________________
( ६ )
श्रीलघुहेमप्रभाव्याकरणम्.
प्रत्ययः प्रकृत्यादेः ॥ ७ । ४ । ११५ ॥
समुदायस्य विशेषणं नोनाधिकस्य ॥ स्पर्द्धे ॥ ७ । ४ ।
परो विधिः ॥
परः ॥ ७ । ४ । ११८
प्रत्ययः प्रकृतेः पर एव ॥
गौणो ख्यादिः । ७ । ४ ।
११६ ॥
प्रकृत्यादेः समुदायस्य विशेषणम् ॥
कृत्सगतिकारकस्यापि ।। ७ । ४ । ११७ ।।
प्रकृत्यादेर्विशेषणम् ॥
आसन्नः ॥ ७ । ४ । १२० ।।
आसन्नानासन्नप्रसङ्गे स्थानार्थप्रमाणादिभिः स्यात् ॥
अपेक्षातोऽधिकारः ॥ X
परन्नित्यं नित्यादन्तरङ्गमन्तरङ्गाच्चानवकाशं वलीयः ॥ X अपवादात् कचिदुत्सर्गोऽपि ॥ X असिद्धं बहिरङ्गमन्तरङ्गे ॥ X नानिष्टार्था शास्त्रप्रवृत्तिः ॥ X न्यायानां स्थविरयष्टिप्रायत्वम् ॥ X
इति श्री तपोगच्छाचार्य विजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रा परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नश। खीयत पोच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां परिभाषाप्रकरणम् ॥
॥ अथ स्वरसन्धिप्रकरणम् ॥
समानानां तेन दीर्घः ॥ १ । २ । १ ॥