________________
परिभाषामकरणम्.
इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतश्रीद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां संज्ञामकरणम्।।
॥ अथ परिभाषाप्रकरणम् ॥
स्वरस्य हस्वदीर्घप्लुताः॥x हस्वादिशब्दर्विधीयमानाः ॥
पञ्चम्या निर्दिष्टे परस्य॥७।४ । १०४॥ यदुक्तं तदव्यवधेः स्यात् ॥
सप्तम्या पूर्वस्य ॥ ७।४।१०५॥ निर्दिष्टे यदुक्तं तदव्यवधेः स्यात् ॥
षष्ठथान्त्यस्य ॥ ७ । ४ । १०६ ॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तान्त्यस्य स्यात् ।।
अनेकवर्णः सर्वस्य ॥ ७ । ४ । १०७ ।। षष्ठयुक्तोऽपि ॥
प्रत्ययस्य ॥ ७।४ । १०८ ॥ विधिः सर्वस्य स्यात् ॥
विशेषणमन्तः ॥७।४। ११३ ॥ विशेष्यसमुदायस्य स्यात् ॥
सप्तम्या आदिः ॥ ७ । ४ । ११४ ॥ विशेष्यस्य यद्विशेषणं तत्तस्य स्यात् ॥ . .