॥
लुत रलू ऋतृभ्यां वा ॥ १।२ । ३ ॥
कारः। पक्षे ल ऋकारः। ऋकारः। लूकारः। पक्षे ल लकारः । लुकारः ॥
ऋतो वा तौ च ॥ १। २।४॥ ऋत ऋलभ्यां सह यथासंख्यं लूइत्येतौ वा स्यातां तो घ ऋकारलकारौ ऋलभ्यां सह वा स्याताम् । ऋता पिवृषभः। पक्ष पितृ ऋषभः । पितृषभः । लता । होत्लूकारः पक्षे होतलकारः । होनूकारः । तौ च पितृषभः होत्लकारः पक्षे पूर्ववत् ।।
ऋस्तयोः ॥ १। २ । ५॥ तयोः पूर्वस्थानिनोलकारऋकारयोर्यथासंख्यः ऋलभ्यां सह ऋइति दीर्घःस्यात् । ऋषभः । होतृकारः ॥
अवर्णस्येवर्णादिनैदोदरल् ॥ १। २ । ६ ॥ यथासंख्यमनुदेशः समसंख्याकानाम् ॥x देवेन्द्रः । तवोदकम् । महर्द्धिः। हादर्हेत्यादिना द्वित्वे महर्द्धिः ॥
धुटो धुटि स्वे वा ॥ १। ३। ४८॥ व्यञ्जनात् परस्य लुक् ॥ इति लुकि द्वित्वाभावे वा एकदम् ।